Balakanda Sarga 30 – bālakāṇḍa triṁśaḥ sargaḥ (30)


|| yajñarakṣaṇam ||

atha tau dēśakālajñau rājaputrāvarindamau |
dēśē kālē ca vākyajñāvabrūtāṁ kauśikaṁ vacaḥ || 1 ||

bhagavan śrōtumicchāvō yasminkālē niśācarau |
saṁrakṣaṇīyau tau brahmannātivartēta tat kṣaṇam || 2 ||

ēvaṁ bruvāṇau kākutsthau tvaramāṇau yuyutsayā |
sarvē tē munayaḥ prītāḥ praśaśaṁsurnr̥pātmajau || 3 ||

adya prabhr̥ti ṣaḍrātraṁ rakṣataṁ rāghavau yuvām |
dīkṣāṁ gatō hyēṣa munirmaunitvaṁ ca gamiṣyati || 4 ||

tau ca tadvacanaṁ śrutvā rājaputrau yaśasvinau |
anidrau ṣaḍahōrātraṁ tapōvanamarakṣatām || 5 ||

upāsāṁ-cakraturvīrau yattau paramadhanvinau |
rarakṣaturmunivaraṁ viśvāmitramarindamau || 6 ||

atha kālē gatē tasminṣaṣṭhē:’hani samāgatē |
saumitrimabravīdrāmō yattō bhava samāhitaḥ || 7 ||

rāmasyaivaṁ bruvāṇasya tvaritasya yuyutsayā |
prajajvāla tatō vēdiḥ sōpādhyāyapurōhitā || 8 ||

sadarbhacamasasrukkā sasamitkusumōccayā |
viśvāmitrēṇa sahitā vēdirjajvāla sartvijā || 9 ||

mantravacca yathānyāyaṁ yajñō:’sau sampravartatē |
ākāśē ca mahān śabdaḥ prādurāsīdbhayānakaḥ || 10 ||

āvārya gaganaṁ mēghō yathā prāvr̥ṣi nirgataḥ |
tathā māyāṁ vikurvāṇau rākṣasāvabhyadhāvatām || 11 ||

mārīcaśca subāhuśca tayōranucarāśca yē |
āgamya bhīmasaṅkāśā rudhiraughamavāsr̥jan || 12 ||

sā tēna rudhiraughēṇa vēdīṁ tāmabhyavarṣatām |
dr̥ṣṭvā vēdiṁ tathābhūtāṁ sānujaḥ krōdhasamyutaḥ || 13 ||

sahasā:’bhidrutō rāmastānapaśyattatō divi |
tāvāpatantau sahasā dr̥ṣṭvā rājīvalōcanaḥ || 14 ||

lakṣmaṇaṁ tvātha samprēkṣya rāmō vacanamabravīt |
paśya lakṣmaṇa durvr̥ttānrākṣasānpiśitāśanān || 15 ||

mānavāstrasamādhūtānanilēna yathā ghanān |
[* adhikapāṭhaḥ –
kariṣyāmi na sandēhō nōtsahē hantuṁ īdr̥śān |
ityuktvā vacanaṁ rāmaścāpē sandhāya vēgavān |
*]
mānavaṁ paramōdāramastraṁ paramabhāsvaram || 16 ||

cikṣēpa parama kruddhō mārīcōrasi rāghavaḥ |
sa tēna paramāstrēṇa mānavēna samāhitaḥ || 17 ||

sampūrṇaṁ yōjanaśataṁ kṣiptaḥ sāgarasamplavē |
vicētanaṁ vighūrṇantaṁ śītēṣubalapīḍitam || 18 ||

nirastaṁ dr̥śya mārīcaṁ rāmō lakṣmaṇamabravīt |
paśya lakṣmaṇaśītēṣuṁ mānavaṁ manusaṁhitam || 19 ||

mōhayitvā nayatyēnaṁ na ca prāṇairviyujyatē |
imānapi vadhiṣyāmi nirghr̥ṇānduṣṭacāriṇaḥ || 20 ||

rākṣasānpāpakarmasthānyajñaghnānpiśitāśanān |
[* ityuktvā lakṣmaṇaṁ cāśu lāghavaṁ darśayan iva | *]
saṅgr̥hyāstraṁ tatō rāmō divyamāgnēyamadbhutam || 21 ||

subāhūrasi cikṣēpa sa viddhaḥ prāpatadbhuvi |
śēṣānvāyavyamādāya nijaghāna mahāyaśāḥ || 22 ||

rāghavaḥ paramōdārō munīnāṁ mudamāvahan |
sa hatvā rakṣasānsarvānyajñaghnānraghunandanaḥ || 23 ||

r̥ṣibhiḥ pūjitastatra yathēndrō vijayē purā |
atha yajñē samāptē tu viśvāmitrō mahāmuniḥ |
nirītikā diśō dr̥ṣṭvā kākutsthamidamabravīt || 24 ||

kr̥tārthō:’smi mahābāhō kr̥taṁ guruvacastvayā |
siddhāśramamidaṁ satyaṁ kr̥taṁ rāma mahāyaśaḥ || 25 ||

[* sa hi rāmaṁ praśasyaivaṁ tābhyāṁ sandhyāmupāgamat | *]

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē triṁśaḥ sargaḥ || 30 ||

bālakāṇḍa ēkatriṁśaḥ sargaḥ (31) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed