Sri Surya Ashtottara Shatanamavali 2 – śrī sūryāṣṭōttaraśatanāmāvalī 2


ōṁ sūryāya namaḥ |
ōṁ aryamṇē namaḥ |
ōṁ bhagāya namaḥ |
ōṁ tvaṣṭrē namaḥ |
ōṁ pūṣṇē namaḥ |
ōṁ arkāya namaḥ |
ōṁ savitrē namaḥ |
ōṁ ravayē namaḥ |
ōṁ gabhastimatē namaḥ | 9

ōṁ ajāya namaḥ |
ōṁ kālāya namaḥ |
ōṁ mr̥tyavē namaḥ |
ōṁ dhātrē namaḥ |
ōṁ prabhākarāya namaḥ |
ōṁ pr̥thivyai namaḥ |
ōṁ apāya namaḥ |
ōṁ tējasē namaḥ |
ōṁ khāya namaḥ | 18

ōṁ vāyavē namaḥ |
ōṁ parāyaṇāya namaḥ |
ōṁ sōmāya namaḥ |
ōṁ br̥haspatayē namaḥ |
ōṁ śukrāya namaḥ |
ōṁ budhāya namaḥ |
ōṁ aṅgārakāya namaḥ |
ōṁ indrāya namaḥ |
ōṁ vivasvatē namaḥ | 27

ōṁ dīptāṁśavē namaḥ |
ōṁ śucayē namaḥ |
ōṁ śaurayē namaḥ |
ōṁ śanaiścarāya namaḥ |
ōṁ brahmaṇē namaḥ |
ōṁ viṣṇavē namaḥ |
ōṁ rudrāya namaḥ |
ōṁ skandāya namaḥ |
ōṁ vaiśravaṇāya namaḥ | 36

ōṁ yamāya namaḥ |
ōṁ vaidyutāya namaḥ |
ōṁ jāṭharāya namaḥ |
ōṁ agnayē namaḥ |
ōṁ aindhanāya namaḥ |
ōṁ tējasāṁ patayē namaḥ |
ōṁ dharmadhvajāya namaḥ |
ōṁ vēdakartrē namaḥ |
ōṁ vēdāṅgāya namaḥ | 45

ōṁ vēdavāhanāya namaḥ |
ōṁ kr̥tāya namaḥ |
ōṁ trētrē namaḥ |
ōṁ dvāparāya namaḥ |
ōṁ kalayē namaḥ |
ōṁ sarvāmarāśrayāya namaḥ |
ōṁ kalākāṣṭhāya namaḥ |
ōṁ muhūrtāya namaḥ |
ōṁ pakṣāya namaḥ | 54

ōṁ māsāya namaḥ |
ōṁ r̥tavē namaḥ |
ōṁ saṁvatsarakarāya namaḥ |
ōṁ aśvatthāya namaḥ |
ōṁ kālacakrāya namaḥ |
ōṁ vibhāvasavē namaḥ |
ōṁ puruṣāya namaḥ |
ōṁ śāśvatāya namaḥ |
ōṁ yōginē namaḥ | 63

ōṁ vyaktāvyaktāya namaḥ |
ōṁ sanātanāya namaḥ |
ōṁ lōkādhyakṣāya namaḥ |
ōṁ prajādhyakṣāya namaḥ |
ōṁ viśvakarmaṇē namaḥ |
ōṁ tamōnudāya namaḥ |
ōṁ varuṇāya namaḥ |
ōṁ sāgarāya namaḥ |
ōṁ aṁśavē namaḥ | 72

ōṁ jīmūtāya namaḥ |
ōṁ jīvanāya namaḥ |
ōṁ arighnē namaḥ |
ōṁ bhūtāśrayāya namaḥ |
ōṁ bhūtapatayē namaḥ |
ōṁ sarvabhūtaniṣēvitāya namaḥ |
ōṁ maṇayē namaḥ |
ōṁ suvarṇāya namaḥ |
ōṁ bhūtādayē namaḥ | 81

ōṁ kāmadāya namaḥ |
ōṁ sarvatōmukhāya namaḥ |
ōṁ jayāya namaḥ |
ōṁ viśālāya namaḥ |
ōṁ varadāya namaḥ |
ōṁ śīghragāya namaḥ |
ōṁ prāṇadhāraṇāya namaḥ |
ōṁ dhanvantarayē namaḥ |
ōṁ dhūmakētavē namaḥ | 90

ōṁ ādidēvāya namaḥ |
ōṁ aditēḥ sutāya namaḥ |
ōṁ dvādaśātmāya namaḥ |
ōṁ aravindākṣāya namaḥ |
ōṁ pitrē namaḥ |
ōṁ mātrē namaḥ |
ōṁ pitāmahāya namaḥ |
ōṁ svargadvārāya namaḥ |
ōṁ prajādvārāya namaḥ | 99

ōṁ mōkṣadvārāya namaḥ |
ōṁ triviṣṭapāya namaḥ |
ōṁ dēhakartrē namaḥ |
ōṁ praśāntātmanē namaḥ |
ōṁ viśvātmanē namaḥ |
ōṁ viśvatōmukhāya namaḥ |
ōṁ carācarātmanē namaḥ |
ōṁ sūkṣmātmanē namaḥ |
ōṁ maitrēṇa vapuṣānvitāya namaḥ | 108

iti śrīmanmahābhāratē āraṇyakaparvaṇi tr̥tīyō:’dhyāyē śrī sūryāṣṭōttaraśatanāmāvalī |


See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed