Balakanda Sarga 51 – bālakāṇḍa ēkapañcāśaḥ sargaḥ (51)


|| viśvāmitravr̥ttam ||

tasya tadvacanaṁ śrutvā viśvāmitrasya dhīmataḥ |
hr̥ṣṭarōmā mahātējāḥ śatānandō mahātapāḥ || 1 ||

gautamasya sutō jyēṣṭhastapasā dyōtitaprabhaḥ |
rāmasandarśanādēva paraṁ vismayamāgataḥ || 2 ||

sa tau niṣaṇṇau samprēkṣya sukhāsīnau nr̥pātmajau |
śatānandō muniśrēṣṭhaṁ viśvāmitramathābravīt || 3 ||

api tē muniśārdūla mama mātā yaśasvinī |
darśitā rājaputrāya tapōdīrghamupāgatā || 4 ||

api rāmē mahātējā mama mātā yaśasvinī |
vanyairupāharatpūjāṁ pūjārhē sarvadēhinām || 5 ||

api rāmāya kathitaṁ yathāvr̥ttaṁ purātanam |
mama māturmahātējō daivēna duranuṣṭhitam || 6 ||

api kauśika bhadraṁ tē guruṇā mama saṅgatā |
mātā mama muniśrēṣṭha rāmasandarśanāditaḥ || 7 ||

api mē guruṇā rāmaḥ pūjitaḥ kuśikātmaja |
ihāgatō mahātējāḥ pūjāṁ prāptō mahātmanaḥ || 8 ||

api śāntēna manasā gururmē kuśikātmaja |
ihāgatēna rāmēṇa prayatēnābhivāditaḥ || 9 ||

tacchrutvā vacanaṁ tasya viśvāmitrō mahāmuniḥ |
pratyuvāca śatānandaṁ vākyajñō vākyakōvidam || 10 ||

nātikrāntaṁ muniśrēṣṭha yatkartavyaṁ kr̥taṁ mayā |
saṅgatā muninā patnī bhārgavēṇēva rēṇukā || 11 ||

tacchrutvā vacanaṁ tasya viśvāmitrasya dhīmataḥ |
śatānandō mahātējā rāmaṁ vacanamabravīt || 12 ||

svāgataṁ tē naraśrēṣṭha diṣṭyā prāptō:’si rāghava |
viśvāmitraṁ puraskr̥tya maharṣimaparājitam || 13 ||

acintyakarmā tapasā brahmarṣiratulaprabhaḥ |
viśvāmitrō mahātējā vētsyēnaṁ paramāṁ gatim || 14 ||

nāsti dhanyatarō rāma tvattō:’nyō bhuvi kaścana |
gōptā kuśikaputrastē yēna taptaṁ mahattapaḥ || 15 ||

śrūyatāṁ cābhidhāsyāmi kauśikasya mahātmanaḥ |
yathā balaṁ yathā vr̥ttaṁ tanmē nigadataḥ śr̥ṇu || 16 ||

rājā:’bhūdēṣa dharmātmā dīrghakālamarindamaḥ |
dharmajñaḥ kr̥tavidyaśca prajānāṁ ca hitē rataḥ || 17 ||

prajāpatisutastvāsītkuśō nāma mahīpatiḥ |
kuśasya putrō balavānkuśanābhaḥ sudhārmikaḥ || 18 ||

kuśanābhasutastvāsīdgādhirityēva viśrutaḥ |
gādhēḥ putrō mahātējā viśvāmitrō mahāmuniḥ || 19 ||

viśvamitrō mahātējāḥ pālayāmāsa mēdinīm |
bahuvarṣasahasrāṇi rājā rājyamakārayat || 20 ||

kadācittu mahātējā yōjayitvā varūthinīm |
akṣauhiṇīparivr̥taḥ paricakrāma mēdinīm || 21 ||

nagarāṇi ca rāṣṭrāṇi saritaśca tathā girīn |
āśramānkramaśō rājā vicarannājagāma ha || 22 ||

vasiṣṭhasyāśramapadaṁ nānāvr̥kṣasamākulam |
nānāmr̥gagaṇākīrṇaṁ siddhacāraṇasēvitam || 23 ||

dēvadānavagandharvaiḥ kinnarairupaśōbhitam |
praśāntahariṇākīrṇaṁ dvijasaṅghaniṣēvitam || 24 ||

brahmarṣigaṇasaṅkīrṇaṁ dēvarṣigaṇasēvitam |
tapaścaraṇasaṁsiddhairagnikalpairmahātmabhiḥ || 25 ||

[* satataṁ saṅkulaṁ śrīmadbrahmakalpairmahātmabhiḥ | *]
abbhakṣairvāyubhakṣaiśca śīrṇaparṇāśanaistathā |
phalamūlāśanairdāntairjitarōṣairjitēndriyaiḥ || 26 ||

r̥ṣibhirvālakhilyaiśca japahōmaparāyaṇaiḥ |
anyairvaikhānasaiścaiva samantādupaśōbhitam || 27 ||

vasiṣṭhasyāśramapadaṁ brahmalōkamivāparam |
dadarśa jayatāṁ śrēṣṭhō viśvāmitrō mahābalaḥ || 28 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ēkapañcāśaḥ sargaḥ || 51 ||

bālakāṇḍa dvipañcāśaḥ sargaḥ (52) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed