Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
– saṅkhyā pāṭhaḥ –
ravēḥ saptasahasrāṇi candrasyaikādaśa smr̥tāḥ |
bhaumē daśasahasrāṇi budhē cāṣṭasahasrakam |
ēkōnaviṁśatirjīvē bhr̥gōrnr̥pasahasrakam |
trayōviṁśatiḥ saurēśca rāhōraṣṭādaśa smr̥tāḥ |
kētōḥ saptasahasrāṇi japasaṅkhyāḥ prakīrtitāḥ || 1
ravi – 7000
candra – 11000
bhauma – 10000
budha – 8000
br̥haspati – 19000
śukra – 16000
śani – 23000
rāhu – 18000
kētu – 7000
– saṅkhyā nirṇayaṁ –
kalpōktaiva kr̥tē saṅkhyā trētāyāṁ dviguṇā bhavēt |
dvāparē triguṇā prōktā kalau saṅkhyā caturguṇā || 2
iti vaiśampāyanasaṁhitāvacanam |
– japapaddhatiḥ –
ācamya | prāṇānāyamya | dēśakālau saṅkīrtya | gaṇapati smaraṇaṁ kr̥tvā |
punaḥ saṅkalpaṁ –
adya pūrvōkta ēvaṁ guṇaviśēṣaṇa viśiṣṭhāyāṁ śubhatithau mama ______ grahapīḍāparihārārthaṁ ______ grahadēvatā prasāda dvārā āyurārōgya aiśvaryādi uttamaphalāvāptyarthaṁ mama saṅkalpita manōvāñchāphalasiddhyarthaṁ yathāsaṅkhyakaṁ ______ grahasya bījamantra japaṁ kariṣyē ||
– sūryaḥ –
dhyānam –
padmāsanaḥ padmakarō dvibāhuḥ
padmadyutiḥ saptaturaṅgavāhaḥ |
divākarō lōkaguruḥ kirīṭī
mayi prasādaṁ vidadhātu dēvaḥ ||
lamityādi pañcapūjā –
laṁ pr̥thivyātmanē gandhaṁ parikalpayāmi |
haṁ ākāśātmanē puṣpaṁ parikalpayāmi |
yaṁ vāyvātmanē dhūpaṁ parikalpayāmi |
raṁ agnyātmanē dīpaṁ parikalpayāmi |
vaṁ amr̥tātmanē naivēdyaṁ parikalpayāmi |
saṁ sarvātmanē sarvōpacārān parikalpayāmi |
bījamantraḥ –
ōṁ hrāṁ hrīṁ hrauṁ saḥ sūryāya namaḥ |
– candraḥ –
dhyānam –
śvētāmbaraḥ śvētavapuḥ kirīṭī
śvētadyutirdaṇḍadharō dvibāhuḥ |
candrō:’mr̥tātmā varadaḥ kirīṭī
śrēyāṁsi mahyaṁ vidadhātu dēvaḥ ||
bījamantraḥ –
ōṁ śrāṁ śrīṁ śrauṁ saḥ candrāya namaḥ |
– bhaumaḥ –
dhyānam –
raktāmbarō raktavapuḥ kirīṭī
caturbhujō mēṣagamō gadābhr̥t |
dharāsutaḥ śaktidharaśca śūlī
sadā mama syādvaradaḥ praśāntaḥ ||
bījamantraḥ –
ōṁ krāṁ krīṁ krauṁ saḥ bhaumāya namaḥ |
– budhaḥ –
dhyānam –
pītāmbaraḥ pītavapuḥ kirīṭī
caturbhujō daṇḍadharaśca saumyaḥ |
carmāsidhr̥t sōmasutaḥ su mēruḥ
siṁhādhirūḍhō varadō budhō:’stu ||
bījamantraḥ –
ōṁ brāṁ brīṁ brauṁ saḥ budhāya namaḥ |
– br̥haspatiḥ –
dhyānam –
svarṇāmbaraḥ svarṇavapuḥ kirīṭī
caturbhujō dēvaguruḥ praśāntaḥ |
dadhāti daṇḍaṁ ca kamaṇḍaluṁ ca
tathā:’kṣasūtraṁ varadō:’stu mahyam ||
bījamantraḥ –
ōṁ grāṁ grīṁ grauṁ saḥ guravē namaḥ |
– śukraḥ –
dhyānam –
śvētāmbaraḥ śvētavapuḥ kirīṭī
caturbhujō daityaguruḥ praśāntaḥ |
tathāsi daṇḍaṁ ca kamaṇḍaluṁ ca
tathākṣasūtrādvaradō:’stu mahyam ||
bījamantraḥ –
ōṁ drāṁ drīṁ drauṁ saḥ śukrāya namaḥ |
– śaniḥ –
dhyānam –
nīladyutiḥ nīlavapuḥ kirīṭī
gr̥dhrasthitaścāpakarō dhanuṣmān |
caturbhujaḥ sūryasutaḥ praśāntaḥ
sadāstu mahyaṁ varamandagāmī ||
bījamantraḥ –
ōṁ prāṁ prīṁ prauṁ saḥ śanaiścarāya namaḥ |
– rāhuḥ –
dhyānam –
nīlāmbarō nīlavapuḥ kirīṭī
karālavaktraḥ karavālaśūlī |
caturbhujaścarmadharaśca rāhuḥ
siṁhādhirūḍhō varadō:’stu mahyam ||
bījamantraḥ –
ōṁ bhrāṁ bhrīṁ bhrauṁ saḥ rāhavē namaḥ |
– kētuḥ –
dhyānam –
dhūmrō dvibāhurvaradō gadābhr̥-
-dgr̥dhrāsanasthō vikr̥tānanaśca |
kirīṭakēyūravibhūṣitāṅgaḥ
sadāstu mē kētugaṇaḥ praśāntaḥ ||
bījamantraḥ –
ōṁ srāṁ srīṁ srauṁ saḥ kētavē namaḥ |
samarpaṇam –
guhyāti guhya gōptā tvaṁ gr̥hāṇāsmatkr̥taṁ japam |
siddhirbhavatu mē dēva tvatprasādānmayi sthira ||
anēna mayā kr̥ta ____ grahasya mantrajapēna ____ suprītō suprasannō varadō bhavantu |
ōṁ śāntiḥ śāntiḥ śāntiḥ |
See more navagraha stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.