Navagraha Beeja Mantras – navagraha bīja mantrāḥ


– saṅkhyā pāṭhaḥ –
ravēḥ saptasahasrāṇi candrasyaikādaśa smr̥tāḥ |
bhaumē daśasahasrāṇi budhē cāṣṭasahasrakam |
ēkōnaviṁśatirjīvē bhr̥gōrnr̥pasahasrakam |
trayōviṁśatiḥ saurēśca rāhōraṣṭādaśa smr̥tāḥ |
kētōḥ saptasahasrāṇi japasaṅkhyāḥ prakīrtitāḥ || 1

ravi – 7000
candra – 11000
bhauma – 10000
budha – 8000
br̥haspati – 19000
śukra – 16000
śani – 23000
rāhu – 18000
kētu – 7000

– saṅkhyā nirṇayaṁ –
kalpōktaiva kr̥tē saṅkhyā trētāyāṁ dviguṇā bhavēt |
dvāparē triguṇā prōktā kalau saṅkhyā caturguṇā || 2
iti vaiśampāyanasaṁhitāvacanam |

– japapaddhatiḥ –

ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā |

punaḥ saṅkalpaṁ –
adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭhāyāṁ śubhatithau mama ______ grahapīḍāparihārārthaṁ ______ grahadēvatā prasāda dvārā āyurārōgya aiśvaryādi uttamaphalāvāptyarthaṁ mama saṅkalpita manōvāñchāphalasiddhyarthaṁ yathāsaṅkhyakaṁ ______ grahasya bījamantra japaṁ kariṣyē ||

– sūryaḥ –

dhyānam –
padmāsanaḥ padmakarō dvibāhuḥ
padmadyutiḥ saptaturaṅgavāhaḥ |
divākarō lōkaguruḥ kirīṭī
mayi prasādaṁ vidadhātu dēvaḥ ||

lamityādi pañcapūjā –
laṁ pr̥thivyātmanē gandhaṁ parikalpayāmi |
haṁ ākāśātmanē puṣpaṁ parikalpayāmi |
yaṁ vāyvātmanē dhūpaṁ parikalpayāmi |
raṁ agnyātmanē dīpaṁ parikalpayāmi |
vaṁ amr̥tātmanē naivēdyaṁ parikalpayāmi |
saṁ sarvātmanē sarvōpacārān parikalpayāmi |

bījamantraḥ –
ōṁ hrāṁ hrīṁ hrauṁ saḥ sūryāya namaḥ |

– candraḥ –

dhyānam –
śvētāmbaraḥ śvētavapuḥ kirīṭī
śvētadyutirdaṇḍadharō dvibāhuḥ |
candrō:’mr̥tātmā varadaḥ kirīṭī
śrēyāṁsi mahyaṁ vidadhātu dēvaḥ ||

bījamantraḥ –
ōṁ śrāṁ śrīṁ śrauṁ saḥ candrāya namaḥ |

– bhaumaḥ –

dhyānam –
raktāmbarō raktavapuḥ kirīṭī
caturbhujō mēṣagamō gadābhr̥t |
dharāsutaḥ śaktidharaśca śūlī
sadā mama syādvaradaḥ praśāntaḥ ||

bījamantraḥ –
ōṁ krāṁ krīṁ krauṁ saḥ bhaumāya namaḥ |

– budhaḥ –

dhyānam –
pītāmbaraḥ pītavapuḥ kirīṭī
caturbhujō daṇḍadharaśca saumyaḥ |
carmāsidhr̥t sōmasutaḥ su mēruḥ
siṁhādhirūḍhō varadō budhō:’stu ||

bījamantraḥ –
ōṁ brāṁ brīṁ brauṁ saḥ budhāya namaḥ |

– br̥haspatiḥ –

dhyānam –
svarṇāmbaraḥ svarṇavapuḥ kirīṭī
caturbhujō dēvaguruḥ praśāntaḥ |
dadhāti daṇḍaṁ ca kamaṇḍaluṁ ca
tathā:’kṣasūtraṁ varadō:’stu mahyam ||

bījamantraḥ –
ōṁ grāṁ grīṁ grauṁ saḥ guravē namaḥ |

– śukraḥ –

dhyānam –
śvētāmbaraḥ śvētavapuḥ kirīṭī
caturbhujō daityaguruḥ praśāntaḥ |
tathāsi daṇḍaṁ ca kamaṇḍaluṁ ca
tathākṣasūtrādvaradō:’stu mahyam ||

bījamantraḥ –
ōṁ drāṁ drīṁ drauṁ saḥ śukrāya namaḥ |

– śaniḥ –

dhyānam –
nīladyutiḥ nīlavapuḥ kirīṭī
gr̥dhrasthitaścāpakarō dhanuṣmān |
caturbhujaḥ sūryasutaḥ praśāntaḥ
sadāstu mahyaṁ varamandagāmī ||

bījamantraḥ –
ōṁ prāṁ prīṁ prauṁ saḥ śanaiścarāya namaḥ |

– rāhuḥ –

dhyānam –
nīlāmbarō nīlavapuḥ kirīṭī
karālavaktraḥ karavālaśūlī |
caturbhujaścarmadharaśca rāhuḥ
siṁhādhirūḍhō varadō:’stu mahyam ||

bījamantraḥ –
ōṁ bhrāṁ bhrīṁ bhrauṁ saḥ rāhavē namaḥ |

– kētuḥ –

dhyānam –
dhūmrō dvibāhurvaradō gadābhr̥-
-dgr̥dhrāsanasthō vikr̥tānanaśca |
kirīṭakēyūravibhūṣitāṅgaḥ
sadāstu mē kētugaṇaḥ praśāntaḥ ||

bījamantraḥ –
ōṁ srāṁ srīṁ srauṁ saḥ kētavē namaḥ |

samarpaṇam –
guhyāti guhya gōptā tvaṁ gr̥hāṇāsmatkr̥taṁ japam |
siddhirbhavatu mē dēva tvatprasādānmayi sthira ||

anēna mayā kr̥ta ____ grahasya mantrajapēna ____ suprītō suprasannō varadō bhavantu |

ōṁ śāntiḥ śāntiḥ śāntiḥ |


See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed