Balakanda Sarga 29 – bālakāṇḍa ēkōnatriṁśaḥ sargaḥ (29)


|| siddhāśramaḥ ||

atha tasyāpramēyasya tadvanaṁ paripr̥cchataḥ |
viśvāmitrō mahātējā vyākhyātumupacakramē || 1 ||

iha rāma mahābāhō viṣṇurdēvavaraḥ prabhuḥ |
varṣāṇi subahūnyēva tathā yugaśatāni ca || 2 ||

tapaścaraṇayōgārthamuvāsa sumahātapāḥ |
ēṣa pūrvāśramō rāma vāmanasya mahātmanaḥ || 3 ||

siddhāśrama iti khyātaḥ siddhō hyatra mahātapāḥ |
ētasminnēva kālē tu rājā vairōcanirbaliḥ || 4 ||

nirjitya daivatagaṇānsēndrāṁśca samarudgaṇān |
kārayāmāsa tadrājyaṁ triṣu lōkēṣu viśrutaḥ || 5 ||

[* yajñaṁ cakāra sumahān asurēndrō mahābalaḥ | *]
balēstu yajamānasya dēvāḥ sāgnipurōgamāḥ |
samāgamya svayaṁ caiva viṣṇumūcurihāśramē || 6 ||

balirvairōcanirviṣṇō yajatē yajñamuttamam |
asamāptē kratau tasmin svakāryamabhipadyatām || 7 ||

yē cainamabhivartantē yācitāra itastataḥ |
yacca yatra yathāvacca sarvaṁ tēbhyaḥ prayacchati || 8 ||

sa tvaṁ surahitārthāya māyāyōgamupāśritaḥ |
vāmanatvaṁ gatō viṣṇō kuru kalyāṇamuttamam || 9 ||

ētasminnantarē rāma kaśyapō:’gnisamaprabhaḥ |
adityā sahitō rāma dīpyamāna ivaujasā || 10 ||

dēvīsahāyō bhagavandivyaṁ varṣasahasrakam |
vrataṁ samāpya varadaṁ tuṣṭāva madhusūdanam || 11 ||

tapōmayaṁ tapōrāśiṁ tapōmūrtiṁ tapātmakam |
tapasā tvāṁ sutaptēna paśyāmi purōṣōttamam || 12 ||

śarīrē tava paśyāmi jagatsarvamidaṁ prabhō |
tvamanādiranirdēśyastvāmahaṁ śaraṇaṁ gataḥ || 13 ||

tamuvāca hariḥ prītaḥ kaśyapaṁ dhūtakalmaṣam |
varaṁ varaya bhadraṁ tē varārhō:’si matō mama || 14 ||

tacchrutvā vacanaṁ tasya mārīcaḥ kaśyapō:’bravīt |
adityā dēvatānāṁ ca mama caivānuyācataḥ || 15 ||

varaṁ varada suprītō dātumarhasi suvrata |
putratvaṁ gaccha bhagavannadityā mama cānagha || 16 ||

bhrātā bhava yavīyāṁstvaṁ śakrasyāsurasūdana |
śōkārtānāṁ tu dēvānāṁ sāhāyyaṁ kartumarhasi || 17 ||

ayaṁ siddhāśramō nāma prasādāttē bhaviṣyati |
siddhē karmaṇi dēvēśa uttiṣṭha bhagavannitaḥ || 18 ||

atha viṣṇurmahātējā adityāṁ samajāyata |
vāmanaṁ rūpamāsthāya vairōcanimupāgamat || 19 ||

trīnkramānatha bhikṣitvā pratigr̥hya ca mānadaḥ |
ākramya lōkām̐llōkātmā sarvalōkahitē rataḥ || 20 ||

mahēndrāya punaḥ prādānniyamya balimōjasā |
trailōkyaṁ sa mahātējāścakrē śakravaśaṁ punaḥ || 21 ||

tēnaiṣa pūrvamākrānta āśramaḥ śramanāśanaḥ |
mayāpi bhaktyā tasyaiṣa vāmanasyōpabhujyatē || 22 ||

ētamāśramamāyānti rākṣasā vighnakāriṇaḥ |
atraiva puruṣavyāghra hantavyā duṣṭacāriṇaḥ || 23 ||

adya gacchāmahē rāma siddhāśramamanuttamam |

tadāśramapadaṁ tāta tavāpyētadyathā mama |
[* ityuktvā paramaprītō gr̥hya rāmaṁ salakṣmaṇam | *]
praviśannāśrama padaṁ vyarōcata mahāmuniḥ || 24 ||

śaśīva gatanīhāraḥ punarvasusamanvitaḥ |
taṁ dr̥ṣṭvā munayaḥ sarvē siddhāśramanivāsinaḥ || 25 ||

utpatyōtpatya sahasā viśvāmitramapūjayan |
yathārhaṁ cakrirē pūjāṁ viśvāmitrāya dhīmatē || 26 ||

tathaiva rājaputrābhyāmakurvannatithikriyām |
muhūrtamiva viśrāntau rājaputrāvarindamau || 27 ||

prāñjalī muniśārdūlamūcatū raghunandanau |
adyaiva dīkṣāṁ praviśa bhadraṁ tē munipuṅgava || 28 ||

siddhāśramō:’yaṁ siddhaḥ syātsatyamastu vacastava |
ēvamuktō mahātējā viśvāmitrō mahāmuniḥ || 29 ||

pravivēśa tatō dīkṣāṁ niyatō niyatēndriyaḥ |
kumārāvapi tāṁ rātrimuṣitvā susamāhitau || 30 ||

prabhātakālē cōtthāya pūrvāṁ sandhyāmupāsya ca |
spr̥ṣṭōdakau śucī japyaṁ samāpya niyamēna ca |
hutāgnihōtramāsīnaṁ viśvāmitramavandatām || 31 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ēkōnatriṁśaḥ sargaḥ || 29 ||

bālakāṇḍa triṁśaḥ sargaḥ (30) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed