Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| ahalyāśāpamōkṣaḥ ||
aphalastu tataḥ śakrō dēvānagnipurōgaman |
abravīt trastavadanaḥ sarṣisaṅghān sacāraṇān || 1 ||
kurvatā tapasō vighnaṁ gautamasya mahātmanaḥ |
krōdhamutpādya hi mayā surakāryamidaṁ kr̥tam || 2 ||
aphalō:’smi kr̥tastēna krōdhātsā ca nirākr̥tā |
śāpamōkṣēṇa mahatā tapōsyāpahr̥taṁ mayā || 3 ||
tasmātsuravarāḥ sarvē sarṣisaṅghāḥ sacāraṇāḥ |
surasāhyakaraṁ sarvē saphalaṁ kartumarhatha || 4 ||
śatakratōrvacaḥ śrutvā dēvāḥ sāgnipurōgamāḥ |
pitr̥dēvānupētyāhuḥ sarvē saha marudgaṇaiḥ || 5 ||
ayaṁ mēṣaḥ savr̥ṣaṇaḥ śakrō hyavr̥ṣaṇaḥ kr̥taḥ |
mēṣasya vr̥ṣaṇau gr̥hya śakrāyāśu prayacchata || 6 ||
aphalastu kr̥tō mēṣaḥ parāṁ tuṣṭiṁ pradāsyati |
bhavatāṁ harṣaṇārthē ca yē ca dāsyanti mānavāḥ || 7 ||
akṣayaṁ hi phalaṁ tēṣāṁ yūyaṁ dāsyatha puṣkalam |
agnēstu vacanaṁ śrutvā pitr̥dēvāḥ samāgatāḥ || 8 ||
utpāṭya mēṣavr̥ṣaṇau sahasrākṣē nyavēśayan |
tadāprabhr̥ti kākutstha pitr̥dēvāḥ samāgatāḥ || 9 ||
aphalānbhuñjatē mēṣānphalaistēṣāmayōjayan |
indrastu mēṣavr̥ṣaṇastadāprabhr̥ti rāghava || 10 ||
gautamasya prabhāvēna tapasaśca mahātmanaḥ |
tadāgaccha mahātēja āśramaṁ puṇyakarmaṇaḥ || 11 ||
tārayaināṁ mahābhāgāmahalyāṁ dēvarūpiṇīm |
viśvāmitravacaḥ śrutvā rāghavaḥ sahalakṣmaṇaḥ || 12 ||
viśvāmitraṁ puraskr̥tya tamāśramamathāviśat |
dadarśa ca mahābhāgāṁ tapasā dyōtitaprabhām || 13 ||
lōkairapi samāgamya durnirīkṣyāṁ surāsuraiḥ |
prayatnānnirmitāṁ dhātrā divyāṁ māyāmayīmiva || 14 ||
sa tuṣārāvr̥tāṁ sābhrāṁ pūrṇacandraprabhāmiva |
madhyē:’mbhasō durādharṣāṁ dīptāṁ sūryaprabhāmiva || 15 ||
dhūmēnāpi parītāṅgīṁ dīptāmagniśikhāmiva |
sā hi gautamavākyēna durnirīkṣyā babhūva ha || 16 ||
trayāṇāmapi lōkānāṁ yāvadrāmasya darśanam |
śāpasyāntamupāgamya tēṣāṁ darśanamāgatā || 17 ||
rāghavau tu tatastasyāḥ pādau jagr̥hatustadā |
smarantī gautamavacaḥ pratijagrāha sā ca tau || 18 ||
pādyamarghyaṁ tathā:’:’tithyaṁ cakāra susamāhitā |
pratijagrāha kākutsthō vidhidr̥ṣṭēna karmaṇā || 19 ||
puṣpavr̥ṣṭirmahatyāsīddēvadundubhiniḥsvanaiḥ |
gandharvāpsarasāṁ caiva mahānāsītsamāgamaḥ || 20 ||
sādhu sādhviti dēvāstāmahalyāṁ samapūjayan |
tapōbalaviśuddhāṅgīṁ gautamasya vaśānugām || 21 ||
gautamō:’pi mahātējā ahalyāsahitaḥ sukhī | [hi]
rāmaṁ sampūjya vidhivattapastēpē mahātapāḥ || 22 ||
rāmō:’pi paramāṁ pūjāṁ gautamasya mahāmunēḥ |
sakāśādvidhivatprāpya jagāma mithilāṁ tataḥ || 23 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ēkōnapañcāśaḥ sargaḥ || 49 ||
bālakāṇḍa pañcāśaḥ sargaḥ (50) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.