Yuddha Kanda Sarga 24 – yuddhakāṇḍa caturviṁśaḥ sargaḥ (24)


|| rāvaṇapratijñā ||

sā vīrasamitī rājñā virarāja vyavasthitā |
śaśinā śubhanakṣatrā paurṇamāsīva śāradī || 1 ||

pracacāla ca vēgēna trastā caiva vasundharā |
pīḍyamānā balaughēna tēna sāgaravarcasā || 2 ||

tataḥ śuśruvurākruṣṭaṁ laṅkāyāḥ kānanaukasaḥ |
bhērīmr̥daṅgasaṅghuṣṭaṁ tumulaṁ rōmaharṣaṇam || 3 ||

babhūvustēna ghōṣēṇa saṁhr̥ṣṭā hariyūthapāḥ |
amr̥ṣyamāṇāstaṁ ghōṣaṁ vinēdurghōṣavattaram || 4 ||

rākṣasāstu plavaṅgānāṁ śuśruvuścāpi garjitam |
nardatāmiva dr̥ptānāṁ mēghānāmambarē svanam || 5 ||

dr̥ṣṭvā dāśarathirlaṅkāṁ citradhvajapatākinīm |
jagāma manasā sītāṁ dūyamānēna cētasā || 6 ||

atra sā mr̥gaśābākṣī rāvaṇēnōparudhyatē |
abhibhūtā grahēṇēva lōhitāṅgēna rōhiṇī || 7 ||

dīrghamuṣṇaṁ ca niḥśvasya samudvīkṣya ca lakṣmaṇam |
uvāca vacanaṁ vīrastatkālahitamātmanaḥ || 8 ||

ālikhantīmivākāśamutthitāṁ paśya lakṣmaṇa |
manasēva kr̥tāṁ laṅkāṁ nagāgrē viśvakarmaṇā || 9 ||

vimānairbahubhirlaṅkā saṅkīrṇā bhuvi rājatē |
viṣṇōḥ padamivākāśaṁ chāditaṁ pāṇḍurairghanaiḥ || 10 ||

puṣpitaiḥ śōbhitā laṅkā vanaiścaitrarathōpamaiḥ |
nānāpataṅgasaṅghuṣṭaiḥ phalapuṣpōpagaiḥ śubhaiḥ || 11 ||

paśya mattavihaṅgāni pralīnabhramarāṇi ca |
kōkilākulaṣaṇḍāni dōdhavīti śivō:’nilaḥ || 12 ||

iti dāśarathī rāmō lakṣmaṇaṁ samabhāṣata |
balaṁ ca tadvai vibhajan śāstradr̥ṣṭēna karmaṇā | | 13 ||

śaśāsa kapisēnāyā balāmādāya vīryavān |
aṅgadaḥ saha nīlēna tiṣṭhēdurasi durjayaḥ || 14 ||

tiṣṭhēdvānaravāhinyā vānaraughasamāvr̥taḥ |
āśritya dakṣiṇaṁ pārśvamr̥ṣabhō vānararṣabhaḥ || 15 ||

gandhahastīva durdharṣastarasvī gandhamādanaḥ |
tiṣṭhēdvānaravāhinyāḥ savyaṁ pārśvaṁ samāśritaḥ || 16 ||

mūrdhni sthāsyāmyahaṁ yuktō lakṣmaṇēna samanvitaḥ |
jāmbavāṁśca suṣēṇaśca vēgadarśī ca vānaraḥ || 17 ||

r̥kṣamukhyā mahātmānaḥ kukṣiṁ rakṣantu tē trayaḥ |
jaghanaṁ kapisēnāyāḥ kapirājō:’bhirakṣatu || 18 ||

paścārdhamiva lōkasya pracētāstējasā vr̥taḥ |
suvibhaktamahāvyūhā mahāvānararakṣitā || 19 ||

anīkinī sā vibabhau yathā dyauḥ sābhrasamplavā |
pragr̥hya giriśr̥ṅgāṇi mahataśca mahīruhān || 20 ||

āsēdurvānarā laṅkāṁ vimardayiṣavō raṇē |
śikharairvikirāmaināṁ laṅkāṁ muṣṭibhirēva vā || 21 ||

iti sma dadhirē sarvē mānāṁsi harisattamāḥ |
tatō rāmō mahātējāḥ sugrīvamidamabravīt || 22 ||

suvibhaktāni sainyāni śuka ēṣa vimucyatām |
rāmasya vacanaṁ śrutvā vānarēndrō mahābalaḥ || 23 ||

mōcayāmāsa taṁ dūtaṁ śukaṁ rāmasya śāsanāt |
mōcitō rāmavākyēna vānaraiścābhipīḍitaḥ || 24 ||

śukaḥ paramasantrastō rakṣō:’dhipamupāgamat |
rāvaṇaḥ prahasannēva śukaṁ vākyamabhāṣata || 25 ||

kimimau tē sitau pakṣau lūnapakṣaśca dr̥śyasē |
kaccinnānēkacittānāṁ tēṣāṁ tvaṁ vaśamāgataḥ || 26 ||

tataḥ sa bhayasaṁvignastadā rājñā:’bhicōditaḥ |
vacanaṁ pratyuvācēdaṁ rākṣasādhipamuttamam || 27 ||

sāgarasyōttarē tīrē:’bruvaṁstē vacanaṁ tathā |
yathā sandēśamakliṣṭaṁ sāntvayan ślakṣṇayā girā || 28 ||

kruddhaistairahamutplutya dr̥ṣṭamātraiḥ plavaṅgamaiḥ |
gr̥hītō:’smyapi cārabdhō hantuṁ lōptuṁ ca muṣṭibhiḥ || 29 ||

naiva sambhāṣituṁ śakyāḥ sampraśnō:’tra na labhyatē |
prakr̥tyā kōpanāstīkṣṇā vānarā rākṣasādhipa || 30 ||

sa ca hantā virādhasya kabandhasya kharasya ca |
sugrīvasahitō rāmaḥ sītāyāḥ padamāgataḥ || 31 ||

sa kr̥tvā sāgarē sētuṁ tīrtvā ca lavaṇōdadhim |
ēṣa rakṣāṁsi nirdhūya dhanvī tiṣṭhati rāghavaḥ || 32 ||

r̥kṣavānaramukhyānāmanīkāni sahasraśaḥ | [saṅghānāṁ]
girimēghanikāśānāṁ chādayanti vasundharām || 33 ||

rākṣasānāṁ balaughasya vānarēndrabalasya ca |
naitayōrvidyatē sandhirdēvadānavayōriva || 34 ||

purā prākāramāyānti kṣipramēkataraṁ kuru |
sītāṁ vā:’smai prayacchāśu suyuddhaṁ vā pradīyatām || 35 ||

śukasya vacanaṁ śrutvā rāvaṇō vākyamabravīt |
rōṣasaṁraktanayanō nirdahanniva cakṣuṣā || 36 ||

yadi māṁ prati yudhyērandēvagandharvadānavāḥ |
naiva sītāṁ prayacchāmi sarvalōkabhayādapi || 37 ||

kadā nāmābhidhāvanti rāghavaṁ māmakāḥ śarāḥ |
vasantē puṣpitaṁ mattā bhramarā iva pādapam || 38 ||

kadā tūṇīśayairdīptairgaṇaśaḥ kārmukacyutaiḥ |
śarairādīpayāmyēnamulkābhiriva kuñjaram || 39 ||

taccāsya balamādāsyē balēna mahatā vr̥taḥ |
jyōtiṣāmiva sarvēṣāṁ prabhāmudyandivākaraḥ || 40 ||

sāgarasyēva mē vēgō mārutasyēva mē gatiḥ |
na hi dāśarathirvēda tēna māṁ yōddhumicchati || 41 ||

na mē tūṇīśayānbāṇānsaviṣāniva pannagān |
rāmaḥ paśyati saṅgrāmē tēna māṁ yōddhumicchati || 42 ||

na jānāti purā vīryaṁ mama yuddhē sa rāghavaḥ |
mama cāpamayīṁ vīṇāṁ śarakōṇaiḥ pravāditām || 43 ||

jyāśabdatumulāṁ ghōrāmārtabhītamahāsvanām |
nārācatalasannādāṁ tāṁ mamāhitavāhinīm |
avagāhya mahāraṅgaṁ vādayiṣyāmyahaṁ raṇē || 44 ||

na vāsavēnāpi sahasracakṣuṣā
yathā:’smi śakyō varuṇēna vā svayam |
yamēva vā dharṣayituṁ śarāgninā
mahāhavē vaiśravaṇēna vā punaḥ || 45 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē caturviṁśaḥ sargaḥ || 24 ||

yuddhakāṇḍa pañcaviṁśaḥ sargaḥ (25) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed