Sri Surya Kavacham 2 (Trilokya Mangalam) – śrī sūrya kavacam – 2 (trailōkyamaṅgalam)


śrīsūrya uvāca |
sāmba sāmba mahābāhō śr̥ṇu mē kavacaṁ śubham |
trailōkyamaṅgalaṁ nāma kavacaṁ paramādbhutam || 1 ||

yajjñātvā mantravit samyak phalaṁ prāpnōti niścitam |
yaddhr̥tvā ca mahādēvō gaṇānāmadhipō:’bhavat || 2 ||

paṭhanāddhāraṇādviṣṇuḥ sarvēṣāṁ pālakaḥ sadā |
ēvamindrādayaḥ sarvē sarvaiśvaryamavāpnuyuḥ || 3 ||

kavacasya r̥ṣirbrahmā chandō:’nuṣṭubudāhr̥taḥ |
śrīsūryō dēvatā cātra sarvadēvanamaskr̥taḥ || 4 ||

yaśa ārōgyamōkṣēṣu viniyōgaḥ prakīrtitaḥ |
praṇavō mē śiraḥ pātu ghr̥ṇirmē pātu bhālakam || 5 ||

sūryō:’vyānnayanadvandvamādityaḥ karṇayugmakam |
aṣṭākṣarō mahāmantraḥ sarvābhīṣṭaphalapradaḥ || 6 ||

hrīṁ bījaṁ mē mukhaṁ pātu hr̥dayaṁ bhuvanēśvarī |
candrabimbaṁ viṁśadādyaṁ pātu mē guhyadēśakam || 7 ||

akṣarō:’sau mahāmantraḥ sarvatantrēṣu gōpitaḥ |
śivō vahnisamāyuktō vāmākṣībindubhūṣitaḥ || 8 ||

ēkākṣarō mahāmantraḥ śrīsūryasya prakīrtitaḥ |
guhyādguhyatarō mantrō vāñchācintāmaṇiḥ smr̥taḥ || 9 ||

śīrṣādipādaparyantaṁ sadā pātu manūttamaḥ |
iti tē kathitaṁ divyaṁ triṣu lōkēṣu durlabham || 10 ||

śrīpradaṁ kāntidaṁ nityaṁ dhanārōgyavivardhanam |
kuṣṭhādirōgaśamanaṁ mahāvyādhivināśanam || 11 ||

trisandhyaṁ yaḥ paṭhēnnityamarōgī balavānbhavēt |
bahunā kimihōktēna yadyanmanasi vartatē || 12 ||

tattatsarvaṁ bhavēttasya kavacasya ca dhāraṇāt |
bhūtaprētapiśācāśca yakṣagandharvarākṣasāḥ || 13 ||

brahmarākṣasavētālā na draṣṭumapi taṁ kṣamāḥ |
dūrādēva palāyantē tasya saṅkīrtanādapi || 14 ||

bhūrjapatrē samālikhya rōcanāgurukuṅkumaiḥ |
ravivārē ca saṅkrāntyāṁ saptamyāṁ ca viśēṣataḥ |
dhārayēt sādhakaśrēṣṭhaḥ sa parō mē priyō bhavēt || 15 || [śrīsūryasya]

trilōhamadhyagaṁ kr̥tvā dhārayēddakṣiṇē karē |
śikhāyāmathavā kaṇṭhē sō:’pi sūryō na saṁśayaḥ || 16 ||

iti tē kathitaṁ sāmba trailōkyamaṅgalābhidham |
kavacaṁ durlabhaṁ lōkē tava snēhāt prakāśitam || 17 ||

ajñātvā kavacaṁ divyaṁ yō japēt sūryamuttamam |
siddhirna jāyatē tasya kalpakōṭiśatairapi || 18 ||

iti śrībrahmayāmalē trailōkyamaṅgalaṁ nāma śrī sūrya kavacam ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed