Balakanda Sarga 47 – bālakāṇḍa saptacatvāriṁśaḥ sargaḥ (47)


|| viśālāgamanam ||

saptadhā tu kr̥tē garbhē ditiḥ paramaduḥkhitā |
sahasrākṣaṁ durādharṣaṁ vākyaṁ sānunayō:’bravīt || 1 ||

mamāparādhādgarbhō:’yaṁ saptadhā viphalīkr̥taḥ |
nāparādhō:’sti dēvēśa tavātra balasūdana || 2 ||

priyaṁ tu kartumicchāmi mama garbhaviparyayē |
marutāṁ sapta saptānāṁ sthānapālā bhavantvimē || 3 ||

vātaskandhā imē sapta carantu divi putraka |
mārutā iti vikhyātā divyarūpā mamātmajāḥ || 4 ||

brahmalōkaṁ caratvēka indralōkaṁ tathāḥ |
divi vāyuriti khyātastr̥tīyō:’pi mahāyaśāḥ || 5 ||

catvārastu suraśrēṣṭha diśō vai tava śāsanāt |
sañcariṣyanti bhadraṁ tē dēvabhūtā mamātmajāḥ || 6 ||

tvatkr̥tēnaiva nāmnā ca mārutā iti viśrutāḥ |
tasyāstadvacanaṁ śrutvā sahasrākṣaḥ purandaraḥ || 7 ||

uvāca prāñjalirvākyaṁ ditiṁ balaniṣūdanaḥ |
sarvamētadyathōktaṁ tē bhaviṣyati na saṁśayaḥ || 8 ||

vicariṣyanti bhadraṁ tē dēvabhūtāstavātmajāḥ |
ēvaṁ tau niścayaṁ kr̥tvā mātāputrau tapōvanē || 9 ||

jagmutustridivaṁ rāma kr̥tārthāviti naḥ śrutam |
ēṣa dēśaḥ sa kākutstha mahēndrādhyuṣitaḥ purā || 10 ||

ditiṁ yatra tapaḥ siddhāmēvaṁ paricacāra saḥ |
ikṣvākō:’stu naravyāghra putraḥ paramadhārmikaḥ || 11 ||

alambusāyāmutpannō viśāla iti viśrutaḥ |
tēna cāsīdiha sthānē viśālēti purī kr̥tā || 12 ||

viśālasya sutō rāma hēmacandrō mahābalaḥ |
sucandra iti vikhyātō hēmacandrādanantaraḥ || 13 ||

sucandratanayō rāma dhūmrāśva iti viśrutaḥ |
dhūmrāśvatanayaścāpi sr̥ñjayaḥ samapadyata || 14 ||

sr̥ñjayasya sutaḥ śrīmānsahadēvaḥ pratāpavān |
kuśāśvaḥ sahadēvasya putraḥ paramadhārmikaḥ || 15 ||

kuśāśvasya mahātējāḥ sōmadattaḥ pratāpavān |
sōmadattasya putrastu kākutstha iti viśrutaḥ || 16 ||

tasya putrō mahātējāḥ sampratyēṣa purīmimām |
āvasatparamaprakhyaḥ sumatirnāma durjayaḥ || 17 || [amara]

ikṣvākō:’stu prasādēna sarvē vaiśālikā nr̥pāḥ |
dīrghāyuṣō mahātmānō vīryavantaḥ sudhārmikāḥ || 18 ||

ihādya rajanīṁ rāma sukhaṁ vatsyāmahē vayam |
śvaḥ prabhātē naraśrēṣṭha janakaṁ draṣṭumarhasi || 19 ||

sumatistu mahātējā viśvāmitramupāgatam |
śrutvā naravaraśrēṣṭhaḥ pratyudgacchanmahāyaśāḥ || 20 ||

pūjāṁ ca paramāṁ kr̥tvā sōpādhyāyaḥ sabāndhavaḥ |
prāñjaliḥ kuśalaṁ pr̥ṣṭvā viśvāmitramathābravīt || 21 ||

dhanyō:’smyanugr̥hītō:’smi yasya mē viṣayaṁ muniḥ |
samprāptō darśanaṁ caiva nāsti dhanyatarō mama || 22 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē saptacatvāriṁśaḥ sargaḥ || 47 ||

bālakāṇḍa aṣṭacatvāriṁśaḥ sargaḥ (48) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed