Balakanda Sarga 45 – bālakāṇḍa pañcacatvāriṁśaḥ sargaḥ (45)


|| amr̥tōtpattiḥ ||

viśvāmitravacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ |
vismayaṁ paramaṁ gatvā viśvāmitramathābravīt || 1 ||

atyadbhutamidaṁ brahmankathitaṁ paramaṁ tvayā |
gaṅgāvataraṇaṁ puṇyaṁ sāgarasyāpi pūraṇam || 2 ||

tasya sā śarvarī sarvā saha saumitriṇā tadā |
jagāma cintayānasya viśvāmitrakathāṁ śubhām || 3 ||

tataḥ prabhātē vimalē viśvāmitraṁ mahāmunim |
uvāca rāghavō vākyaṁ kr̥tāhnikamarindamaḥ || 4 ||

gatā bhagavatī rātriḥ śrōtavyaṁ paramaṁ śrutam |
kṣaṇabhūtēva nau rātriḥ saṁvr̥ttēyaṁ mahātapaḥ || 5 ||

imāṁ cintayataḥ sarvāṁ nikhilēna kathāṁ tava |
tarāma saritāṁ śrēṣṭhāṁ puṇyāṁ tripathagāṁ nadīm || 6 ||

naurēṣā hi sukhāstīrṇā r̥ṣīṇāṁ puṇyakarmaṇām |
bhagavantamiha prāptaṁ jñātvā tvaritamāgatā || 7 ||

tasya tadvacanaṁ śrutvā rāghavasya mahātmanaḥ |
santāraṁ kārayāmāsa sarṣisaṅghaḥ sarāghavaḥ || 8 ||

uttaraṁ tīramāsādya sampūjyarṣigaṇaṁ tadā |
gaṅgākūlē niviṣṭāstē viśālāṁ dadr̥śuḥ purīm || 9 ||

tatō munivarastūrṇaṁ jagāma saharāghavaḥ |
viśālāṁ nagarīṁ ramyāṁ divyāṁ svargōpamāṁ tadā || 10 ||

atha rāmō mahāprājñō viśvāmitraṁ mahāmunim |
papraccha prāñjalirbhūtvā viśālāmuttamāṁ purīm || 11 ||

katarō rājavaṁśō:’yaṁ viśālāyāṁ mahāmunē |
śrōtumicchāmi bhadraṁ tē paraṁ kautūhalaṁ hi mē || 12 ||

tasya tadvacanaṁ śrutvā rāmasya munipuṅgavaḥ |
ākhyātuṁ tatsamārēbhē viśālasya purātanam || 13 ||

śrūyatāṁ rāma śakrasya kathāṁ kathayataḥ śubhām |
asmindēśē hi yadvr̥ttaṁ tadāpi śr̥ṇu rāghava || 14 ||

pūrvaṁ kr̥tayugē rāma ditēḥ putrā mahābalāḥ |
aditēśca mahābhāga vīryavantaḥ sudhārmikāḥ || 15 ||

tatastēṣāṁ naravyāghra buddhirāsīnmahātmanām |
amarā ajarāścaiva kathaṁ syāma nirāmayāḥ || 16 ||

tēṣāṁ cintayatāṁ rāma buddhirāsīnmahātmanām |
kṣīrōdamathanaṁ kr̥tvā rasaṁ prāpsyāma tatra vai || 17 ||

tatō niścitya mathanaṁ yōktraṁ kr̥tvā ca vāsukim |
manthānaṁ mandaraṁ kr̥tvā mamanthuramitaujasaḥ || 18 ||

atha varṣa sahasrēṇa yōktrasarpaśirāṁsi ca |
[* adhikapāṭhaḥ –
vamantyati viṣaṁ tatra dadaṁśurdaśanaiḥ śilāḥ || 19 ||

utpapātāgnisaṅkāśaṁ hālāhalamahāviṣam |
tēna dagdhaṁ jagatsarvaṁ sadēvāsuramānuṣam || 20 ||

atha dēvā mahādēvaṁ śaṅkaraṁ śaraṇārthinaḥ |
jagmuḥ paśupatiṁ rudraṁ trāhitrāhīti tuṣṭuvuḥ || 21 ||

ēvamuktastatō dēvairdēvadēvēśvaraḥ prabhuḥ |
prādurāsīttatō:’traiva śaṅkhacakradharō hariḥ || 22 ||

uvācainaṁ smitaṁ kr̥tvā rudraṁ śūlabhr̥taṁ hariḥ |
daivatairmathyamānō tu yatpūrvaṁ samupasthitam || 23 ||

tattvadīyaṁ suraśrēṣṭha surāṇāmagrajōsi yat |
agrapūjāmimāṁ matvā gr̥hāṇēdaṁ viṣaṁ prabhō || 24 ||

ityuktvā ca suraśrēṣṭhastatraivāntaradhīyata |
dēvatānāṁ bhayaṁ dr̥ṣṭvā śrutvā vākyaṁ tu śārṅgiṇaḥ || 25 ||

hālāhalaviṣaṁ ghōraṁ sa jagrāhāmr̥tōpamam |
dēvānvisr̥jya dēvēśō jagāma bhagavānharaḥ || 26 ||

tatō dēvāsurāḥ sarvē mamanthū raghunandana |
pravivēśātha pātālaṁ manthānaḥ parvatō:’nagha || 27 ||

tatō dēvāḥ sagandharvāstuṣṭuvurmadhusūdanam |
tvaṁ gatiḥ sarvabhūtānāṁ viśēṣēṇa divaukasām || 28 ||

pālayāsmānmahābāhō girimuddhartumarhasi |
iti śrutvā hr̥ṣīkēśaḥ kāmaṭhaṁ rūpamāsthitaḥ || 29 ||

parvataṁ pr̥ṣṭhataḥ kr̥tvā śiśyē tatrōdadhau hariḥ |
parvatāgraṁ tu lōkātmā hastēnākramya kēśavaḥ || 30 ||

dēvānāṁ madhyataḥ sthitvā mamantha puruṣōttama |
atha varṣasahasrēṇa āyurvēdamayaḥ pumān || 31 || [puna]
udatiṣṭhatsa dharmātmā sadaṇḍaṁ sakamaṇḍaluḥ |
*]
pūrvaṁ dhanvantarirnāma apsarāśca suvarcasaḥ || 32 ||

apsu nirmathanādēva rasastasmādvarastriyaḥ |
utpēturmanujaśrēṣṭha tasmādapsarasō:’bhavan || 33 ||

ṣaṣṭiḥ kōṭyō:’bhavaṁstāsāmapsarāṇāṁ suvarcasām |
asaṅkhyēyāstu kākutstha yāstāsāṁ paricārikāḥ || 34 ||

na tāḥ sma pratigr̥hṇanti sarvē tē dēvadānavāḥ |
apratigrahaṇāttāśca sarvāḥ sādhāraṇāḥ smr̥tāḥ || 35 ||

varuṇasya tataḥ kanyā vāruṇī raghunandana |
utpapāta mahābhāgā mārgamāṇā parigraham || 36 ||

ditēḥ putrā na tāṁ rāma jagr̥hurvaruṇātmajām |
aditēstu sutā vīra jagr̥hustāmaninditām || 37 ||

asurāstēna daitēyāḥ surāstēnāditēḥ sutāḥ |
hr̥ṣṭāḥ pramuditāścāsanvāruṇīgrahaṇātsurāḥ || 38 ||

uccaiḥśravā hayaśrēṣṭhō maṇiratnaṁ ca kaustubham |
udatiṣṭhannaraśrēṣṭha tathaivāmr̥tamuttamam || 39 ||

atha tasya kr̥tē rāma mahānāsītkulakṣayaḥ |
aditēstu tataḥ putrā ditēḥ putrānasūdayan || 40 ||

ēkatō:’bhyāgamansarvē hyasurā rākṣasaiḥ saha |
yuddhamāsīnmahāghōraṁ vīra trailōkyamōhanam || 41 ||

yadā kṣayaṁ gataṁ sarvaṁ tadā viṣṇurmahābalaḥ |
amr̥taṁ sō:’harattūrṇaṁ māyāmāsthāya mōhinīm || 42 ||

yē gatā:’bhimukhaṁ viṣṇumakṣayaṁ puruṣōttamam |
sampiṣṭāstē tadā yuddhē viṣṇunā prabhaviṣṇunā || 43 ||

aditērātmajā vīrā ditēḥ putrānnijaghnirē |
tasminyuddhē mahāghōrē daitēyādityayōrbhr̥śam || 44 ||

nihatya ditiputrāṁśca rājyaṁ prāpya purandaraḥ |
śaśāsa muditō lōkānsarṣisaṅghānsacāraṇān || 45 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē pañcacatvāriṁśaḥ sargaḥ || 45 ||

bālakāṇḍa ṣaṭcatvāriṁśaḥ sargaḥ (46) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed