Sri Surya Ashtottara Shatanamavali 2 – श्री सूर्याष्टोत्तरशतनामावली २


ओं सूर्याय नमः ।
ओं अर्यम्णे नमः ।
ओं भगाय नमः ।
ओं त्वष्ट्रे नमः ।
ओं पूष्णे नमः ।
ओं अर्काय नमः ।
ओं सवित्रे नमः ।
ओं रवये नमः ।
ओं गभस्तिमते नमः । ९

ओं अजाय नमः ।
ओं कालाय नमः ।
ओं मृत्यवे नमः ।
ओं धात्रे नमः ।
ओं प्रभाकराय नमः ।
ओं पृथिव्यै नमः ।
ओं अपाय नमः ।
ओं तेजसे नमः ।
ओं खाय नमः । १८

ओं वायवे नमः ।
ओं परायणाय नमः ।
ओं सोमाय नमः ।
ओं बृहस्पतये नमः ।
ओं शुक्राय नमः ।
ओं बुधाय नमः ।
ओं अङ्गारकाय नमः ।
ओं इन्द्राय नमः ।
ओं विवस्वते नमः । २७

ओं दीप्तांशवे नमः ।
ओं शुचये नमः ।
ओं शौरये नमः ।
ओं शनैश्चराय नमः ।
ओं ब्रह्मणे नमः ।
ओं विष्णवे नमः ।
ओं रुद्राय नमः ।
ओं स्कन्दाय नमः ।
ओं वैश्रवणाय नमः । ३६

ओं यमाय नमः ।
ओं वैद्युताय नमः ।
ओं जाठराय नमः ।
ओं अग्नये नमः ।
ओं ऐन्धनाय नमः ।
ओं तेजसां पतये नमः ।
ओं धर्मध्वजाय नमः ।
ओं वेदकर्त्रे नमः ।
ओं वेदाङ्गाय नमः । ४५

ओं वेदवाहनाय नमः ।
ओं कृताय नमः ।
ओं त्रेत्रे नमः ।
ओं द्वापराय नमः ।
ओं कलये नमः ।
ओं सर्वामराश्रयाय नमः ।
ओं कलाकाष्ठाय नमः ।
ओं मुहूर्ताय नमः ।
ओं पक्षाय नमः । ५४

ओं मासाय नमः ।
ओं ऋतवे नमः ।
ओं संवत्सरकराय नमः ।
ओं अश्वत्थाय नमः ।
ओं कालचक्राय नमः ।
ओं विभावसवे नमः ।
ओं पुरुषाय नमः ।
ओं शाश्वताय नमः ।
ओं योगिने नमः । ६३

ओं व्यक्ताव्यक्ताय नमः ।
ओं सनातनाय नमः ।
ओं लोकाध्यक्षाय नमः ।
ओं प्रजाध्यक्षाय नमः ।
ओं विश्वकर्मणे नमः ।
ओं तमोनुदाय नमः ।
ओं वरुणाय नमः ।
ओं सागराय नमः ।
ओं अंशवे नमः । ७२

ओं जीमूताय नमः ।
ओं जीवनाय नमः ।
ओं अरिघ्ने नमः ।
ओं भूताश्रयाय नमः ।
ओं भूतपतये नमः ।
ओं सर्वभूतनिषेविताय नमः ।
ओं मणये नमः ।
ओं सुवर्णाय नमः ।
ओं भूतादये नमः । ८१

ओं कामदाय नमः ।
ओं सर्वतोमुखाय नमः ।
ओं जयाय नमः ।
ओं विशालाय नमः ।
ओं वरदाय नमः ।
ओं शीघ्रगाय नमः ।
ओं प्राणधारणाय नमः ।
ओं धन्वन्तरये नमः ।
ओं धूमकेतवे नमः । ९०

ओं आदिदेवाय नमः ।
ओं अदितेः सुताय नमः ।
ओं द्वादशात्माय नमः ।
ओं अरविन्दाक्षाय नमः ।
ओं पित्रे नमः ।
ओं मात्रे नमः ।
ओं पितामहाय नमः ।
ओं स्वर्गद्वाराय नमः ।
ओं प्रजाद्वाराय नमः । ९९

ओं मोक्षद्वाराय नमः ।
ओं त्रिविष्टपाय नमः ।
ओं देहकर्त्रे नमः ।
ओं प्रशान्तात्मने नमः ।
ओं विश्वात्मने नमः ।
ओं विश्वतोमुखाय नमः ।
ओं चराचरात्मने नमः ।
ओं सूक्ष्मात्मने नमः ।
ओं मैत्रेण वपुषान्विताय नमः । १०८

इति श्रीमन्महाभारते आरण्यकपर्वणि तृतीयोऽध्याये श्री सूर्याष्टोत्तरशतनामावली ।


इतर श्री सूर्य स्तोत्राणि पश्यतु । इतर नवग्रह स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed