Balakanda Sarga 53 – bālakāṇḍa tripañcāśaḥ sargaḥ (53)


|| śabalāniṣkriyaḥ ||

ēvamuktā vasiṣṭhēna śabalā śatrusūdana |
vidadhē kāmadhukkāmānyasya yasya yathēpsitam || 1 ||

ikṣūnmadhūṁstathā lājānmairēyāṁśca varāsavān |
pānāni ca mahārhāṇi bhakṣyāṁścōccāvacāṁstathā || 2 ||

uṣṇāḍhyasyaudanasyātra rāśayaḥ parvatōpamāḥ |
mr̥ṣṭānnāni ca sūpāśca dadhikulyāstathaiva ca || 3 ||

nānāsvādurasānāṁ ca ṣaḍrasānāṁ tathaiva ca | [ṣāḍabānāṁ]
bhōjanāni supūrṇāni gauḍāni ca sahasraśaḥ || 4 ||

sarvamāsītsusantuṣṭaṁ hr̥ṣṭapuṣṭajanāyutam |
viśvāmitrabalaṁ rāma vasiṣṭhēnābhitarpitam || 5 ||

viśvāmitrō:’pi rājarṣirhr̥ṣṭaḥ puṣṭastadābhavat |
sāntaḥpuravarō rājā sabrāhmaṇapurōhitaḥ || 6 ||

sāmātyō mantrisahitaḥ sabhr̥tyaḥ pūjitastadā |
yuktaḥ paramaharṣēṇa vasiṣṭhamidamabravīt || 7 ||

pūjitō:’haṁ tvayā brahmanpūjārhēṇa susatkr̥taḥ |
śrūyatāmabhidhāsyāmi vākyaṁ vākyaviśārada || 8 ||

gavāṁ śatasahasrēṇa dīyatāṁ śabalā mama |
ratnaṁ hi bhagavannētadratnahārī ca pārthivaḥ || 9 ||

tasmānmē śabalāṁ dēhi mamaiṣā dharmatō dvija |
ēvamuktastu bhagavānvasiṣṭhō munisattamaḥ || 10 ||

viśvāmitrēṇa dharmātmā pratyuvāca mahīpatim |
nāhaṁ śatasahasrēṇa nāpi kōṭiśatairgavām || 11 ||

rājandāsyāmi śabalāṁ rāśibhī rajatasya vā |
na parityāgamarhēyaṁ matsakāśādarindama || 12 ||

śāśvatī śabalā mahyaṁ kīrtirātmavatō yathā |
asyāṁ havyaṁ ca kavyaṁ ca prāṇayātrā tathaiva ca || 13 ||

āyattamagnihōtraṁ ca balirhōmastathaiva ca |
svāhākāravaṣaṭkārau vidyāśca vividhāstathā || 14 ||

āyattamatra rājarṣē sarvamētanna saṁśayaḥ |
sarvasvamētatsatyēna mama tuṣṭikarī sadā || 15 ||

kāraṇairbahubhī rājanna dāsyē śabalāṁ tava |
vasiṣṭhēnaivamuktastu viśvāmitrō:’bravīttataḥ || 16 ||

saṁrabdhataramatyarthaṁ vākyaṁ vākyaviśāradaḥ |
hairaṇyakakṣyāgraivēyānsuvarṇāṅkuśabhūṣitān || 17 ||

dadāmi kuñjarāṇāṁ tē sahasrāṇi caturdaśa |
hairaṇyānāṁ rathānāṁ ca śvētāśvānāṁ caturyujām || 18 ||

dadāmi tē śatānyaṣṭau kiṅkiṇīkavibhūṣitān |
hayānāṁ dēśajātānāṁ kulajānāṁ mahaujasām || 19 ||

sahasramēkaṁ daśa ca dadāmi tava suvrata |
nānāvarṇavibhaktānāṁ vayaḥsthānāṁ tathaiva ca || 20 ||

dadāmyēkāṁ gavāṁ kōṭiṁ śabalā dīyatāṁ mama |
yāvadicchasi ratnaṁ vā hiraṇyaṁ vā dvijōttama || 21 ||

tāvaddāsyāmi tatsarvaṁ śabalā dīyatāṁ mama |
ēvamuktastu bhagavānviśvāmitrēṇa dhīmatā || 22 ||

na dāsyāmīti śabalāṁ prāha rājankathañcana |
ētadēva hi mē ratnamētadēva hi mē dhanam || 23 ||

ētadēva hi sarvasvamētadēva hi jīvitam |
darśaśca paurṇamāsaśca yajñāścaivāptadakṣiṇāḥ || 24 ||

ētadēva hi mē rājanvividhāśca kriyāstathā |
adōmūlāḥ kriyāḥ sarvā mama rājanna saṁśayaḥ |
bahunā kiṁ pralāpēna na dāsyē kāmadōhinīm || 25 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē tripañcāśaḥ sargaḥ || 53 ||

bālakāṇḍa catuḥpañcāśaḥ sargaḥ (54) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed