Balakanda Sarga 28 – bālakāṇḍa aṣṭāviṁśaḥ sargaḥ (28)


|| astrasaṁhāragrahaṇam ||

pratigr̥hya tatō:’strāṇi prahr̥ṣṭavadanaḥ śuciḥ |
gacchannēva ca kākutsthō viśvāmitramathābravīt || 1 ||

gr̥hītāstrō:’smi bhagavandurādharṣaḥ surāsuraiḥ |
astrāṇāṁ tvahamicchāmi saṁhāraṁ munipuṅgava || 2 ||

ēvaṁ bruvati kākutsthē viśvāmitrō mahāmatiḥ |
saṁhāraṁ vyājahārātha dhr̥timānsuvrataḥ śuciḥ || 3 ||

satyavantaṁ satyakīrtiṁ dhr̥ṣṭaṁ rabhasamēva ca |
pratihārataraṁ nāma parāṅmukhamavāṅmukham || 4 ||

lakṣākṣaviṣamau caiva dr̥ḍhanābha sunābhakau |
daśākṣaśatavaktrau ca daśaśīrṣaśatōdarau || 5 ||

padmanābhamahānābhau dundunābhasunābhakau |
jyōtiṣaṁ kr̥śanaṁ caiva nairāśyavimalāvubhau || 6 || [śakunaṁ]

yōgandharaharidrau ca daityapramathanaṁ tathā |
śucirbāhurmahābāhurniṣkulirvirucistathā || 7 ||

sārcirmālī dhr̥tirmālī vr̥ttimānrucirastathā |
pitryaṁ saumanasaṁ caiva vidhūtamakarāvubhau || 8 ||

karavīrakaraṁ caiva dhanadhānyau ca rāghava |
kāmarūpaṁ kāmaruciṁ mōhamāvaraṇaṁ tathā || 9 ||

jr̥mbhakaṁ sarvanābhaṁ ca santānavaraṇau tathā |
kr̥śāśvatanayānrāma bhāsvarānkāmarūpiṇaḥ || 10 ||

pratīccha mama bhadraṁ tē pātrabhūtō:’si rāghava |
bāḍhamityēva kākutsthaḥ prahr̥ṣṭēnāntarātmanā || 11 ||

divyabhāsvaradēhāśca mūrtimantaḥ sukhapradāḥ |
kēcidaṅgārasadr̥śāḥ kēciddhūmōpamāstathā || 12 ||

candrārkasadr̥śāḥ kēcitprahvāñjalipuṭāstathā |
rāmaṁ prāñjalayō bhūtvābruvanmadhurabhāṣiṇaḥ || 13 ||

imē sma naraśārdūla śādhi kiṁ karavāma tē |
mānasāḥ kāryakālēṣu sāhāyyaṁ mē kariṣyatha || 14 ||

gamyatāmiti tānāha yathēṣṭaṁ raghunandanaḥ |
atha tē rāmamāmantrya kr̥tvā cāpi pradakṣiṇam || 15 ||

ēvamastviti kākutsthamuktvā jagmuryathāgatam |
sa ca tānrāghavō jñātvā viśvāmitraṁ mahāmunim || 16 ||

gacchannēvātha madhuraṁ ślakṣṇaṁ vacanamabravīt |
kiṁ nvētanmēghasaṅkāśaṁ parvatasyāvidūrataḥ || 17 ||

vr̥kṣaṣaṇḍamitō bhāti paraṁ kautūhalaṁ hi mē |
darśanīyaṁ mr̥gākīrṇaṁ manōharamatīva ca || 18 ||

nānāprakāraiḥ śakunairvalgunādairalaṅkr̥tam |
niḥsr̥tāḥ sma muniśrēṣṭha kāntārādrōmaharṣaṇāt || 19 ||

anayā tvavagacchāmi dēśasya sukhavattayā |
sarvaṁ mē śaṁsa bhagavankasyāśramapadaṁ tvidam || 20 ||

samprāptā yatra tē pāpā brahmaghnā duṣṭacāriṇaḥ |
tava yajñasya vighnāya durātmānō mahāmunē || 21 ||

bhagavaṁstasya kō dēśaḥ sā yatra tava yājñikī |
rakṣitavyā kriyā brahmanmayā vadhyāśca rākṣasāḥ |
ētatsarvaṁ muniśrēṣṭha śrōtumicchāmyahaṁ prabhō || 22 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē aṣṭāviṁśaḥ sargaḥ || 28 ||

bālakāṇḍa ēkōnatriṁśaḥ sargaḥ (29) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed