Sri Ravi Stotram (Samba Purane) – śrī ravi stōtram (sāmbapurāṇē)


tvaṁ dēva r̥ṣikartā ca prakr̥tiḥ puruṣaḥ prabhuḥ |
chāyā sañjñā pratiṣṭhāpi nirālambō nirāśrayaḥ || 1 ||

āśrayaḥ sarvabhūtānāṁ namastē:’stu sadā mama |
tvaṁ dēva sarvataścakṣuḥ sarvataḥ sarvadā gatiḥ || 2 ||

sarvadaḥ sarvadā sarvaḥ sarvasēvyastvamārtihā |
tvaṁ dēva dhyānināṁ dhyānam yōgināṁ yōga uttamaḥ || 3 ||

tvaṁ bhāṣāphaladaḥ sarvaḥ sadyaḥ pāpaharō vibhuḥ |
sarvārtināśaṁ nō nāśīkaraṇaṁ karuṇā vibhuḥ || 4 ||

dayāśaktiḥ kṣamāvāsaḥ saghr̥ṇirghr̥ṇimūrtimān |
tvaṁ dēva sr̥ṣṭisaṁhārasthitirūpaḥ surādhipaḥ || 5 ||

bakaḥ śōṣō vr̥kōdāhastuṣārō dahanātmakaḥ |
praṇatārtiharō yōgī yōgamūrtē namō:’stu tē || 6 ||

tvaṁ dēva hr̥dayānanda śirōratnaprabhāmaṇiḥ |
bōdhakaḥ pāṭhakō dhyāyī grāhakō grahaṇātmakaḥ || 7 ||

tvaṁ dēva niyamō nyāyī nyāyakō nyāyavardhanaḥ |
anityō niyatō nityō nyāyamūrtē namō:’stu tē || 8 ||

tvaṁ dēva trāyasē prāptān pālayasyarpavasthitān |
ūrdvatrāṇārditān lōkān lōkacakṣurnamō:’stu tē || 9 ||

damanō:’si tvaṁ durdāntaḥ sādhyānāṁ caiva sādhakaḥ |
bandhuḥ svabandhuhīnānāṁ namastē bandhurūpiṇē || 10 ||

iti śrīsāmbapurāṇē tricatvāriṁśō:’dhyāyē ravi stōtram ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed