Jagad Vilakshana Surya Kavacham – śrī sūrya kavacam 3 (jagadvilakṣaṇam)


br̥haspatiruvāca |
indra śr̥ṇu pravakṣyāmi kavacaṁ paramādbhutam |
yaddhr̥tvā munayaḥ pūtā jīvanmuktāśca bhāratē || 1 ||

kavacaṁ bibhratō vyādhirna bhiyā:’:’yāti sannidhim |
yathā dr̥ṣṭvā vainatēyaṁ palāyantē bhujaṅgamāḥ || 2 ||

śuddhāya gurubhaktāya svaśiṣyāya prakāśayēt |
khalāya paraśiṣyāya dattvā mr̥tyumavāpnuyāt || 3 ||

jagadvilakṣaṇasyāsya kavacasya prajāpatiḥ |
r̥ṣiśchandaśca gāyatrī dēvō dinakaraḥ svayam || 4 ||

vyādhipraṇāśē saundaryē viniyōgaḥ prakīrtitaḥ |
sadyō rōgaharaṁ sāraṁ sarvapāpapraṇāśanam || 5 ||

ōṁ klīṁ hrīṁ śrīṁ śrīsūryāya svāhā mē pātu mastakam |
aṣṭādaśākṣarō mantraḥ kapālaṁ mē sadā:’vatu || 6 ||

ōṁ hrīṁ hrīṁ śrīṁ śrīṁ sūryāya svāhā mē pātu nāsikām |
cakṣurmē pātu sūryaśca tārakaṁ ca vikartanaḥ || 7 ||

bhāskarō mē:’dharaṁ pātu dantān dinakaraḥ sadā |
pracaṇḍaḥ pātu gaṇḍaṁ mē mārtāṇḍaḥ karṇamēva ca |
mihiraśca sadā skandhē jaṅghē pūṣā sadā:’vatu || 8 ||

vakṣaḥ pātu raviḥ śaśvannābhiṁ sūryaḥ svayaṁ sadā |
kaṅkālaṁ mē sadā pātu sarvadēvanamaskr̥taḥ || 9 ||

karṇau pātu sadā bradhnaḥ pātu pādau prabhākaraḥ |
vibhākarō mē sarvāṅgaṁ pātu santatamīśvaraḥ || 10 ||

iti tē kathitaṁ vatsa kavacaṁ sumanōharam |
jagadvilakṣaṇaṁ nāma trijagatsu sudurlabham || 11 ||

purā dattaṁ ca manavē pulastyēna tu puṣkarē |
mayā dattaṁ ca tubhyaṁ tadyasmai kasmai na dēhi bhōḥ || 12 ||

vyādhitō mucyasē tvaṁ ca kavacasya prasādataḥ |
bhavānarōgī śrīmāṁśca bhaviṣyati na saṁśayaḥ || 13 ||

lakṣavarṣahaviṣyēṇa yatphalaṁ labhatē naraḥ |
tatphalaṁ labhatē nūnaṁ kavacasyāsya dhāraṇāt || 14 ||

idaṁ kavacamajñātvā yō mūḍhō bhāskaraṁ yajēt |
daśalakṣaprajaptō:’pi mantrasiddhirna jāyatē || 15 ||

iti śrībrahmavaivartē mahāpurāṇē gaṇapatikhaṇḍē ēkōnaviṁśō:’dhyāyē br̥haspati kr̥ta śrī sūrya kavacam |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed