Jagad Vilakshana Surya Kavacham – श्री सूर्य कवचम् – ३ (जगद्विलक्षणम्)


बृहस्पतिरुवाच ।
इन्द्र शृणु प्रवक्ष्यामि कवचं परमाद्भुतम् ।
यद्धृत्वा मुनयः पूता जीवन्मुक्ताश्च भारते ॥ १ ॥

कवचं बिभ्रतो व्याधिर्न भियाऽऽयाति सन्निधिम् ।
यथा दृष्ट्वा वैनतेयं पलायन्ते भुजङ्गमाः ॥ २ ॥

शुद्धाय गुरुभक्ताय स्वशिष्याय प्रकाशयेत् ।
खलाय परशिष्याय दत्त्वा मृत्युमवाप्नुयात् ॥ ३ ॥

जगद्विलक्षणस्यास्य कवचस्य प्रजापतिः ।
ऋषिश्छन्दश्च गायत्री देवो दिनकरः स्वयम् ॥ ४ ॥

व्याधिप्रणाशे सौन्दर्ये विनियोगः प्रकीर्तितः ।
सद्यो रोगहरं सारं सर्वपापप्रणाशनम् ॥ ५ ॥

ओं क्लीं ह्रीं श्रीं श्रीसूर्याय स्वाहा मे पातु मस्तकम् ।
अष्टादशाक्षरो मन्त्रः कपालं मे सदाऽवतु ॥ ६ ॥

ओं ह्रीं ह्रीं श्रीं श्रीं सूर्याय स्वाहा मे पातु नासिकाम् ।
चक्षुर्मे पातु सूर्यश्च तारकं च विकर्तनः ॥ ७ ॥

भास्करो मेऽधरं पातु दन्तान् दिनकरः सदा ।
प्रचण्डः पातु गण्डं मे मार्ताण्डः कर्णमेव च ।
मिहिरश्च सदा स्कन्धे जङ्घे पूषा सदाऽवतु ॥ ८ ॥

वक्षः पातु रविः शश्वन्नाभिं सूर्यः स्वयं सदा ।
कङ्कालं मे सदा पातु सर्वदेवनमस्कृतः ॥ ९ ॥

कर्णौ पातु सदा ब्रध्नः पातु पादौ प्रभाकरः ।
विभाकरो मे सर्वाङ्गं पातु सन्ततमीश्वरः ॥ १० ॥

इति ते कथितं वत्स कवचं सुमनोहरम् ।
जगद्विलक्षणं नाम त्रिजगत्सु सुदुर्लभम् ॥ ११ ॥

पुरा दत्तं च मनवे पुलस्त्येन तु पुष्करे ।
मया दत्तं च तुभ्यं तद्यस्मै कस्मै न देहि भोः ॥ १२ ॥

व्याधितो मुच्यसे त्वं च कवचस्य प्रसादतः ।
भवानरोगी श्रीमांश्च भविष्यति न संशयः ॥ १३ ॥

लक्षवर्षहविष्येण यत्फलं लभते नरः ।
तत्फलं लभते नूनं कवचस्यास्य धारणात् ॥ १४ ॥

इदं कवचमज्ञात्वा यो मूढो भास्करं यजेत् ।
दशलक्षप्रजप्तोऽपि मन्त्रसिद्धिर्न जायते ॥ १५ ॥

इति श्रीब्रह्मवैवर्ते महापुराणे गणपतिखण्डे एकोनविंशोऽध्याये बृहस्पति कृत श्री सूर्य कवचम् ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed