Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| viśvāmitradhanurvēdādhigamaḥ ||
tatastānākulāndr̥ṣṭvā viśvāmitrāstramōhitān |
vasiṣṭhaścōdayāmāsa kāmadhuksr̥ja yōgataḥ || 1 ||
tasyā humbhāravājjātāḥ kāmbhōjā ravisannibhāḥ |
ūdhasastvatha sañjātāḥ paplavāḥ śastrapāṇayaḥ || 2 ||
yōnidēśācca yavanāḥ śakr̥ddēśācchakāstathā |
rōmakūpēṣu ca mlēcchā hārītāḥ sakirātakāḥ || 3 ||
taistairniṣūditaṁ sarvaṁ viśvāmitrasya tat kṣaṇāt |
sapadātigajaṁ sāśvaṁ sarathaṁ raghunandana || 4 ||
dr̥ṣṭvā niṣūditaṁ sainyaṁ vasiṣṭhēna mahātmanā |
viśvāmitrasutānāṁ tu śataṁ nānāvidhāyudham || 5 ||
abhyadhāvatsusaṅkruddhaṁ vasiṣṭhaṁ japatāṁ varam |
huṅkārēṇaiva tānsarvāndadāha bhagavānr̥ṣiḥ || 6 ||
tē sāśvarathapādātā vasiṣṭhēna mahātmanā |
bhasmīkr̥tā muhūrtēna viśvāmitrasutāstadā || 7 ||
dr̥ṣṭvā vināśitānputrānbalaṁ ca sumahāyaśāḥ |
savrīḍaścintayāviṣṭō viśvāmitrō:’bhavattadā || 8 ||
samudra iva nirvēgō bhagnadaṁṣṭra ivōragaḥ |
uparakta ivādityaḥ sadyō niṣprabhatāṁ gataḥ || 9 ||
hataputrabalō dīnō lūnapakṣa iva dvijaḥ |
hatadarpō hatōtsāhō nirvēdaṁ samapadyata || 10 ||
sa putramēkaṁ rājyāya pālayēti niyujya ca |
pr̥thivīṁ kṣatradharmēṇa vanamēvānvapadyata || 11 ||
sa gatvā himavatpārśvaṁ kinnarōragasēvitam |
mahādēvaprasādārthaṁ tapastēpē mahātapāḥ || 12 ||
kēnacittvatha kālēna dēvēśō vr̥ṣabhadhvajaḥ |
darśayāmāsa varadō viśvāmitraṁ mahābalam || 13 ||
kimarthaṁ tapyasē rājanbrūhi yattē vivakṣitam |
varadō:’smi varō yastē kāṅkṣitaḥ sō:’bhidhīyatām || 14 ||
ēvamuktastu dēvēna viśvāmitrō mahātapāḥ |
praṇipatya mahādēvamidaṁ vacanamabravīt || 15 ||
yadi tuṣṭō mahādēva dhanurvēdō mamānagha |
sāṅgōpāṅgōpaniṣadaḥ sarahasyaḥ pradīyatām || 16 ||
yāni dēvēṣu cāstrāṇi dānavēṣu maharṣiṣu |
gandharvayakṣarakṣaḥsu pratibhāntu mamānagha || 17 ||
tava prasādādbhavatu dēvadēva mamēpsitam |
ēvamastviti dēvēśō vākyamuktvā gatastadā || 18 ||
prāpya cāstrāṇi rājarṣirviśvāmitrō mahābalaḥ | [dēvēśāt]
darpēṇa mahatā yuktō darpapūrṇō:’bhavattadā || 19 ||
vivardhamānō vīryēṇa samudra iva parvaṇi |
hatamēva tadā mēnē vasiṣṭhamr̥ṣisattamam || 20 ||
tatō gatvāśramapadaṁ mumōcāstrāṇi pārthivaḥ |
yaistattapōvanaṁ sarvaṁ nirdagdhaṁ cāstratējasā || 21 ||
udīryamāṇamastraṁ tadviśvāmitrasya dhīmataḥ |
dr̥ṣṭvā vipradrutā bhītā munayaḥ śataśō diśaḥ || 22 ||
vasiṣṭhasya ca yē śiṣyāstathaiva mr̥gapakṣiṇaḥ |
vidravanti bhayādbhītā nānādigbhyaḥ sahasraśaḥ || 23 ||
vasiṣṭhasyāśramapadaṁ śūnyamāsīnmahātmanaḥ |
muhūrtamiva niḥśabdamāsīdīriṇasannibham || 24 ||
vadatō vai vasiṣṭhasya mā bhairiti muhurmuhuḥ |
nāśayāmyadya gādhēyaṁ nīhāramiva bhāskaraḥ || 25 ||
ēvamuktvā mahātējā vasiṣṭhō japatāṁ varaḥ |
viśvāmitraṁ tadā vākyaṁ sarōṣamidamabravīt || 26 ||
āśramaṁ cirasaṁvr̥ddhaṁ yadvināśitavānasi |
durācārōsi yanmūḍha tasmāttvaṁ na bhaviṣyasi || 27 ||
ityuktvā paramakruddhō daṇḍamudyamya satvaraḥ |
vidhūmamiva kālāgniṁ yamadaṇḍamivāparam || 28 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē pañcapañcāśaḥ sargaḥ || 55 ||
bālakāṇḍa ṣaṭpañcāśaḥ sargaḥ (56) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.