Balakanda Sarga 54 – bālakāṇḍa catuḥpañcāśaḥ sargaḥ (54)


|| paplavādisr̥ṣṭiḥ ||

kāmadhēnuṁ vasiṣṭhō:’pi yadā na tyajatē muniḥ |
tadāsya śabalāṁ rāma viśvāmitrō:’nvakarṣata || 1 ||

nīyamānā tu śabalā rāma rājñā mahātmanā |
duḥkhitā cintayāmāsa rudantī śōkakarśitā || 2 ||

parityaktā vasiṣṭhēna kimahaṁ sumahātmanā |
yā:’haṁ rājabhaṭairdīnā hriyēya bhr̥śaduḥkhitā || 3 ||

kiṁ mayā:’pakr̥taṁ tasya maharṣērbhāvitātmanaḥ |
yanmāmanāgasaṁ bhaktāmiṣṭāṁ tyajati dhārmikaḥ || 4 ||

iti sā cintayitvā tu viniḥśvasya punaḥ punaḥ |
nirdhūya tāṁstadā bhr̥tyān śataśaḥ śatrusūdana || 5 ||

jagāmānilavēgēna pādamūlaṁ mahātmanaḥ |
śabalā sā rudantī ca krōśantī cēdamabravīt || 6 ||

vasiṣṭhasyāgrataḥ sthitvā mēghadundubhirāvaṇī | [rudantī mēghaniḥsvanā]
bhagavankiṁ parityaktā tvayā:’haṁ brahmaṇaḥ suta || 7 ||

yasmādrājabhaṭā māṁ hi nayantē tvatsakāśataḥ |
ēvamuktastu brahmarṣiridaṁ vacanamabravīt || 8 ||

śōkasantaptahr̥dayāṁ svasāramiva duḥkhitām |
na tvāṁ tyajāmi śabalē nāpi mē:’pakr̥taṁ tvayā || 9 ||

ēṣa tvāṁ nayatē rājā balānmattō mahābalaḥ |
na hi tulyaṁ balaṁ mahyaṁ rājā tvadya viśēṣataḥ || 10 ||

balī rājā kṣatriyaśca pr̥thivyāḥ patirēva ca |
iyamakṣauhiṇī pūrṇā savājirathāsaṅkulā || 11 ||

hastidhvajasamākīrṇā tēnāsau balavattaraḥ |
ēvamuktā vasiṣṭhēna pratyuvāca vinītavat || 12 ||

vacanaṁ vacanajñā sā brahmarṣimamitaprabham |
na balaṁ kṣatriyasyāhurbrāhmaṇō balavattaraḥ || 13 ||

brahmanbrahmabalaṁ divyaṁ kṣatrāttu balavattaram |
apramēyabalaṁ tubhyaṁ na tvayā balavattaraḥ || 14 ||

viśvāmitrō mahāvīryastējastava durāsadam |
niyuṅkṣva māṁ mahātēja tvadbrahmabalasambhr̥tām || 15 ||

tasya darpabalaṁ yattannāśayāmi durātmanaḥ |
ityuktastu tayā rāma vasiṣṭhastu mahāyaśāḥ || 16 ||

sr̥jasvēti tadōvāca balaṁ parabalārujam |
tasya tadvacanaṁ śrutvā surabhiḥ sāsr̥jattadā || 17 ||

tasyā humbhāravōtsr̥ṣṭāḥ paplavāḥ śataśō nr̥pa |
nāśayanti balaṁ sarvaṁ viśvāmitrasya paśyataḥ || 18 ||

balaṁ bhagnaṁ tatō dr̥ṣṭvā rathēnākramya kauśikaḥ |
sa rājā paramakruddhō rōṣavisphāritēkṣaṇaḥ || 19 || [krōdha]

paplavānnāśayāmāsa śastrairuccāvacairapi |
viśvāmitrārditāndr̥ṣṭvā paplavān śataśastadā || 20 ||

bhūya ēvāsr̥jatkōpācchakānyavanamiśritān |
tairāsītsaṁvr̥tā bhūmiḥ śakairyavanamiśritaiḥ || 21 ||

prabhāvadbhirmahāvīryairhēmakiñjalkasannibhaiḥ |
dīrghāsipaṭ-ṭiśadharairhēmavarṇāmbarāvr̥taiḥ || 22 ||

nirdagdhaṁ tadbalaṁ sarvaṁ pradīptairiva pāvakaiḥ |
tatō:’strāṇi mahātējā viśvāmitrō mumōca ha |
taistairyavanakāmbhōjāḥ paplavāścākulīkr̥tāḥ || 23 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē catuḥpañcāśaḥ sargaḥ || 54 ||

bālakāṇḍa pañcapañcāśaḥ sargaḥ (55) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed