Balakanda Sarga 46 – bālakāṇḍa ṣaṭcatvāriṁśaḥ sargaḥ (46)


|| ditigarbhabhēdaḥ ||

hatēṣu tēṣu putrēṣu ditiḥ paramaduḥkhitā |
mārīcaṁ kaśyapaṁ rāma bhartāramidamabravīt || 1 ||

hataputrā:’smi bhagavaṁstava putrairmahābalaiḥ |
śakrahantāramicchāmi putraṁ dīrghatapōrjitam || 2 ||

sā:’haṁ tapaścariṣyāmi garbhaṁ mē dātumarhasi |
balavantaṁ mahēṣvāsaṁ sthitijñaṁ samadarśinam || 3 ||

īśvaraṁ śakrahantāraṁ tvamanujñātumarhasi |
tasyāstadvacanaṁ śrutvā mārīcaḥ kāśyapastadā || 4 ||

pratyuvāca mahātējā ditiṁ paramaduḥkhitām |
ēvaṁ bhavatu bhadraṁ tē śucirbhava tapōdhanē || 5 ||

janayiṣyasi putraṁ tvaṁ śakrahantāramāhavē |
pūrṇē varṣasahasrē tu śuciryadi bhaviṣyasi || 6 ||

putraṁ trailōkyabhartāraṁ mattastvaṁ janayiṣyasi |
ēvamuktvā mahātējāḥ pāṇinā sa mamārja tām || 7 ||

samālabhya tataḥ svastītyuktvā sa tapasē yayau |
gatē tasminnaraśrēṣṭha ditiḥ paramaharṣitā || 8 ||

kuśaplavanamāsādya tapastēpē sudāruṇam |
tapastasyāṁ hi kurvantyāṁ paricaryāṁ cakāra ha || 9 ||

sahasrākṣō naraśrēṣṭha parayā guṇasampadā |
agniṁ kr̥śānkāṣṭhamapaḥ phalaṁ mūlaṁ tathaiva ca || 10 || [kuśān]

nyavēdayatsahasrākṣō yaccānyadapi kāṅkṣitam |
gātrasaṁvahanaiścaiva śramāpanayanaistathā || 11 ||

śakraḥ sarvēṣu kālēṣu ditiṁ paricacāra ha |
atha varṣasahasrē tu daśōnē raghunandana || 12 ||

ditiḥ paramasamprītā sahasrākṣamathābravīt |
yācitēna suraśrēṣṭha tava pitrā mahātmanā || 13 ||

varō varṣasahasrāntē mama dattaḥ sutaṁ prati |
tapaścarantyā varṣāṇi daśa vīryavatāṁ vara || 14 ||

avaśiṣṭāni bhadraṁ tē bhrātaraṁ drakṣyasē tataḥ |
tamahaṁ tvatkr̥tē putraṁ samādhāsyē jayōtsukam || 15 ||

trailōkyavijayaṁ putra saha bhōkṣyasi vijvaraḥ |
ēvamuktvā ditiḥ śakraṁ prāptē madhyaṁ divākarē || 16 ||

nidrayā:’pahr̥tā dēvī pādau kr̥tvā:’tha śīrṣataḥ |
dr̥ṣṭvā tāmaśuciṁ śakraḥ pādataḥ kr̥tamūrdhajām || 17 ||

śiraḥsthānē kr̥tau pādau jahāsa ca mumōda ca |
tasyāḥ śarīravivaraṁ vivēśa ca purandaraḥ || 18 ||

garbhaṁ ca saptadhā rāma bibhēda paramātmavān |
bhidyamānastatō garbhō vajrēṇa śataparvaṇā || 19 ||

rurōda susvaraṁ rāma tatō ditirabudhyata |
mā rudō mā rudaścēti garbhaṁ śakrō:’bhyabhāṣata || 20 ||

bibhēda ca mahātējā rudantamapi vāsavaḥ |
na hantavyō na hantavya ityēvaṁ ditirabravīt || 21 ||

niṣpapāta tataḥ śakrō māturvacanagauravāt |
prāñjalirvajrasahitō ditiṁ śakrō:’bhyabhāṣata || 22 ||

aśucirdēvi suptāsi pādayōḥ kr̥tamūrdhajā |
tadantaramahaṁ labdhvā śakrahantāramāhavē |
abhidaṁ saptadhā dēvi tanmē tvaṁ kṣantumarhasi || 23 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ṣaṭcatvāriṁśaḥ sargaḥ || 46 ||

bālakāṇḍa saptacatvāriṁśaḥ sargaḥ (47) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed