Balakanda Sarga 50 – bālakāṇḍa pañcāśaḥ sargaḥ (50)


|| janakasamāgamaḥ ||

tataḥ prāguttarāṁ gatvā rāmaḥ saumitriṇā saha |
viśvāmitraṁ puraskr̥tya yajñavāṭamupāgamat || 1 ||

rāmastu muniśārdūlamuvāca sahalakṣmaṇaḥ |
sādhvī yajñasamr̥ddhirhi janakasya mahātmanaḥ || 2 ||

bahūnīha sahasrāṇi nānādēśanivāsinām |
brāhmaṇānāṁ mahābhāga vēdādhyayanaśālinām || 3 ||

r̥ṣivāṭāśca dr̥śyantē śakaṭīśatasaṅkulāḥ |
dēśō vidhīyatāṁ brahmanyatra vatsyāmahē vayam || 4 ||

rāmasya vacanaṁ śrutvā viśvāmitrō mahāmuniḥ |
nivēśamakarōddēśē viviktē salilāyutē || 5 ||

viśvāmitramanuprāptaṁ śrutvā sa nr̥patistadā |
śatānandaṁ puraskr̥tya purōhitamaninditam || 6 ||

pratyujjagāma sahasā vinayēna samanvitaḥ |
r̥tvijō:’pi mahātmānastvarghyamādāya satvaram || 7 ||

viśvāmitrāya dharmēṇa dadurmantrapuraskr̥tam |
pratigr̥hya tu tāṁ pūjāṁ janakasya mahātmanaḥ || 8 ||

papraccha kuśalaṁ rājñō yajñasya ca nirāmayam |
sa tāṁścāpi munīnpr̥ṣṭvā sōpādhyāyapurōdhasaḥ || 9 ||

yathānyāyaṁ tataḥ sarvaiḥ samāgacchatprahr̥ṣṭavat |
atha rājā muniśrēṣṭhaṁ kr̥tāñjalirabhāṣata || 10 ||

āsanē bhagavānāstāṁ sahaibhirmunipuṅgavaiḥ | [sattamaiḥ]
janakasya vacaḥ śrutvā niṣasāda mahāmuniḥ || 11 ||

purōdhā r̥tvijaścaiva rājā ca saha mantribhiḥ |
āsanēṣu yathānyāyamupaviṣṭānsamantataḥ || 12 ||

dr̥ṣṭvā sa nr̥patistatra viśvāmitramathābravīt |
adya yajñasamr̥ddhirmē saphalā daivataiḥ kr̥tā || 13 ||

adya yajñaphalaṁ prāptaṁ bhagavaddarśanānmayā |
dhanyō:’smyanugr̥hītō:’smi yasya mē munipuṅgava || 14 ||

yajñōpasadanaṁ brahmanprāptō:’si munibhiḥ saha |
dvādaśāhaṁ tu brahmarṣē śēṣamāhurmanīṣiṇaḥ || 15 ||

tatō bhāgārthinō dēvāndraṣṭumarhasi kauśika |
ityuktvā muniśārdūlaṁ prahr̥ṣṭavadanastadā || 16 ||

punastaṁ paripapraccha prāñjaliḥ praṇatō nr̥paḥ |
imau kumārau bhadraṁ tē dēvatulyaparākramau || 17 ||

gajasiṁhagatī vīrau śārdūlavr̥ṣabhōpamau |
padmapatraviśālākṣau khaḍgatūṇīdhanurdharau || 18 ||

aśvināviva rūpēṇa samupasthitayauvanau |
yadr̥cchayaiva gāṁ prāptau dēvalōkādivāmarau || 19 ||

kathaṁ padbhyāmiha prāptau kimarthaṁ kasya vā munē |
puṇḍarīkaviśālākṣau varāyudhadharāvubhau || 20 ||

baddhagōdhāṅgulitrāṇau khaḍgavantau mahādyutī |
kākapakṣadharō vīrau kumārāviva pāvakī || 21 ||

rūpaidāryarguṇaiḥ puṁsāṁ dr̥ṣṭicittāpahāriṇau |
prakāśya kulamasmākaṁ māmuddhartumihāgatau || 22 ||

[* varāyudhadharau vīrau kasya putrau mahāmunē | *]
bhūṣayantāvimaṁ dēśaṁ candrasūryāvivāmbaram |
parasparasya sadr̥śau pramāṇēṅgitacēṣṭitaiḥ || 23 ||

[kākapakṣadharau vīrau]
kasya putrau muniśrēṣṭha śrōtumicchāmi tattvataḥ |
tasya tadvacanaṁ śrutvā janakasya mahātmanaḥ || 24 ||

nyavēdayanmahātmānau putrau daśarathasya tau |
siddhāśramanivāsaṁ ca rākṣasānāṁ vadhaṁ tathā || 25 ||

taccāgamanamavyagraṁ viśālāyāśca darśanam |
ahalyādarśanaṁ caiva gautamēna samāgamam |
mahādhanuṣi jijñāsāṁ kartumāgamanaṁ tathā || 26 ||

ētatsarvaṁ mahātējā janakāya mahātmanē |
nivēdya virarāmātha viśvāmitrō mahāmuniḥ || 27 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē pañcāśaḥ sargaḥ || 50 ||

bālakāṇḍa ēkapañcāśaḥ sargaḥ (51) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed