Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| ditigarbhabhēdaḥ ||
hatēṣu tēṣu putrēṣu ditiḥ paramaduḥkhitā |
mārīcaṁ kaśyapaṁ rāma bhartāramidamabravīt || 1 ||
hataputrā:’smi bhagavaṁstava putrairmahābalaiḥ |
śakrahantāramicchāmi putraṁ dīrghatapōrjitam || 2 ||
sā:’haṁ tapaścariṣyāmi garbhaṁ mē dātumarhasi |
balavantaṁ mahēṣvāsaṁ sthitijñaṁ samadarśinam || 3 ||
īśvaraṁ śakrahantāraṁ tvamanujñātumarhasi |
tasyāstadvacanaṁ śrutvā mārīcaḥ kāśyapastadā || 4 ||
pratyuvāca mahātējā ditiṁ paramaduḥkhitām |
ēvaṁ bhavatu bhadraṁ tē śucirbhava tapōdhanē || 5 ||
janayiṣyasi putraṁ tvaṁ śakrahantāramāhavē |
pūrṇē varṣasahasrē tu śuciryadi bhaviṣyasi || 6 ||
putraṁ trailōkyabhartāraṁ mattastvaṁ janayiṣyasi |
ēvamuktvā mahātējāḥ pāṇinā sa mamārja tām || 7 ||
samālabhya tataḥ svastītyuktvā sa tapasē yayau |
gatē tasminnaraśrēṣṭha ditiḥ paramaharṣitā || 8 ||
kuśaplavanamāsādya tapastēpē sudāruṇam |
tapastasyāṁ hi kurvantyāṁ paricaryāṁ cakāra ha || 9 ||
sahasrākṣō naraśrēṣṭha parayā guṇasampadā |
agniṁ kr̥śānkāṣṭhamapaḥ phalaṁ mūlaṁ tathaiva ca || 10 || [kuśān]
nyavēdayatsahasrākṣō yaccānyadapi kāṅkṣitam |
gātrasaṁvahanaiścaiva śramāpanayanaistathā || 11 ||
śakraḥ sarvēṣu kālēṣu ditiṁ paricacāra ha |
atha varṣasahasrē tu daśōnē raghunandana || 12 ||
ditiḥ paramasamprītā sahasrākṣamathābravīt |
yācitēna suraśrēṣṭha tava pitrā mahātmanā || 13 ||
varō varṣasahasrāntē mama dattaḥ sutaṁ prati |
tapaścarantyā varṣāṇi daśa vīryavatāṁ vara || 14 ||
avaśiṣṭāni bhadraṁ tē bhrātaraṁ drakṣyasē tataḥ |
tamahaṁ tvatkr̥tē putraṁ samādhāsyē jayōtsukam || 15 ||
trailōkyavijayaṁ putra saha bhōkṣyasi vijvaraḥ |
ēvamuktvā ditiḥ śakraṁ prāptē madhyaṁ divākarē || 16 ||
nidrayā:’pahr̥tā dēvī pādau kr̥tvā:’tha śīrṣataḥ |
dr̥ṣṭvā tāmaśuciṁ śakraḥ pādataḥ kr̥tamūrdhajām || 17 ||
śiraḥsthānē kr̥tau pādau jahāsa ca mumōda ca |
tasyāḥ śarīravivaraṁ vivēśa ca purandaraḥ || 18 ||
garbhaṁ ca saptadhā rāma bibhēda paramātmavān |
bhidyamānastatō garbhō vajrēṇa śataparvaṇā || 19 ||
rurōda susvaraṁ rāma tatō ditirabudhyata |
mā rudō mā rudaścēti garbhaṁ śakrō:’bhyabhāṣata || 20 ||
bibhēda ca mahātējā rudantamapi vāsavaḥ |
na hantavyō na hantavya ityēvaṁ ditirabravīt || 21 ||
niṣpapāta tataḥ śakrō māturvacanagauravāt |
prāñjalirvajrasahitō ditiṁ śakrō:’bhyabhāṣata || 22 ||
aśucirdēvi suptāsi pādayōḥ kr̥tamūrdhajā |
tadantaramahaṁ labdhvā śakrahantāramāhavē |
abhidaṁ saptadhā dēvi tanmē tvaṁ kṣantumarhasi || 23 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ṣaṭcatvāriṁśaḥ sargaḥ || 46 ||
bālakāṇḍa saptacatvāriṁśaḥ sargaḥ (47) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.