Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| siddhāśramaḥ ||
atha tasyāpramēyasya tadvanaṁ paripr̥cchataḥ |
viśvāmitrō mahātējā vyākhyātumupacakramē || 1 ||
iha rāma mahābāhō viṣṇurdēvavaraḥ prabhuḥ |
varṣāṇi subahūnyēva tathā yugaśatāni ca || 2 ||
tapaścaraṇayōgārthamuvāsa sumahātapāḥ |
ēṣa pūrvāśramō rāma vāmanasya mahātmanaḥ || 3 ||
siddhāśrama iti khyātaḥ siddhō hyatra mahātapāḥ |
ētasminnēva kālē tu rājā vairōcanirbaliḥ || 4 ||
nirjitya daivatagaṇānsēndrāṁśca samarudgaṇān |
kārayāmāsa tadrājyaṁ triṣu lōkēṣu viśrutaḥ || 5 ||
[* yajñaṁ cakāra sumahān asurēndrō mahābalaḥ | *]
balēstu yajamānasya dēvāḥ sāgnipurōgamāḥ |
samāgamya svayaṁ caiva viṣṇumūcurihāśramē || 6 ||
balirvairōcanirviṣṇō yajatē yajñamuttamam |
asamāptē kratau tasmin svakāryamabhipadyatām || 7 ||
yē cainamabhivartantē yācitāra itastataḥ |
yacca yatra yathāvacca sarvaṁ tēbhyaḥ prayacchati || 8 ||
sa tvaṁ surahitārthāya māyāyōgamupāśritaḥ |
vāmanatvaṁ gatō viṣṇō kuru kalyāṇamuttamam || 9 ||
ētasminnantarē rāma kaśyapō:’gnisamaprabhaḥ |
adityā sahitō rāma dīpyamāna ivaujasā || 10 ||
dēvīsahāyō bhagavandivyaṁ varṣasahasrakam |
vrataṁ samāpya varadaṁ tuṣṭāva madhusūdanam || 11 ||
tapōmayaṁ tapōrāśiṁ tapōmūrtiṁ tapātmakam |
tapasā tvāṁ sutaptēna paśyāmi purōṣōttamam || 12 ||
śarīrē tava paśyāmi jagatsarvamidaṁ prabhō |
tvamanādiranirdēśyastvāmahaṁ śaraṇaṁ gataḥ || 13 ||
tamuvāca hariḥ prītaḥ kaśyapaṁ dhūtakalmaṣam |
varaṁ varaya bhadraṁ tē varārhō:’si matō mama || 14 ||
tacchrutvā vacanaṁ tasya mārīcaḥ kaśyapō:’bravīt |
adityā dēvatānāṁ ca mama caivānuyācataḥ || 15 ||
varaṁ varada suprītō dātumarhasi suvrata |
putratvaṁ gaccha bhagavannadityā mama cānagha || 16 ||
bhrātā bhava yavīyāṁstvaṁ śakrasyāsurasūdana |
śōkārtānāṁ tu dēvānāṁ sāhāyyaṁ kartumarhasi || 17 ||
ayaṁ siddhāśramō nāma prasādāttē bhaviṣyati |
siddhē karmaṇi dēvēśa uttiṣṭha bhagavannitaḥ || 18 ||
atha viṣṇurmahātējā adityāṁ samajāyata |
vāmanaṁ rūpamāsthāya vairōcanimupāgamat || 19 ||
trīnkramānatha bhikṣitvā pratigr̥hya ca mānadaḥ |
ākramya lōkām̐llōkātmā sarvalōkahitē rataḥ || 20 ||
mahēndrāya punaḥ prādānniyamya balimōjasā |
trailōkyaṁ sa mahātējāścakrē śakravaśaṁ punaḥ || 21 ||
tēnaiṣa pūrvamākrānta āśramaḥ śramanāśanaḥ |
mayāpi bhaktyā tasyaiṣa vāmanasyōpabhujyatē || 22 ||
ētamāśramamāyānti rākṣasā vighnakāriṇaḥ |
atraiva puruṣavyāghra hantavyā duṣṭacāriṇaḥ || 23 ||
adya gacchāmahē rāma siddhāśramamanuttamam |
tadāśramapadaṁ tāta tavāpyētadyathā mama |
[* ityuktvā paramaprītō gr̥hya rāmaṁ salakṣmaṇam | *]
praviśannāśrama padaṁ vyarōcata mahāmuniḥ || 24 ||
śaśīva gatanīhāraḥ punarvasusamanvitaḥ |
taṁ dr̥ṣṭvā munayaḥ sarvē siddhāśramanivāsinaḥ || 25 ||
utpatyōtpatya sahasā viśvāmitramapūjayan |
yathārhaṁ cakrirē pūjāṁ viśvāmitrāya dhīmatē || 26 ||
tathaiva rājaputrābhyāmakurvannatithikriyām |
muhūrtamiva viśrāntau rājaputrāvarindamau || 27 ||
prāñjalī muniśārdūlamūcatū raghunandanau |
adyaiva dīkṣāṁ praviśa bhadraṁ tē munipuṅgava || 28 ||
siddhāśramō:’yaṁ siddhaḥ syātsatyamastu vacastava |
ēvamuktō mahātējā viśvāmitrō mahāmuniḥ || 29 ||
pravivēśa tatō dīkṣāṁ niyatō niyatēndriyaḥ |
kumārāvapi tāṁ rātrimuṣitvā susamāhitau || 30 ||
prabhātakālē cōtthāya pūrvāṁ sandhyāmupāsya ca |
spr̥ṣṭōdakau śucī japyaṁ samāpya niyamēna ca |
hutāgnihōtramāsīnaṁ viśvāmitramavandatām || 31 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ēkōnatriṁśaḥ sargaḥ || 29 ||
bālakāṇḍa triṁśaḥ sargaḥ (30) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.