Balakanda Sarga 52 – bālakāṇḍa dvipañcāśaḥ sargaḥ (52)


|| vasiṣṭhātithyam ||

sa dr̥ṣṭvā paramaprītō viśvāmitrō mahābalaḥ | [taṁ]
praṇamya vidhinā vīrō vasiṣṭhaṁ japatāṁ varam || 1 ||

svāgataṁ tava cētyuktō vasiṣṭhēna mahātmanā |
āsanaṁ cāsya bhagavānvasiṣṭhō vyādidēśa ha || 2 ||

upaviṣṭāya ca tadā viśvāmitrāya dhīmatē |
yathānyāyaṁ munivaraḥ phalamūlānyupāharat || 3 ||

pratigr̥hya ca tāṁ pūjāṁ vasiṣṭhādrājasattamaḥ |
tapōgnihōtraśiṣyēṣu kuśalaṁ paryapr̥cchata || 4 ||

viśvāmitrō mahātējā vanaspatigaṇē tathā |
sarvatra kuśalaṁ cāha vasiṣṭhō rājasattamam || 5 ||

sukhōpaviṣṭaṁ rājānaṁ viśvāmitraṁ mahātapāḥ |
papraccha japatāṁ śrēṣṭhō vasiṣṭhō brahmaṇaḥ sutaḥ || 6 ||

kaccittē kuśalaṁ rājankacciddharmēṇa rañjayan |
prajāḥ pālayasē rājan rājavr̥ttēna dhārmika || 7 ||

kaccittē sambhr̥tā bhr̥tyāḥ kaccittiṣṭhanti śāsanē |
kaccittē vijitāḥ sarvē ripavō ripusūdana || 8 ||

kaccidbalēṣu kōśēṣu mitrēṣu ca parantapa |
kuśalaṁ tē naravyāghra putrapautrē tavānagha || 9 ||

sarvatra kuśalaṁ rājā vasiṣṭhaṁ pratyudāharat |
viśvāmitrō mahātējā vasiṣṭhaṁ vinayānvitaḥ || 10 ||

kr̥tvōbhau suciraṁ kālaṁ dharmiṣṭhau tāḥ kathāḥ śubhāḥ |
mudā paramayā yuktau prīyētāṁ tau parasparam || 11 ||

tatō vasiṣṭhō bhagavānkathāntē raghunandana |
viśvāmitramidaṁ vākyamuvāca prahasanniva || 12 ||

ātithyaṁ kartumicchāmi balasyāsya mahābala |
tava caivāpramēyasya yathārhaṁ sampratīccha mē || 13 ||

satkriyāṁ tu bhavānētāṁ pratīcchatu mayōdyatām |
rājā tvamatithiśrēṣṭhaḥ pūjanīyaḥ prayatnataḥ || 14 ||

ēvamuktō vasiṣṭhēna viśvāmitrō mahāmatiḥ |
kr̥tamityabravīdrājā pūjāvākyēna mē tvayā || 15 || [priya]

phalamūlēna bhagavanvidyatē yattavāśramē |
pādyēnācamanīyēna bhagavaddarśanēna ca || 16 ||

sarvathā ca mahāprājña pūjārhēṇa supūjitaḥ |
gamiṣyāmi namastē:’stu maitrēṇēkṣasva cakṣuṣā || 17 ||

ēvaṁ bruvantaṁ rājānaṁ vasiṣṭhaḥ punarēva hi |
nyamantrayata dharmātmā punaḥ punarudāradhīḥ || 18 ||

bāḍhamityēva gādhēyō vasiṣṭhaṁ pratyuvāca ha |
yathā priyaṁ bhagavatastathāstu munisattama || 19 ||

ēvamuktō mahātējā vasiṣṭhō japatāṁ varaḥ |
ājuhāva tataḥ prītaḥ kalmāṣīṁ dhūtakalmaṣaḥ || 20 ||

ēhyēhi śabalē kṣipraṁ śr̥ṇu cāpi vacō mama |
sabalasyāsya rājarṣēḥ kartuṁ vyavasitō:’smyaham || 21 ||

bhōjanēna mahārhēṇa satkāraṁ saṁvidhatsva mē |
yasya yasya yathākāmaṁ ṣaḍrasēṣvabhipūjitam || 22 ||

tatsarvaṁ kāmadhuk kṣipramabhivarṣa kr̥tē mama |
rasēnānnēna pānēna lēhyacōṣyēṇa samyutam |
annānāṁ nicayaṁ sarvaṁ sr̥jasva śabalē tvara || 23 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē dvipañcāśaḥ sargaḥ || 52 ||

bālakāṇḍa tripañcāśaḥ sargaḥ (53) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed