Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| śabalāniṣkriyaḥ ||
ēvamuktā vasiṣṭhēna śabalā śatrusūdana |
vidadhē kāmadhukkāmānyasya yasya yathēpsitam || 1 ||
ikṣūnmadhūṁstathā lājānmairēyāṁśca varāsavān |
pānāni ca mahārhāṇi bhakṣyāṁścōccāvacāṁstathā || 2 ||
uṣṇāḍhyasyaudanasyātra rāśayaḥ parvatōpamāḥ |
mr̥ṣṭānnāni ca sūpāśca dadhikulyāstathaiva ca || 3 ||
nānāsvādurasānāṁ ca ṣaḍrasānāṁ tathaiva ca | [ṣāḍabānāṁ]
bhōjanāni supūrṇāni gauḍāni ca sahasraśaḥ || 4 ||
sarvamāsītsusantuṣṭaṁ hr̥ṣṭapuṣṭajanāyutam |
viśvāmitrabalaṁ rāma vasiṣṭhēnābhitarpitam || 5 ||
viśvāmitrō:’pi rājarṣirhr̥ṣṭaḥ puṣṭastadābhavat |
sāntaḥpuravarō rājā sabrāhmaṇapurōhitaḥ || 6 ||
sāmātyō mantrisahitaḥ sabhr̥tyaḥ pūjitastadā |
yuktaḥ paramaharṣēṇa vasiṣṭhamidamabravīt || 7 ||
pūjitō:’haṁ tvayā brahmanpūjārhēṇa susatkr̥taḥ |
śrūyatāmabhidhāsyāmi vākyaṁ vākyaviśārada || 8 ||
gavāṁ śatasahasrēṇa dīyatāṁ śabalā mama |
ratnaṁ hi bhagavannētadratnahārī ca pārthivaḥ || 9 ||
tasmānmē śabalāṁ dēhi mamaiṣā dharmatō dvija |
ēvamuktastu bhagavānvasiṣṭhō munisattamaḥ || 10 ||
viśvāmitrēṇa dharmātmā pratyuvāca mahīpatim |
nāhaṁ śatasahasrēṇa nāpi kōṭiśatairgavām || 11 ||
rājandāsyāmi śabalāṁ rāśibhī rajatasya vā |
na parityāgamarhēyaṁ matsakāśādarindama || 12 ||
śāśvatī śabalā mahyaṁ kīrtirātmavatō yathā |
asyāṁ havyaṁ ca kavyaṁ ca prāṇayātrā tathaiva ca || 13 ||
āyattamagnihōtraṁ ca balirhōmastathaiva ca |
svāhākāravaṣaṭkārau vidyāśca vividhāstathā || 14 ||
āyattamatra rājarṣē sarvamētanna saṁśayaḥ |
sarvasvamētatsatyēna mama tuṣṭikarī sadā || 15 ||
kāraṇairbahubhī rājanna dāsyē śabalāṁ tava |
vasiṣṭhēnaivamuktastu viśvāmitrō:’bravīttataḥ || 16 ||
saṁrabdhataramatyarthaṁ vākyaṁ vākyaviśāradaḥ |
hairaṇyakakṣyāgraivēyānsuvarṇāṅkuśabhūṣitān || 17 ||
dadāmi kuñjarāṇāṁ tē sahasrāṇi caturdaśa |
hairaṇyānāṁ rathānāṁ ca śvētāśvānāṁ caturyujām || 18 ||
dadāmi tē śatānyaṣṭau kiṅkiṇīkavibhūṣitān |
hayānāṁ dēśajātānāṁ kulajānāṁ mahaujasām || 19 ||
sahasramēkaṁ daśa ca dadāmi tava suvrata |
nānāvarṇavibhaktānāṁ vayaḥsthānāṁ tathaiva ca || 20 ||
dadāmyēkāṁ gavāṁ kōṭiṁ śabalā dīyatāṁ mama |
yāvadicchasi ratnaṁ vā hiraṇyaṁ vā dvijōttama || 21 ||
tāvaddāsyāmi tatsarvaṁ śabalā dīyatāṁ mama |
ēvamuktastu bhagavānviśvāmitrēṇa dhīmatā || 22 ||
na dāsyāmīti śabalāṁ prāha rājankathañcana |
ētadēva hi mē ratnamētadēva hi mē dhanam || 23 ||
ētadēva hi sarvasvamētadēva hi jīvitam |
darśaśca paurṇamāsaśca yajñāścaivāptadakṣiṇāḥ || 24 ||
ētadēva hi mē rājanvividhāśca kriyāstathā |
adōmūlāḥ kriyāḥ sarvā mama rājanna saṁśayaḥ |
bahunā kiṁ pralāpēna na dāsyē kāmadōhinīm || 25 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē tripañcāśaḥ sargaḥ || 53 ||
bālakāṇḍa catuḥpañcāśaḥ sargaḥ (54) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.