Yuddha Kanda Sarga 25 – yuddhakāṇḍa pañcaviṁśaḥ sargaḥ (25)


|| śukasāraṇaprēṣaṇādikam ||

sabalē sāgaraṁ tīrṇē rāmē daśarathātmajē |
amātyau rāvaṇaḥ śrīmānabravīcchukasāraṇau || 1 ||

samagraṁ sāgaraṁ tīrṇaṁ dustaraṁ vānaraṁ balam |
abhūtapūrvaṁ rāmēṇa sāgarē sētubandhanam || 2 ||

sāgarē sētubandhaṁ tu na śraddadhyāṁ kathañcana |
avaśyaṁ cāpi saṅkhyēyaṁ tanmayā vānaraṁ balam || 3 ||

bhavantau vānaraṁ sainyaṁ praviśyānupalakṣitau |
parimāṇaṁ ca vīryaṁ ca yē ca mukhyāḥ plavaṅgamāḥ || 4 ||

mantriṇō yē ca rāmasya sugrīvasya ca sammataḥ |
yē pūrvamabhivartantē yē ca śūrāḥ plavaṅgamāḥ || 5 ||

sa ca sēturyathā baddhaḥ sāgarē salilārṇavē |
nivēśaṁ ca yathā tēṣāṁ vānarāṇāṁ mahātmanām || 6 ||

rāmasya vyavasāyaṁ ca vīryaṁ praharaṇāni ca |
lakṣmaṇasya ca vīrasya tattvatō jñātumarhathaḥ || 7 ||

kaśca sēnāpatistēṣāṁ vānarāṇāṁ mahaujasām |
ētajjñātvā yathātattvaṁ śīghramāgantumarhathaḥ || 8 ||

iti pratisamādiṣṭau rākṣasau śukasāraṇau |
harirūpadharau vīrau praviṣṭau vānaraṁ balam || 9 ||

tatastadvānaraṁ sainyamacintyaṁ rōmaharṣaṇam |
saṅkhyātuṁ nādhyagacchētāṁ tadā tau śukasāraṇau || 10 ||

saṁsthitaṁ parvatāgrēṣu nirjharēṣu guhāsu ca | [nirdarēṣu]
samudrasya ca tīrēṣu vanēṣūpavanēṣu ca || 11 ||

taramāṇaṁ ca tīrṇaṁ ca tartukāmaṁ ca sarvaśaḥ |
niviṣṭaṁ niviśaccaiva bhīmanādaṁ mahābalam || 12 ||

tadbalārṇavamakṣōbhyaṁ dadr̥śātē niśācarau |
tau dadarśa mahātējāḥ pracchannau ca vibhīṣaṇaḥ || 13 ||

ācacakṣē:’tha rāmāya gr̥hītvā śukasāraṇau |
tasyaimau rākṣasēndrasya mantriṇau śukasāraṇau || 14 ||

laṅkāyāḥ samanuprāptau cārau parapurañjaya |
tau dr̥ṣṭvā vyathitau rāmaṁ nirāśau jīvitē tadā || 15 ||

kr̥tāñjalipuṭau bhītau vacanaṁ cēdamūcatuḥ |
āvāmihāgatau saumya rāvaṇaprahitāvubhau || 16 ||

parijñātuṁ balaṁ kr̥tsnaṁ tavēdaṁ raghunandana |
tayōstadvacanaṁ śrutvā rāmō daśarathātmajaḥ || 17 ||

abravītprahasanvākyaṁ sarvabhūtahitē rataḥ |
yadi dr̥ṣṭaṁ balaṁ kr̥tsnaṁ vayaṁ vā suparīkṣitāḥ || 18 ||

yathōktaṁ vā kr̥taṁ kāryaṁ chandataḥ pratigamyatām |
atha kiñcidadr̥ṣṭaṁ vā bhūyastaddraṣṭumarhathaḥ || 19 ||

vibhīṣaṇō vā kārtsnyēna bhūyaḥ sandarśayiṣyati |
na cēdaṁ grahaṇaṁ prāpya bhētavyaṁ jīvitaṁ prati || 20 ||

nyastaśastrau gr̥hītau vā na dūtau vadhamarhathaḥ |
pracchannau ca vimuñcaitau cārau rātriñcarāvubhau || 21 ||

śatrupakṣasya satataṁ vibhīṣaṇa vikarṣaṇau |
praviśya nagarīṁ laṅkāṁ bhavadbhyāṁ dhanadānujaḥ || 22 ||

vaktavyō rakṣasāṁ rājā yathōktaṁ vacanaṁ mama |
yadbalaṁ ca samāśritya sītāṁ mē hr̥tavānasi || 23 ||

taddarśaya yathākāmaṁ sasainyaḥ sahabāndhavaḥ |
śvaḥ kālyē nagarīṁ laṅkāṁ saprākārāṁ satōraṇām || 24 ||

rakṣasāṁ ca balaṁ paśya śarairvidhvaṁsitaṁ mayā |
krōdhaṁ bhīmamahaṁ mōkṣyē sasainyē tvayi rāvaṇa || 25 ||

śvaḥ kālyē vajravānvajraṁ dānavēṣviva vāsavaḥ |
iti pratisamādiṣṭau rākṣasau śukasāraṇau || 26 ||

jayēti pratinandyaitau rāghavaṁ dharmavatsalam |
āgamya nagarīṁ laṅkāmabrūtāṁ rākṣasādhipam || 27 ||

vibhīṣaṇagr̥hītau tu vadhārhau rākṣasēśvara |
dr̥ṣṭvā dharmātmanā muktau rāmēṇāmitatējasā || 28 ||

ēkasthānagatā yatra catvāraḥ puruṣarṣabhāḥ |
lōkapālōpamāḥ śūrāḥ kr̥tāstrā dr̥ḍhavikramāḥ || 29 ||

rāmō dāśarathiḥ śrīmām̐llakṣmaṇaśca vibhīṣaṇaḥ |
sugrīvaśca mahātējā mahēndrasamavikramaḥ || 30 ||

ētē śaktāḥ purīṁ laṅkāṁ saprākārāṁ satōraṇām |
utpāṭya saṅkrāmayituṁ sarvē tiṣṭhantu vānarāḥ || 31 ||

yādr̥śaṁ tasya rāmasya rūpaṁ praharaṇāni ca |
vadhiṣyati purīṁ laṅkāmēkastiṣṭhantu tē trayaḥ || 32 ||

rāmalakṣmaṇaguptā sā sugrīvēṇa ca vāhinī |
babhūva durdharṣatarā sēndrairapi surāsuraiḥ || 33 ||

[* adhikaślōkāḥ –
vyaktaḥ sētustathā baddhō daśayōjanavistr̥taḥ |
śatayōjanamāyāmastīrṇā sēnā ca sāgaram ||
niviṣṭō dakṣiṇētīrē rāmaḥ sa ca nadīpatēḥ |
tīrṇasya taramāṇasya balasyāntō na vidyatē ||
*]

prahr̥ṣṭarūpā dhvajinī vanaukasāṁ
mahātmanāṁ samprati yōddhumicchatām |
alaṁ virōdhēna śamō vidhīyatāṁ
pradīyatāṁ dāśarathāya maithilī || 34 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē pañcaviṁśaḥ sargaḥ || 25 ||

yuddhakāṇḍa ṣaḍviṁśaḥ sargaḥ (26) >>


See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed