Balakanda Sarga 48 – bālakāṇḍa aṣṭacatvāriṁśaḥ sargaḥ (48)


|| śakrāhalyāśāpaḥ ||

pr̥ṣṭvā tu kuśalaṁ tatra parasparasamāgamē |
kathāntē sumatirvākyaṁ vyājahāra mahāmunim || 1 ||

imau kumārau bhadraṁ tē dēvatulyaparākramau |
gajasiṁhagatī vīrau śārdūlavr̥ṣabhōpamau || 2 ||

padmapatraviśālākṣau khaḍgatūṇīdhanurdharau |
aśvināviva rūpēṇa samupasthitayauvanau || 3 ||

yadr̥cchayaiva gāṁ prāptau dēvalōkādivāmarau |
kathaṁ padbhyāmiha prāptau kimarthaṁ kasya vā munē || 4 ||

bhūṣayantāvimaṁ dēśaṁ candrasūryāvivāmbaram |
parasparasya sadr̥śau pramāṇēṅgitacēṣṭitaiḥ || 5 ||

kimarthaṁ ca naraśrēṣṭhau samprāptau durgamē pathi |
varāyudhadharau vīrau śrōtumicchāmi tattvataḥ || 6 ||

tasya tadvacanaṁ śrutvā yathāvr̥ttaṁ nyavēdayat |
siddhāśramanivāsaṁ ca rākṣasānāṁ vadhaṁ tathā || 7 ||

viśvāmitravacaḥ śrutvā rājā paramaharṣitaḥ |
atithī paramau prāptau putrau daśarathasya tau || 8 ||

pūjayāmāsa vidhivatsatkārārhau mahābalau |
tataḥ paramasatkāraṁ sumatēḥ prāpya rāghavau || 9 ||

uṣya tatra niśāmēkāṁ jagmaturmithilāṁ tataḥ |
tāndr̥ṣṭvā munayaḥ sarvē janakasya purīṁ śubhām || 10 ||

sādhu sādhviti śaṁsantō mithilāṁ samapūjayan |
mithilōpavanē tatra āśramaṁ dr̥śya rāghavaḥ || 11 ||

purāṇaṁ nirjanaṁ ramyaṁ papraccha munipuṅgavam |
śrīmadāśramasaṅkāśaṁ kiṁ nvidaṁ munivarjitam || 12 ||

śrōtumicchāmi bhagavankasyāyaṁ pūrva āśramaḥ |
tacchrutvā rāghavēṇōktaṁ vākyaṁ vākyaviśāradaḥ || 13 ||

pratyuvāca mahātējā viśvāmitrō mahāmuniḥ |
hanta tē kathayiṣyāmi śr̥ṇu tattvēna rāghava || 14 ||

yasyaitadāśramapadaṁ śaptaṁ kōpānmahātmanā |
gautamasya naraśrēṣṭha pūrvamāsīnmahātmanaḥ || 15 ||

āśramō divyasaṅkāśaḥ surairapi supūjitaḥ |
sa cēha tapa ātiṣṭhadahalyāsahitaḥ purā || 16 ||

varṣapūgānanēkāṁśca rājaputra mahāyaśaḥ |
kadāciddivasē rāma tatō dūraṁ gatē munau || 17 ||

tasyāntaraṁ viditvā tu sahasrākṣaḥ śacīpatiḥ |
munivēṣadharō:’halyāmidaṁ vacanamabravīt || 18 ||

r̥tukālaṁ pratīkṣantē nārthinaḥ susamāhitē |
saṅgamaṁ tvahamicchāmi tvayā saha sumadhyamē || 19 ||

munivēṣaṁ sahasrākṣaṁ vijñāya raghunandana |
matiṁ cakāra durmēdhā dēvarājakutūhalāt || 20 ||

athābravītsuraśrēṣṭhaṁ kr̥tārthēnāntarātmanā |
kr̥tārthāsmi suraśrēṣṭha gaccha śīghramitaḥ prabhō || 21 ||

ātmānaṁ māṁ ca dēvēśa sarvadā rakṣa mānada |
indrastu prahasanvākyamahalyāmidamabravīt || 22 ||

suśrōṇi parituṣṭō:’smi gamiṣyāmi yathāgatam |
ēvaṁ saṅgamya tu tayā niścakrāmōṭajāttataḥ || 23 ||

sa sambhramāttvaranrāma śaṅkitō gautamaṁ prati |
gautamaṁ sa dadarśātha praviśantaṁ mahāmunim || 24 || [taṁ]

dēvadānavadurdharṣaṁ tapōbalasamanvitam |
tīrthōdakapariklinnaṁ dīpyamānamivānalam || 25 ||

gr̥hītasamidhaṁ tatra sakuśaṁ munipuṅgavam |
dr̥ṣṭvā surapatistrastō vivarṇavadanō:’bhavat || 26 ||

atha dr̥ṣṭvā sahasrākṣaṁ munivēṣadharaṁ muniḥ |
durvr̥ttaṁ vr̥ttasampannō rōṣādvacanamabravīt || 27 ||

mama rūpaṁ samāsthāya kr̥tavānasi durmatē |
akartavyamidaṁ tasmādviphalastvaṁ bhaviṣyasi || 28 ||

gautamēnaivamuktasya sarōṣēṇa mahātmanā |
pētaturvr̥ṣaṇau bhūmau sahasrākṣasya tat kṣaṇāt || 29 ||

tathā śaptvā sa vai śakramahalyāmapi śaptavān |
iha varṣasahasrāṇi bahūni tvaṁ nivatsyasi || 30 ||

vāyubhakṣā nirāhārā tapyantī bhasmaśāyinī |
adr̥śyā sarvabhūtānāmāśramē:’sminnivatsyasi || 31 ||

yadā caitadvanaṁ ghōraṁ rāmō daśarathātmajaḥ |
āgamiṣyati durdharṣastadā pūtā bhaviṣyasi || 32 ||

tasyātithyēna durvr̥ttē lōbhamōhavivarjitā |
matsakāśē mudā yuktā svaṁ vapurdhārayiṣyasi || 33 ||

ēvamuktvā mahātējā gautamō duṣṭacāriṇīm |
imamāśramamutsr̥jya siddhacāraṇasēvitē |
himavacchikharē ramyē tapastēpē mahātapāḥ || 34 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē aṣṭacatvāriṁśaḥ sargaḥ || 48 ||

bālakāṇḍa ēkōnapañcāśaḥ sargaḥ (49) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed