Balakanda Sarga 44 – bālakāṇḍa catuścatvāriṁśaḥ sargaḥ (44)


|| sāgarōddhāraḥ ||

sa gatvā sāgaraṁ rājā gaṅgayā:’nugatastadā |
pravivēśa talaṁ bhūmēryatra tē bhasmasātkr̥tāḥ || 1 ||

bhasmanyathāplutē rāma gaṅgāyāḥ salilēna vai |
sarvalōkaprabhurbrahmā rājānamidamabravīt || 2 ||

tāritā naraśārdūla divaṁ yātāśca dēvavat |
ṣaṣṭiḥ putrasahasrāṇi sagarasya mahātmanaḥ || 3 ||

sāgarasya jalaṁ lōkē yāvat sthāsyati pārthiva |
sagarasyātmajāstāvatsvargē sthāsyanti dēvavat || 4 ||

iyaṁ hi duhitā jyēṣṭhā tava gaṅgā bhaviṣyati |
tvatkr̥tēna ca nāmnātha lōkē sthāsyati viśrutā || 5 ||

gaṅgā tripathagā nāma divyā bhāgīrathīti ca |
[* trīn pathō bhāvayantīti tatastripathagā smr̥tā | *]
pitāmahānāṁ sarvēṣāṁ tvamēva manujādhipa || 6 ||

kuruṣva salilaṁ rājanpratijñāmapavarjaya |
pūrvakēṇa hi tē rājaṁstēnātiyaśasā tadā || 7 ||

dharmiṇāṁ pravarēṇāpi naiṣa prāptō manōrathaḥ |
tathaivāṁśumatā tāta lōkē:’pratimatējasā || 8 ||

gaṅgāṁ prārthayatā nētuṁ pratijñā nāpavarjitā |
rājarṣiṇā guṇavatā maharṣisamatējasā || 9 ||

mattulyatapasā caiva kṣatradharmē sthitēna ca |
dilīpēna mahābhāga tava pitrātitējasā || 10 ||

punarna śaṅkitā nētuṁ gaṅgāṁ prārthayatā:’nagha |
sā tvayā samatikrāntā pratijñā puruṣarṣabha || 11 ||

prāptō:’si paramaṁ lōkē yaśaḥ paramasaṁmatam |
yacca gaṅgāvataraṇaṁ tvayā kr̥tamarindama || 12 ||

anēna ca bhavānprāptō dharmasyāyatanaṁ mahat |
plāvayasva tvamātmānaṁ narōttama sadōcitē || 13 ||

salilē puruṣavyāghra śuciḥ puṇyaphalō bhava |
pitāmahānāṁ sarvēṣāṁ kuruṣva salilakriyām || 14 ||

svasti tē:’stu gamiṣyāmi svaṁ lōkaṁ gamyatāṁ nr̥pa |
ityēvamuktvā dēvēśaḥ sarvalōkapitāmahaḥ || 15 ||

yathā:’:’gataṁ tathāgacchaddēvalōkaṁ mahāyaśāḥ |
bhagīrathō:’pi rājarṣiḥ kr̥tvā salilamuttamam || 16 ||

yathākramaṁ yathānyāyaṁ sāgarāṇāṁ mahāyaśāḥ |
kr̥tōdakaḥ śucī rājā svapuraṁ pravivēśa ha || 17 ||

samr̥ddhārthō naraśrēṣṭha svarājyaṁ praśaśāsa ha |
pramumōda ca lōkastaṁ nr̥pamāsādya rāghava || 18 ||

naṣṭaśōkaḥ samr̥ddhārthō babhūva vigatajvaraḥ |
ēṣa tē rāma gaṅgāyā vistarō:’bhihitō mayā || 19 ||

svasti prāpnuhi bhadraṁ tē sandhyākālō:’tivartatē |
dhanyaṁ yaśasyamāyuṣyaṁ putryaṁ svargyamatīva ca || 20 ||

yaḥ śrāvayati viprēṣu kṣatriyēṣvitarēṣu ca |
prīyantē pitarastasya prīyantē daivatāni ca || 21 ||

idamākhyānamavyagrō gaṅgāvataraṇaṁ śubham |
yaḥ śr̥ṇōti ca kākutstha sarvānkāmānavāpnuyāt |
sarvē pāpāḥ praṇaśyanti āyuḥ kīrtiśca vardhatē || 22 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē catuścatvāriṁśaḥ sargaḥ || 44 ||

bālakāṇḍa pañcacatvāriṁśaḥ sargaḥ (45) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed