Yuddha Kanda Sarga 26 – yuddhakāṇḍa ṣaḍviṁśaḥ sargaḥ (26)


|| kapibalāvēkṣaṇam ||

tadvacaḥ pathyamaklībaṁ sāraṇēnābhibhāṣitam |
niśamya rāvaṇō rājā pratyabhāṣata sāraṇam || 1 ||

yadi māmabhiyuñjīrandēvagandharvadānavāḥ |
naiva sītāṁ pradāsyāmi sarvalōkabhayādapi || 2 ||

tvaṁ tu saumya paritrastō haribhirnirjitō bhr̥śam |
pratipradānamadyaiva sītāyāḥ sādhu manyasē || 3 ||

kō hi nāma sapatnō māṁ samarē jētumarhati |
ityuktvā paruṣaṁ vākyaṁ rāvaṇō rākṣasādhipaḥ || 4 ||

ārurōha tataḥ śrīmānprasādaṁ himapāṇḍuram |
bahutālasamutsēdhaṁ rāvaṇō:’tha didr̥kṣayā || 5 ||

tābhyāṁ carābhyāṁ sahitō rāvaṇaḥ krōdhamūrchitaḥ |
paśyamānaḥ samudraṁ ca parvatāṁśca vanāni ca || 6 ||

dadarśa pr̥thivīdēśaṁ susampūrṇaṁ plavaṅgamaiḥ |
tadapāramasaṅkhyēyaṁ vānarāṇāṁ mahadbalam || 7 ||

ālōkya rāvaṇō rājā paripapraccha sāraṇam |
ēṣāṁ vānaramukhyānāṁ kē śūrāḥ kē mahābalāḥ || 8 ||

kē pūrvamabhivartantē mahōtsāhāḥ samantataḥ |
kēṣāṁ śr̥ṇōti sugrīvaḥ kē vā yūthapayūthapāḥ || 9 ||

sāraṇācakṣva tattvēna kē pradhānāḥ plavaṅgamāḥ |
sāraṇō rākṣasēndrasya vacanaṁ paripr̥cchataḥ || 10 ||

ācacakṣē:’tha mukhyajñō mukhyāṁstāṁstu vanaukasaḥ |
ēṣa yōbhimukhō laṅkāṁ nardaṁstiṣṭhati vānaraḥ || 11 ||

yūthapānāṁ sahasrāṇāṁ śatēna parivāritaḥ |
yasya ghōṣēṇa mahatā saprākārā satōraṇā || 12 ||

laṅkā pravēpatē sarvā saśailavanakānanā |
sarvaśākhāmr̥gēndrasya sugrīvasya mahātmanaḥ || 13 ||

balāgrē tiṣṭhatē vīrō nīlō nāmaiṣa yūthapaḥ |
bāhū pragr̥hya yaḥ padbhyāṁ mahīṁ gacchati vīryavān || 14 ||

laṅkāmabhimukhaḥ krōdhādabhīkṣṇaṁ ca vijr̥mbhatē |
giriśr̥ṅgapratīkāśaḥ padmakiñjalkasannibhaḥ || 15 ||

sphōṭayatyabhisaṁrabdhō lāṅgūlaṁ ca punaḥ punaḥ |
yasya lāṅgūlaśabdēna svananti pradiśō daśa || 16 ||

ēṣa vānararājēna sugrīvēṇābhiṣēcitaḥ |
yauvarājyēṅgadō nāma tvāmāhvayati samyugē || 17 ||

vālinaḥ sadr̥śaḥ putraḥ sugrīvasya sadā priyaḥ |
rāghavārthē parākrāntaḥ śakrārthē varuṇō yathā || 18 ||

ētasya sā matiḥ sarvā yaddr̥ṣṭā janakātmajā |
hanūmatā vēgavatā rāghavasya hitaiṣiṇā || 19 ||

bahūni vānarēndrāṇāmēṣa yūthāni vīryavān |
parigr̥hyābhiyāti tvāṁ svēnānīkēna durjayaḥ || 20 ||

anu vālisutasyāpi balēna mahatāvr̥taḥ |
vīrastiṣṭhati saṅgrāmē sētuhēturayaṁ nalaḥ || 21 ||

yē tu viṣṭabhya gātrāṇi kṣvēlayanti nadanti ca |
utthāya ca vijr̥mbhantē krōdhēna haripuṅgavāḥ || 22 ||

ētē duṣprasahā ghōraścaṇḍāścaṇḍaparākramāḥ |
aṣṭau śatasahasrāṇi daśakōṭiśatāni ca || 23 ||

ya ēnamanugacchanti vīrāścandanavāsinaḥ |
ēṣaivāśaṁsatē laṅkāṁ svēnānīkēna marditum || 24 ||

śvētō rajatasaṅkāśaścapalō bhīmavikramaḥ |
buddhimānvānarō vīrastriṣu lōkēṣu viśrutaḥ || 25 ||

tūrṇaṁ sugrīvamāgamya punargacchati satvaraḥ |
vibhajanvānarīṁ sēnāmanīkāni praharṣayan || 26 ||

yaḥ purā gōmatītīrē ramyaṁ paryēti parvatam |
nāmnāṁ saṅkōcanō nāma nānānagayutō giriḥ || 27 ||

tatra rājyaṁ praśāstyēṣa kumudō nāma yūthapaḥ |
yō:’sau śatasahasrāṇāṁ sahasraṁ parikarṣati || 28 ||

yasya vālā bahuvyāmā dīrghā lāṅgūlamāśritāḥ |
tāmrāḥ pītāḥ sitāḥ śvētāḥ prakīrṇāghōrakarmaṇaḥ || 29 ||

adīnō rōṣaṇaścaṇḍaḥ saṅgrāmamabhikāṅkṣati |
ēṣō:’pyāśaṁsatē laṅkāṁ svēnānīkēna marditum || 30 ||

yastvēṣa siṁhasaṅkāśaḥ kapilō dīrghalōcanaḥ |
nibhr̥taḥ prēkṣatē laṅkāṁ didhakṣanniva cakṣuṣā || 31 ||

vindhyaṁ kr̥ṣṇagiriṁ sahyaṁ parvataṁ ca sudarśanam |
rājansatatamadhyāstē rambhō nāmaiṣa yūthapaḥ || 32 ||

śataṁ śatasahasrāṇāṁ triṁśacca haripuṅgavāḥ |
yamētē vānarāḥ śūrāścaṇḍāścaṇḍaparākramāḥ || 33 ||

parivāryānugacchanti laṅkāṁ marditumōjasā |
yastu karṇau vivr̥ṇutē jr̥mbhatē ca punaḥ punaḥ || 34 ||

na ca saṁvijatē mr̥tyōrna ca yuddhādvidhāvati |
prakampatē ca rōṣēṇa tiryakca punarīkṣatē || 35 ||

paśyam̐llāṅgūlamapi ca kṣvēlatē ca mahābalaḥ |
mahājavō vītabhayō ramyaṁ sālvēyaparvatam || 36 ||

rājansatatamadhyāstē śarabhō nāma yūthapaḥ |
ētasya balinaḥ sarvē vihārā nāma yūthapāḥ || 38 ||

rājan śatasahasrāṇi catvāriṁśattathaiva ca |
yastu mēgha ivākāśaṁ mahānāvr̥tya tiṣṭhati || 38 ||

madhyē vānaravīrāṇāṁ surāṇāmiva vāsavaḥ |
bhērīṇāmiva sannādō yasyaiṣa śrūyatē mahān || 39 ||

ghōṣaḥ śākhāmr̥gēndrāṇāṁ saṅgrāmamabhikāṅkṣatām |
ēṣa parvatamadhyāstē pāriyātramanuttamam || 40 ||

yuddhē duṣprasahō nityaṁ panasō nāma yūthapaḥ |
ēnaṁ śatasahasrāṇāṁ śatārdhaṁ paryupāsatē || 41 ||

yūthapā yūthapaśrēṣṭhaṁ yēṣāṁ yūthāni bhāgaśaḥ |
yastu bhīmāṁ pravalgantīṁ camūṁ tiṣṭhati śōbhayan || 42 ||

sthitāṁ tīrē samudrasya dvitīya iva sāgaraḥ |
ēṣa dardarasaṅkāśō vinatō nāma yūthapaḥ || 43 ||

pibaṁścarati parṇāsāṁ nadīnāmuttamāṁ nadīm |
ṣaṣṭiḥ śatasahasrāṇi balamasya plavaṅgamāḥ || 44 ||

tvāmāhvayati yuddhāya krōdhanō nāma yūthapaḥ |
vikrāntā balavantaśca yathā yūthāni bhāgaśaḥ || 45 ||

yastu gairikavarṇābhaṁ vapuḥ puṣyati vānaraḥ |
avamatya sadā sarvānvānarānbaladarpitān || 46 ||

gavayō nāma tējasvī tvāṁ krōdhādabhivartatē |
ēnaṁ śatasahasrāṇi saptatiḥ paryupāsatē || 47 ||

ēṣaivāśaṁsatē laṅkāṁ svēnānīkēna marditum |
ētē duṣprasahā ghōrā balinaḥ kāmarūpiṇaḥ |
yūthapā yūthapaśrēṣṭhā yēṣāṁ yuthāni bhāgaśaḥ || 48 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ṣaḍviṁśaḥ sargaḥ || 26 ||

yuddhakāṇḍa saptaviṁśaḥ sargaḥ (27) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed