Sri Harihara Putra (Ayyappa) Sahasranamavali – śrī hariharaputra sahasranāmāvalī


ōṁ śivaputrāya namaḥ |
ōṁ mahātējasē namaḥ |
ōṁ śivakāryadhurandharāya namaḥ |
ōṁ śivapradāya namaḥ |
ōṁ śivajñāninē namaḥ |
ōṁ śaivadharmasurakṣakāya namaḥ |
ōṁ śaṅkhadhāriṇē namaḥ |
ōṁ surādhyakṣāya namaḥ |
ōṁ candramaulayē namaḥ |
ōṁ surōttamāya namaḥ |
ōṁ kāmēśāya namaḥ |
ōṁ kāmatējasvinē namaḥ |
ōṁ kāmādiphalasamyutāya namaḥ |
ōṁ kalyāṇāya namaḥ |
ōṁ kōmalāṅgāya namaḥ |
ōṁ kalyāṇaphaladāyakāya namaḥ |
ōṁ karuṇābdhayē namaḥ |
ōṁ karmadakṣāya namaḥ |
ōṁ karuṇārasasāgarāya namaḥ |
ōṁ jagatpriyāya namaḥ | 20

ōṁ jagadrakṣāya namaḥ |
ōṁ jagadānandadāyakāya namaḥ |
ōṁ jayādiśaktisaṁsēvyāya namaḥ |
ōṁ janāhlādāya namaḥ |
ōṁ jigīṣukāya namaḥ |
ōṁ jitēndriyāya namaḥ |
ōṁ jitakrōdhāya namaḥ |
ōṁ jitadēvārisaṅghakāya namaḥ |
ōṁ jaiminyādr̥ṣisaṁsēvyāya namaḥ |
ōṁ jarāmaraṇanāśakāya namaḥ |
ōṁ janārdanasutāya namaḥ |
ōṁ jyēṣṭhāya namaḥ |
ōṁ jyēṣṭhādigaṇasēvitāya namaḥ |
ōṁ janmahīnāya namaḥ |
ōṁ jitāmitrāya namaḥ |
ōṁ janakēnābhipūjitāya namaḥ |
ōṁ paramēṣṭhinē namaḥ |
ōṁ paśupatayē namaḥ |
ōṁ paṅkajāsanapūjitāya namaḥ |
ōṁ purahantrē namaḥ | 40

ōṁ puratrātrē namaḥ |
ōṁ paramaiśvaryadāyakāya namaḥ |
ōṁ pavanādisuraiḥ sēvyāya namaḥ |
ōṁ pañcabrahmaparāyaṇāya namaḥ |
ōṁ pārvatītanayāya namaḥ |
ōṁ brahmaṇē namaḥ |
ōṁ parānandāya namaḥ |
ōṁ parātparāya namaḥ |
ōṁ brahmiṣṭhāya namaḥ |
ōṁ jñānaniratāya namaḥ |
ōṁ guṇāguṇanirūpakāya namaḥ |
ōṁ guṇādhyakṣāya namaḥ |
ōṁ guṇanidhayē namaḥ |
ōṁ gōpālēnābhipujitāya namaḥ |
ōṁ gōrakṣakāya namaḥ |
ōṁ gōdhanadāya namaḥ |
ōṁ gajārūḍhāya namaḥ |
ōṁ gajapriyāya namaḥ |
ōṁ gajagrīvāya namaḥ |
ōṁ gajaskandhāya namaḥ | 60

ōṁ gabhastayē namaḥ |
ōṁ gōpatayē namaḥ |
ōṁ prabhavē namaḥ |
ōṁ grāmapālāya namaḥ |
ōṁ gajādhyakṣāya namaḥ |
ōṁ diggajēnābhipūjitāya namaḥ |
ōṁ gaṇādhyakṣāya namaḥ |
ōṁ gaṇapatayē namaḥ |
ōṁ gavāṁ patayē namaḥ |
ōṁ aharpatayē namaḥ |
ōṁ jaṭādharāya namaḥ |
ōṁ jalanibhāya namaḥ |
ōṁ jaiminyairabhipūjitāya namaḥ |
ōṁ jalandharanihantrē namaḥ |
ōṁ śōṇākṣāya namaḥ |
ōṁ śōṇavāsakāya namaḥ |
ōṁ surādhipāya namaḥ |
ōṁ śōkahantrē namaḥ |
ōṁ śōbhākṣāya namaḥ |
ōṁ sūryatējasāya namaḥ | 80

ōṁ surārcitāya namaḥ |
ōṁ surairvandyāya namaḥ |
ōṁ śōṇāṅgāya namaḥ |
ōṁ śālmalīpatayē namaḥ |
ōṁ sujyōtiṣē namaḥ |
ōṁ śaravīraghnāya namaḥ |
ōṁ śaraccandranibhānanāya namaḥ |
ōṁ sanakādimunidhyēyāya namaḥ |
ōṁ sarvajñānapradāya namaḥ |
ōṁ vibhavē namaḥ |
ōṁ halāyudhāya namaḥ |
ōṁ haṁsanibhāya namaḥ |
ōṁ hāhāhūhūmukhastutāya namaḥ |
ōṁ harayē namaḥ |
ōṁ harapriyāya namaḥ |
ōṁ haṁsāya namaḥ |
ōṁ haryakṣāsanatatparāya namaḥ |
ōṁ pāvanāya namaḥ |
ōṁ pāvakanibhāya namaḥ |
ōṁ bhaktapāpavināśanāya namaḥ | 100

ōṁ bhasitāṅgāya namaḥ |
ōṁ bhayatrātrē namaḥ |
ōṁ bhānumatē namaḥ |
ōṁ bhayanāśanāya namaḥ |
ōṁ tripuṇḍrakāya namaḥ |
ōṁ trinayanāya namaḥ |
ōṁ tripuṇḍrāṅkitamastakāya namaḥ |
ōṁ tripuraghnāya namaḥ |
ōṁ dēvavarāya namaḥ |
ōṁ dēvārikulanāśakāya namaḥ |
ōṁ dēvasēnādhipāya namaḥ |
ōṁ tējasē namaḥ |
ōṁ tējōrāśayē namaḥ |
ōṁ daśānanāya namaḥ |
ōṁ dāruṇāya namaḥ |
ōṁ dōṣahantrē namaḥ |
ōṁ dōrdaṇḍāya namaḥ |
ōṁ daṇḍanāyakāya namaḥ |
ōṁ dhanuṣpāṇayē namaḥ |
ōṁ dharādhyakṣāya namaḥ | 120

ōṁ dhanikāya namaḥ |
ōṁ dharmavatsalāya namaḥ |
ōṁ dharmajñāya namaḥ |
ōṁ dharmaniratāya namaḥ |
ōṁ dhanuḥ śāstraparāyaṇāya namaḥ |
ōṁ sthūlakarṇāya namaḥ |
ōṁ sthūlatanavē namaḥ |
ōṁ sthūlākṣāya namaḥ |
ōṁ sthūlabāhukāya namaḥ |
ōṁ tanūttamāya namaḥ |
ōṁ tanutrāṇāya namaḥ |
ōṁ tārakāya namaḥ |
ōṁ tējasāṁ patayē namaḥ |
ōṁ yōgīśvarāya namaḥ |
ōṁ yōganidhayē namaḥ |
ōṁ yōgīśāya namaḥ |
ōṁ yōgasaṁsthitāya namaḥ |
ōṁ mandāravāṭikāmattāya namaḥ |
ōṁ malayācalavāsabhuvē namaḥ |
ōṁ mandārakusumaprakhyāya namaḥ | 140

ōṁ mandamārutasēvitāya namaḥ |
ōṁ mahābhāsāya namaḥ |
ōṁ mahāvakṣasē namaḥ |
ōṁ manōharamadārcitāya namaḥ |
ōṁ mahōnnatāya namaḥ |
ōṁ mahākāyāya namaḥ |
ōṁ mahānētrāya namaḥ |
ōṁ mahāhanavē namaḥ |
ōṁ marutpūjyāya namaḥ |
ōṁ mānadhanāya namaḥ |
ōṁ mōhanāya namaḥ |
ōṁ mōkṣadāyakāya namaḥ |
ōṁ mitrāya namaḥ |
ōṁ mēdhāyai namaḥ |
ōṁ mahaujasvinē namaḥ |
ōṁ mahāvarṣapradāyakāya namaḥ |
ōṁ bhāṣakāya namaḥ |
ōṁ bhāṣyaśāstrajñāya namaḥ |
ōṁ bhānumatē namaḥ |
ōṁ bhānutējasē namaḥ | 160

ōṁ bhiṣajē namaḥ |
ōṁ bhavāniputrāya namaḥ |
ōṁ bhavatāraṇakāraṇāya namaḥ |
ōṁ nīlāmbarāya namaḥ |
ōṁ nīlanibhāya namaḥ |
ōṁ nīlagrīvāya namaḥ |
ōṁ nirañjanāya namaḥ |
ōṁ nētratrayāya namaḥ |
ōṁ niṣādajñāya namaḥ |
ōṁ nānāratnōpaśōbhitāya namaḥ |
ōṁ ratnaprabhāya namaḥ |
ōṁ ramāputrāya namaḥ |
ōṁ ramayā paritōṣitāya namaḥ |
ōṁ rājasēvyāya namaḥ |
ōṁ rājadhanāya namaḥ |
ōṁ raṇadōrdaṇḍamaṇḍitāya namaḥ |
ōṁ ramaṇāya namaḥ |
ōṁ rēṇukā sēvyāya namaḥ |
ōṁ rajanīcaradāraṇāya namaḥ |
ōṁ īśānāya namaḥ | 180

ōṁ ibharāṭ sēvyāya namaḥ |
ōṁ īṣaṇātrayanāśanāya namaḥ |
ōṁ iḍāvāsāya namaḥ |
ōṁ hēmanibhāya namaḥ |
ōṁ haimaprākāraśōbhitāya namaḥ |
ōṁ hayapriyāya namaḥ |
ōṁ hayagrīvāya namaḥ |
ōṁ haṁsāya namaḥ |
ōṁ hariharātmajāya namaḥ |
ōṁ hāṭakasphaṭikaprakhyāya namaḥ |
ōṁ haṁsārūḍhēna sēvitāya namaḥ |
ōṁ vanavāsāya namaḥ |
ōṁ vanādhyakṣāya namaḥ |
ōṁ vāmadēvāya namaḥ |
ōṁ varānanāya namaḥ |
ōṁ vaivasvatapatayē namaḥ |
ōṁ viṣṇavē namaḥ |
ōṁ virāḍrūpāya namaḥ |
ōṁ viśāṁ patayē namaḥ |
ōṁ vēṇunādāya namaḥ | 200

ōṁ varagrīvāya namaḥ |
ōṁ varābhayakarānvitāya namaḥ |
ōṁ varcasvinē namaḥ |
ōṁ vipulagrīvāya namaḥ |
ōṁ vipulākṣāya namaḥ |
ōṁ vinōdavatē namaḥ |
ōṁ vaiṇavāraṇyavāsāya namaḥ |
ōṁ vāmadēvēnasēvitāya namaḥ |
ōṁ vētrahastāya namaḥ |
ōṁ vēdanidhayē namaḥ |
ōṁ vaṁśadēvāya namaḥ |
ōṁ varāṅgakāya namaḥ |
ōṁ hrīṅkārāya namaḥ |
ōṁ hrīṁmanasē namaḥ |
ōṁ hr̥ṣṭāya namaḥ |
ōṁ hiraṇyāya namaḥ |
ōṁ hēmasambhavāya namaḥ |
ōṁ hutāśāya namaḥ |
ōṁ hutaniṣpannāya namaḥ |
ōṁ huṅkārākr̥tayē namaḥ | 220

ōṁ suprabhavē namaḥ |
ōṁ havyavāhāya namaḥ |
ōṁ havyakarāya namaḥ |
ōṁ aṭ-ṭahāsāya namaḥ |
ōṁ aparāhatāya namaḥ |
ōṁ aṇurūpāya namaḥ |
ōṁ rūpakarāya namaḥ |
ōṁ ajarāya namaḥ |
ōṁ atanurūpakāya namaḥ |
ōṁ haṁsamantrāya namaḥ |
ōṁ hutabhujē namaḥ |
ōṁ hēmāmbarāya namaḥ |
ōṁ sulakṣaṇāya namaḥ |
ōṁ nīpapriyāya namaḥ |
ōṁ nīlavāsasē namaḥ |
ōṁ nidhipālāya namaḥ |
ōṁ nirātapāya namaḥ |
ōṁ krōḍahastāya namaḥ |
ōṁ tapastrātrē namaḥ |
ōṁ tapōrakṣāya namaḥ | 240

ōṁ tapāhvayāya namaḥ |
ōṁ mūrdhābhiṣiktāya namaḥ |
ōṁ māninē namaḥ |
ōṁ mantrarūpāya namaḥ |
ōṁ mr̥ḍāya namaḥ |
ōṁ manavē namaḥ |
ōṁ mēdhāvinē namaḥ |
ōṁ mēdhasāya namaḥ |
ōṁ muṣṇavē namaḥ |
ōṁ makarāya namaḥ |
ōṁ makarālayāya namaḥ |
ōṁ mārtāṇḍāya namaḥ |
ōṁ mañjukēśāya namaḥ |
ōṁ māsapālāya namaḥ |
ōṁ mahauṣadhayē namaḥ |
ōṁ śrōtriyāya namaḥ |
ōṁ śōbhamānāya namaḥ |
ōṁ savitrē namaḥ |
ōṁ sarvadēśikāya namaḥ |
ōṁ candrahāsāya namaḥ | 260

ōṁ śamāya namaḥ |
ōṁ śaktāya namaḥ |
ōṁ śaśibhāsāya namaḥ |
ōṁ śamādhikāya namaḥ |
ōṁ sudantāya namaḥ |
ōṁ sukapōlāya namaḥ |
ōṁ ṣaḍvarṇāya namaḥ |
ōṁ sampadō:’dhipāya namaḥ |
ōṁ garalāya namaḥ |
ōṁ kālakaṇṭhāya namaḥ |
ōṁ gōnētrē namaḥ |
ōṁ gōmukhaprabhavē namaḥ |
ōṁ kauśikāya namaḥ |
ōṁ kāladēvāya namaḥ |
ōṁ krōśakāya namaḥ |
ōṁ krauñcabhēdakāya namaḥ |
ōṁ kriyākarāya namaḥ |
ōṁ kr̥pālavē namaḥ |
ōṁ karavīrakarēruhāya namaḥ |
ōṁ kandarpadarpahāriṇē namaḥ | 280

ōṁ kāmadātrē namaḥ |
ōṁ kapālakāya namaḥ |
ōṁ kailāsavāsāya namaḥ |
ōṁ varadāya namaḥ |
ōṁ virōcanāya namaḥ |
ōṁ vibhāvasavē namaḥ |
ōṁ babhruvāhāya namaḥ |
ōṁ balādhyakṣāya namaḥ |
ōṁ phaṇāmaṇivibhūṣaṇāya namaḥ |
ōṁ sundarāya namaḥ |
ōṁ sumukhāya namaḥ |
ōṁ svacchāya namaḥ |
ōṁ sabhāsadē namaḥ |
ōṁ sabhākarāya namaḥ |
ōṁ śarānivr̥ttāya namaḥ |
ōṁ śakrāptāya namaḥ |
ōṁ śaraṇāgatapālakāya namaḥ |
ōṁ tīkṣṇadaṁṣṭrāya namaḥ |
ōṁ dīrghajihvāya namaḥ |
ōṁ piṅgalākṣāya namaḥ | 300

ōṁ piśācaghnē namaḥ |
ōṁ abhēdyāya namaḥ |
ōṁ aṅgadārḍhyāya namaḥ |
ōṁ bhōjapālāya namaḥ |
ōṁ bhūpatayē namaḥ |
ōṁ gr̥dhranāsāya namaḥ |
ōṁ aviṣahyāya namaḥ |
ōṁ digdēhāya namaḥ |
ōṁ dainyadāhakāya namaḥ |
ōṁ baḍabāpūritamukhāya namaḥ |
ōṁ vyāpakāya namaḥ |
ōṁ viṣamōcakāya namaḥ |
ōṁ hasantāya namaḥ |
ōṁ samarakruddhāya namaḥ |
ōṁ puṅgavāya namaḥ |
ōṁ paṅkajāsanāya namaḥ |
ōṁ viśvadarpāya namaḥ |
ōṁ niścitājñāya namaḥ |
ōṁ nāgābharaṇabhūṣitāya namaḥ |
ōṁ bharatāya namaḥ | 320

ōṁ bhairavākārāya namaḥ |
ōṁ bharaṇāya namaḥ |
ōṁ vāmanakriyāya namaḥ |
ōṁ siṁhāsyāya namaḥ |
ōṁ siṁharūpāya namaḥ |
ōṁ sēnāpatayē namaḥ |
ōṁ sakārakāya namaḥ |
ōṁ sanātanāya namaḥ |
ōṁ siddharūpiṇē namaḥ |
ōṁ siddhadharmaparāyaṇāya namaḥ |
ōṁ ādityarūpāya namaḥ |
ōṁ āpadghnāya namaḥ |
ōṁ amr̥tābdhinivāsabhuvē namaḥ |
ōṁ yuvarājāya namaḥ |
ōṁ yōgivaryāya namaḥ |
ōṁ uṣastējasē namaḥ |
ōṁ uḍuprabhāya namaḥ |
ōṁ dēvādidēvāya namaḥ |
ōṁ daivajñāya namaḥ |
ōṁ tāmrōṣṭhāya namaḥ | 340

ōṁ tāmralōcanāya namaḥ |
ōṁ piṅgalākṣāya namaḥ |
ōṁ piñchacūḍāya namaḥ |
ōṁ phaṇāmaṇivibhūṣitāya namaḥ |
ōṁ bhujaṅgabhūṣaṇāya namaḥ |
ōṁ bhōgāya namaḥ |
ōṁ bhōgānandakarāya namaḥ |
ōṁ avyayāya namaḥ |
ōṁ pañcahastēna sampūjyāya namaḥ |
ōṁ pañcabāṇēna sēvitāya namaḥ |
ōṁ bhavāya namaḥ |
ōṁ śarvāya namaḥ |
ōṁ bhānumayāya namaḥ |
ōṁ prājāpatyasvarūpakāya namaḥ |
ōṁ svacchandāya namaḥ |
ōṁ chandaḥ śāstrajñāya namaḥ |
ōṁ dāntāya namaḥ |
ōṁ dēvamanuprabhavē namaḥ |
ōṁ daśabhujē namaḥ |
ōṁ daśādhyakṣāya namaḥ | 360

ōṁ dānavānāṁ vināśanāya namaḥ |
ōṁ sahasrākṣāya namaḥ |
ōṁ śarōtpannāya namaḥ |
ōṁ śatānandasamāgamāya namaḥ |
ōṁ gr̥dhrādrivāsāya namaḥ |
ōṁ gambhīrāya namaḥ |
ōṁ gandhagrāhāya namaḥ |
ōṁ gaṇēśvarāya namaḥ |
ōṁ gōmēdhāya namaḥ |
ōṁ gaṇḍakāvāsāya namaḥ |
ōṁ gōkulaiḥ parivāritāya namaḥ |
ōṁ parivēṣāya namaḥ |
ōṁ padajñāninē namaḥ |
ōṁ priyaṅgudrumavāsakāya namaḥ |
ōṁ guhāvāsāya namaḥ |
ōṁ guruvarāya namaḥ |
ōṁ vandanīyāya namaḥ |
ōṁ vadānyakāya namaḥ |
ōṁ vr̥ttākārāya namaḥ |
ōṁ vēṇupāṇayē namaḥ | 380

ōṁ vīṇādaṇḍadharāya namaḥ |
ōṁ harāya namaḥ |
ōṁ haimīḍyāya namaḥ |
ōṁ hōtr̥subhagāya namaḥ |
ōṁ hautrajñāya namaḥ |
ōṁ ōjasāṁ patayē namaḥ |
ōṁ pavamānāya namaḥ |
ōṁ prajātantupradāya namaḥ |
ōṁ daṇḍavināśanāya namaḥ |
ōṁ nimīḍyāya namaḥ |
ōṁ nimiṣārdhajñāya namaḥ |
ōṁ nimiṣākārakāraṇāya namaḥ |
ōṁ liguḍābhāya namaḥ |
ōṁ liḍākārāya namaḥ |
ōṁ lakṣmīvandyāya namaḥ |
ōṁ varaprabhavē namaḥ |
ōṁ iḍājñāya namaḥ |
ōṁ piṅgalāvāsāya namaḥ |
ōṁ suṣumnāmadhyasambhavāya namaḥ |
ōṁ bhikṣāṭanāya namaḥ | 400

ōṁ bhīmavarcasē namaḥ |
ōṁ varakīrtayē namaḥ |
ōṁ sabhēśvarāya namaḥ |
ōṁ vācātītāya namaḥ |
ōṁ varanidhayē namaḥ |
ōṁ parivētrē namaḥ |
ōṁ pramāṇakāya namaḥ |
ōṁ apramēyāya namaḥ |
ōṁ aniruddhāya namaḥ |
ōṁ anantādityasuprabhāya namaḥ |
ōṁ vēṣapriyāya namaḥ |
ōṁ viṣagrāhāya namaḥ |
ōṁ varadānakarōttamāya namaḥ |
ōṁ vipināya namaḥ |
ōṁ vēdasārāya namaḥ |
ōṁ vēdāntaiḥ paritōṣitāya namaḥ |
ōṁ vakrāgamāya namaḥ |
ōṁ varcavacāya namaḥ |
ōṁ baladātrē namaḥ |
ōṁ vimānavatē namaḥ | 420

ōṁ vajrakāntāya namaḥ |
ōṁ vaṁśakarāya namaḥ |
ōṁ vaṭurakṣāviśāradāya namaḥ |
ōṁ vaprakrīḍāya namaḥ |
ōṁ viprapūjyāya namaḥ |
ōṁ vēlārāśayē namaḥ |
ōṁ calālakāya namaḥ |
ōṁ kōlāhalāya namaḥ |
ōṁ krōḍanētrāya namaḥ |
ōṁ krōḍāsyāya namaḥ |
ōṁ kapālabhr̥tē namaḥ |
ōṁ kuñjarēḍyāya namaḥ |
ōṁ mañjuvāsasē namaḥ |
ōṁ kriyamāṇāya namaḥ |
ōṁ kriyāpradāya namaḥ |
ōṁ krīḍānāthāya namaḥ |
ōṁ kīlahastāya namaḥ |
ōṁ krōśamānāya namaḥ |
ōṁ balādhikāya namaḥ |
ōṁ kanakāya namaḥ | 440

ōṁ hōtr̥bhāginē namaḥ |
ōṁ khavāsāya namaḥ |
ōṁ khacarāya namaḥ |
ōṁ khagāya namaḥ |
ōṁ gaṇakāya namaḥ |
ōṁ guṇanirduṣṭāya namaḥ |
ōṁ guṇatyāginē namaḥ |
ōṁ kuśādhipāya namaḥ |
ōṁ pāṭalāya namaḥ |
ōṁ patradhāriṇē namaḥ |
ōṁ palāśāya namaḥ |
ōṁ putravardhanāya namaḥ |
ōṁ pitr̥saccaritāya namaḥ |
ōṁ prēṣṭhavē namaḥ |
ōṁ pāpabhasmanē namaḥ |
ōṁ punaḥ śucayē namaḥ |
ōṁ phālanētrāya namaḥ |
ōṁ phullakēśāya namaḥ |
ōṁ phullakalhārabhūṣitāya namaḥ |
ōṁ phaṇisēvyāya namaḥ | 460

ōṁ paṭ-ṭabhadrāya namaḥ |
ōṁ paṭavē namaḥ |
ōṁ vāgminē namaḥ |
ōṁ vayō:’dhikāya namaḥ |
ōṁ cōranāṭyāya namaḥ |
ōṁ cōravēṣāya namaḥ |
ōṁ cōraghnāya namaḥ |
ōṁ cauryavardhanāya namaḥ |
ōṁ cañcalākṣāya namaḥ |
ōṁ cāmarakāya namaḥ |
ōṁ marīcayē namaḥ |
ōṁ madagāmikāya namaḥ |
ōṁ mr̥ḍābhāya namaḥ |
ōṁ mēṣavāhāya namaḥ |
ōṁ maithilyāya namaḥ |
ōṁ mōcakāya namaḥ |
ōṁ manasē namaḥ |
ōṁ manurūpāya namaḥ |
ōṁ mantradēvāya namaḥ |
ōṁ mantrarāśayē namaḥ | 480

ōṁ mahādr̥ḍhāya namaḥ |
ōṁ sthūpijñāya namaḥ |
ōṁ dhanadātrē namaḥ |
ōṁ dēvavandyāya namaḥ |
ōṁ tāraṇāya namaḥ |
ōṁ yajñapriyāya namaḥ |
ōṁ yamādhyakṣāya namaḥ |
ōṁ ibhakrīḍāya namaḥ |
ōṁ ibhēkṣaṇāya namaḥ |
ōṁ dadhipriyāya namaḥ |
ōṁ durādharṣāya namaḥ |
ōṁ dārupālāya namaḥ |
ōṁ danūjaghnē namaḥ |
ōṁ dāmōdarāya namaḥ |
ōṁ dāmadharāya namaḥ |
ōṁ dakṣiṇāmūrtirūpakāya namaḥ |
ōṁ śacīpūjyāya namaḥ |
ōṁ śaṅkhakarṇāya namaḥ |
ōṁ candracūḍāya namaḥ |
ōṁ manupriyāya namaḥ | 500

ōṁ guḍarūpāya namaḥ |
ōṁ guḍākēśāya namaḥ |
ōṁ kuladharmaparāyaṇāya namaḥ |
ōṁ kālakaṇṭhāya namaḥ |
ōṁ gāḍhagātrāya namaḥ |
ōṁ gōtrarūpāya namaḥ |
ōṁ kulēśvarāya namaḥ |
ōṁ ānandabhairavārādhyāya namaḥ |
ōṁ hayamēdhaphalapradāya namaḥ |
ōṁ dadhyannāsaktahr̥dayāya namaḥ |
ōṁ guḍānnaprītamānasāya namaḥ |
ōṁ ghr̥tānnāsaktahr̥dayāya namaḥ |
ōṁ gaurāṅgāya namaḥ |
ōṁ garvabhañjakāya namaḥ |
ōṁ gaṇēśapūjyāya namaḥ |
ōṁ gaganāya namaḥ |
ōṁ gaṇānāṁ patayē namaḥ |
ōṁ ūrjitāya namaḥ |
ōṁ chadmahīnāya namaḥ |
ōṁ śaśiradāya namaḥ | 520

ōṁ śatrūṇāṁ patayē namaḥ |
ōṁ aṅgirasē namaḥ |
ōṁ carācaramayāya namaḥ |
ōṁ śāntāya namaḥ |
ōṁ śarabhēśāya namaḥ |
ōṁ śatātapāya namaḥ |
ōṁ vīrārādhyāya namaḥ |
ōṁ vakragamāya namaḥ |
ōṁ vēdāṅgāya namaḥ |
ōṁ vēdapāragāya namaḥ |
ōṁ parvatārōhaṇāya namaḥ |
ōṁ pūṣṇē namaḥ |
ōṁ paramēśāya namaḥ |
ōṁ prajāpatayē namaḥ |
ōṁ bhāvajñāya namaḥ |
ōṁ bhavarōgaghnāya namaḥ |
ōṁ bhavasāgaratāraṇāya namaḥ |
ōṁ cidagnidēhāya namaḥ |
ōṁ cidrūpāya namaḥ |
ōṁ cidānandāya namaḥ | 540

ōṁ cidākr̥tayē namaḥ |
ōṁ nāṭyapriyāya namaḥ |
ōṁ narapatayē namaḥ |
ōṁ naranārāyaṇārcitāya namaḥ |
ōṁ niṣādarājāya namaḥ |
ōṁ nīhārāya namaḥ |
ōṁ nēṣṭrē namaḥ |
ōṁ niṣṭhurabhāṣaṇāya namaḥ |
ōṁ nimnapriyāya namaḥ |
ōṁ nīlanētrāya namaḥ |
ōṁ nīlāṅgāya namaḥ |
ōṁ nīlakēśakāya namaḥ |
ōṁ siṁhākṣāya namaḥ |
ōṁ sarvavighnēśāya namaḥ |
ōṁ sāmavēdaparāyaṇāya namaḥ |
ōṁ sanakādimunidhyēyāya namaḥ |
ōṁ śarvarīśāya namaḥ |
ōṁ ṣaḍānanāya namaḥ |
ōṁ surūpāya namaḥ |
ōṁ sulabhāya namaḥ | 560

ōṁ svargāya namaḥ |
ōṁ śacīnāthēna pūjitāya namaḥ |
ōṁ kākināya namaḥ |
ōṁ kāmadahanāya namaḥ |
ōṁ dagdhapāpāya namaḥ |
ōṁ dharādhipāya namaḥ |
ōṁ dāmagranthinē namaḥ |
ōṁ śatastrīśāya namaḥ |
ōṁ tantrīpālāya namaḥ |
ōṁ tārakāya namaḥ |
ōṁ tāmrākṣāya namaḥ |
ōṁ tīkṣṇadaṁṣṭrāya namaḥ |
ōṁ tilabhōjyāya namaḥ |
ōṁ tilōdarāya namaḥ |
ōṁ māṇḍukarṇāya namaḥ |
ōṁ mr̥ḍādhīśāya namaḥ |
ōṁ mēruvarṇāya namaḥ |
ōṁ mahōdarāya namaḥ |
ōṁ mārtāṇḍabhairavārādhyāya namaḥ |
ōṁ maṇirūpāya namaḥ | 580

ōṁ marudvahāya namaḥ |
ōṁ māṣapriyāya namaḥ |
ōṁ madhupānāya namaḥ |
ōṁ mr̥ṇālāya namaḥ |
ōṁ mōhinīpatayē namaḥ |
ōṁ mahākāmēśatanayāya namaḥ |
ōṁ mādhavāya namaḥ |
ōṁ madagarvitāya namaḥ |
ōṁ mūlādhārāmbujāvāsāya namaḥ |
ōṁ mūlavidyāsvarūpakāya namaḥ |
ōṁ svādhiṣṭhānamayāya namaḥ |
ōṁ svasthāya namaḥ |
ōṁ svastivākyāya namaḥ |
ōṁ sruvāyudhāya namaḥ |
ōṁ maṇipūrābjanilayāya namaḥ |
ōṁ mahābhairavapūjitāya namaḥ |
ōṁ anāhatābjarasikāya namaḥ |
ōṁ hrīṅkārarasapēśalāya namaḥ |
ōṁ bhrūmadhyavāsāya namaḥ |
ōṁ bhrūkāntāya namaḥ | 600

ōṁ bharadvājaprapūjitāya namaḥ |
ōṁ sahasrārāmbujāvāsāya namaḥ |
ōṁ savitrē namaḥ |
ōṁ sāmavācakāya namaḥ |
ōṁ mukundāya namaḥ |
ōṁ guṇātītāya namaḥ |
ōṁ guṇapūjyāya namaḥ |
ōṁ guṇāśrayāya namaḥ |
ōṁ dhanyāya namaḥ |
ōṁ dhanabhr̥tē namaḥ |
ōṁ dāhāya namaḥ |
ōṁ dhanadānakarāmbujāya namaḥ |
ōṁ mahāśayāya namaḥ |
ōṁ mahātītāya namaḥ |
ōṁ māyāhīnāya namaḥ |
ōṁ madārcitāya namaḥ |
ōṁ māṭharāya namaḥ |
ōṁ mōkṣaphaladāya namaḥ |
ōṁ sadvairikulanāśanāya namaḥ |
ōṁ piṅgalāya namaḥ | 620

ōṁ piñchacūḍāya namaḥ |
ōṁ piśitāśapavitrakāya namaḥ |
ōṁ pāyasānnapriyāya namaḥ |
ōṁ parvapakṣamāsavibhājakāya namaḥ |
ōṁ vajrabhūṣāya namaḥ |
ōṁ vajrakāyāya namaḥ |
ōṁ viriñcāya namaḥ |
ōṁ varavakṣaṇāya namaḥ |
ōṁ vijñānakalikābr̥ndāya namaḥ |
ōṁ viśvarūpapradarśakāya namaḥ |
ōṁ ḍambhaghnāya namaḥ |
ōṁ damaghōṣaghnāya namaḥ |
ōṁ dāsapālāya namaḥ |
ōṁ tapaujasāya namaḥ |
ōṁ drōṇakumbhābhiṣiktāya namaḥ |
ōṁ drōhināśāya namaḥ |
ōṁ tapāturāya namaḥ |
ōṁ mahāvīrēndravaradāya namaḥ |
ōṁ mahāsaṁsāranāśanāya namaḥ |
ōṁ lākinīhākinīlabdhāya namaḥ | 640

ōṁ lavaṇāmbhōdhitāraṇāya namaḥ |
ōṁ kākilāya namaḥ |
ōṁ kālapāśaghnāya namaḥ |
ōṁ karmabandhavimōcakāya namaḥ |
ōṁ mōcakāya namaḥ |
ōṁ mōhanirbhinnāya namaḥ |
ōṁ bhagārādhyāya namaḥ |
ōṁ br̥hattanavē namaḥ |
ōṁ akṣayāya namaḥ |
ōṁ akrūravaradāya namaḥ |
ōṁ vakrāgamavināśanāya namaḥ |
ōṁ ḍākināya namaḥ |
ōṁ sūryatējasvinē namaḥ |
ōṁ sarpabhūṣāya namaḥ |
ōṁ sadguravē namaḥ |
ōṁ svatantrāya namaḥ |
ōṁ sarvatantrēśāya namaḥ |
ōṁ dakṣiṇādigadhīśvarāya namaḥ |
ōṁ saccidānandakalikāya namaḥ |
ōṁ prēmarūpāya namaḥ | 660

ōṁ priyaṅkarāya namaḥ |
ōṁ mithyājagadadhiṣṭhānāya namaḥ |
ōṁ muktidāya namaḥ |
ōṁ muktirūpakāya namaḥ |
ōṁ mumukṣavē namaḥ |
ōṁ karmaphaladāya namaḥ |
ōṁ mārgadakṣāya namaḥ |
ōṁ karmaṭhāya namaḥ |
ōṁ mahābuddhāya namaḥ |
ōṁ mahāśuddhāya namaḥ |
ōṁ śukavarṇāya namaḥ |
ōṁ śukapriyāya namaḥ |
ōṁ sōmapriyāya namaḥ |
ōṁ svaraprītāya namaḥ |
ōṁ parvārādhanatatparāya namaḥ |
ōṁ ajapāya namaḥ |
ōṁ janahaṁsāya namaḥ |
ōṁ halapāṇiprapūjitāya namaḥ |
ōṁ arcitāya namaḥ |
ōṁ vardhanāya namaḥ | 680

ōṁ vāgminē namaḥ |
ōṁ vīravēṣāya namaḥ |
ōṁ vidhupriyāya namaḥ |
ōṁ lāsyapriyāya namaḥ |
ōṁ layakarāya namaḥ |
ōṁ lābhālābhavivarjitāya namaḥ |
ōṁ pañcānanāya namaḥ |
ōṁ pañcagūḍhāya namaḥ |
ōṁ pañcayajñaphalapradāya namaḥ |
ōṁ pāśahastāya namaḥ |
ōṁ pāvakēśāya namaḥ |
ōṁ parjanyasamagarjanāya namaḥ |
ōṁ pāpārayē namaḥ |
ōṁ paramōdārāya namaḥ |
ōṁ prajēśāya namaḥ |
ōṁ paṅkanāśanāya namaḥ |
ōṁ naṣṭakarmaṇē namaḥ |
ōṁ naṣṭavairāya namaḥ |
ōṁ iṣṭasiddhipradāyakāya namaḥ |
ōṁ nāgādhīśāya namaḥ | 700

ōṁ naṣṭapāpāya namaḥ |
ōṁ iṣṭanāmavidhāyakāya namaḥ |
ōṁ sāmarasyāya namaḥ |
ōṁ apramēyāya namaḥ |
ōṁ pāṣaṇḍinē namaḥ |
ōṁ parvatapriyāya namaḥ |
ōṁ pañcakr̥tyaparāya namaḥ |
ōṁ pātrē namaḥ |
ōṁ pañcapañcātiśāyikāya namaḥ |
ōṁ padmākṣāya namaḥ |
ōṁ padmavadanāya namaḥ |
ōṁ pāvakābhāya namaḥ |
ōṁ priyaṅkarāya namaḥ |
ōṁ kārtasvarāṅgāya namaḥ |
ōṁ gaurāṅgāya namaḥ |
ōṁ gaurīputrāya namaḥ |
ōṁ dhanēśvarāya namaḥ |
ōṁ gaṇēśāśliṣṭadēhāya namaḥ |
ōṁ śītāṁśavē namaḥ |
ōṁ śubhadīdhitayē namaḥ | 720

ōṁ dakṣadhvaṁsāya namaḥ |
ōṁ dakṣakarāya namaḥ |
ōṁ varāya namaḥ |
ōṁ kātyāyanīsutāya namaḥ |
ōṁ sumukhāya namaḥ |
ōṁ mārgaṇāya namaḥ |
ōṁ garbhāya namaḥ |
ōṁ garvabhaṅgāya namaḥ |
ōṁ kuśāsanāya namaḥ |
ōṁ kulapālapatayē namaḥ |
ōṁ śrēṣṭhāya namaḥ |
ōṁ pavamānāya namaḥ |
ōṁ prajādhipāya namaḥ |
ōṁ darśapriyāya namaḥ |
ōṁ nirvikārāya namaḥ |
ōṁ dīrghakāyāya namaḥ |
ōṁ divākarāya namaḥ |
ōṁ bhērīnādapriyāya namaḥ |
ōṁ br̥ndāya namaḥ |
ōṁ br̥hatsēnāya namaḥ | 740

ōṁ supālakāya namaḥ |
ōṁ subrahmaṇē namaḥ |
ōṁ brahmarasikāya namaḥ |
ōṁ rasajñāya namaḥ |
ōṁ rajatādribhāsē namaḥ |
ōṁ timiraghnāya namaḥ |
ōṁ mihirābhāya namaḥ |
ōṁ mahānīlasamaprabhāya namaḥ |
ōṁ śrīcandanaviliptāṅgāya namaḥ |
ōṁ śrīputrāya namaḥ |
ōṁ śrītarupriyāya namaḥ |
ōṁ lākṣāvarṇāya namaḥ |
ōṁ lasatkarṇāya namaḥ |
ōṁ rajanīdhvaṁsisannibhāya namaḥ |
ōṁ bindupriyāya namaḥ |
ōṁ ambikāputrāya namaḥ |
ōṁ baindavāya namaḥ |
ōṁ balanāyakāya namaḥ |
ōṁ āpannatārakāya namaḥ |
ōṁ taptāya namaḥ | 760

ōṁ taptakr̥cchraphalapradāya namaḥ |
ōṁ marudvr̥dhāya namaḥ |
ōṁ mahākharvāya namaḥ |
ōṁ cīravāsāya namaḥ |
ōṁ śikhipriyāya namaḥ |
ōṁ āyuṣmatē namaḥ |
ōṁ anaghāya namaḥ |
ōṁ dūtāya namaḥ |
ōṁ āyurvēdaparāyaṇāya namaḥ |
ōṁ haṁsāya namaḥ |
ōṁ paramahaṁsāya namaḥ |
ōṁ avadhūtāśramapriyāya namaḥ |
ōṁ āśuvēgāya namaḥ |
ōṁ aśvahr̥dayāya namaḥ |
ōṁ hayadhairyaphalapradāya namaḥ |
ōṁ sumukhāya namaḥ |
ōṁ durmukhāya namaḥ |
ōṁ avighnāya namaḥ |
ōṁ nirvighnāya namaḥ |
ōṁ vighnanāśanāya namaḥ | 780

ōṁ āryāya namaḥ |
ōṁ nāthāya namaḥ |
ōṁ aryamābhāsāya namaḥ |
ōṁ phalguṇāya namaḥ |
ōṁ phālalōcanāya namaḥ |
ōṁ arātighnāya namaḥ |
ōṁ ghanagrīvāya namaḥ |
ōṁ grīṣmasūryasamaprabhāya namaḥ |
ōṁ kirīṭinē namaḥ |
ōṁ kalpaśāstrajñāya namaḥ |
ōṁ kalpānalavidhāyakāya namaḥ |
ōṁ jñānavijñānaphaladāya namaḥ |
ōṁ viriñcārivināśanāya namaḥ |
ōṁ vīramārtāṇḍavaradāya namaḥ |
ōṁ vīrabāhavē namaḥ |
ōṁ pūrvajāya namaḥ |
ōṁ vīrasiṁhāsanāya namaḥ |
ōṁ vijñāya namaḥ |
ōṁ vīrakāryāya namaḥ |
ōṁ astadānavāya namaḥ | 800

ōṁ naravīrasuhr̥dbhrātrē namaḥ |
ōṁ nāgaratnavibhūṣitāya namaḥ |
ōṁ vācaspatayē namaḥ |
ōṁ purārātayē namaḥ |
ōṁ saṁvartāya namaḥ |
ōṁ samarēśvarāya namaḥ |
ōṁ uruvāgminē namaḥ |
ōṁ umāputrāya namaḥ |
ōṁ uḍulōkasurakṣakāya namaḥ |
ōṁ śr̥ṅgārarasasampūrṇāya namaḥ |
ōṁ sindūratilakāṅkitāya namaḥ |
ōṁ kuṅkumāṅkitasarvāṅgāya namaḥ |
ōṁ kālakēyavināśanāya namaḥ |
ōṁ mattanāgapriyāya namaḥ |
ōṁ nētrē namaḥ |
ōṁ nāgagandharvapūjitāya namaḥ |
ōṁ susvapnabōdhakāya namaḥ |
ōṁ bōdhāya namaḥ |
ōṁ gaurīduḥsvapnanāśanāya namaḥ |
ōṁ cintārāśiparidhvaṁsinē namaḥ | 820

ōṁ cintāmaṇivibhūṣitāya namaḥ |
ōṁ carācarajagatsraṣṭrē namaḥ |
ōṁ calatkuṇḍalakarṇayujē namaḥ |
ōṁ mukurāsyāya namaḥ |
ōṁ mūlanidhayē namaḥ |
ōṁ nidhidvayaniṣēvitāya namaḥ |
ōṁ nīrājanaprītamanasē namaḥ |
ōṁ nīlanētrāya namaḥ |
ōṁ nayapradāya namaḥ |
ōṁ kēdārēśāya namaḥ |
ōṁ kirātāya namaḥ |
ōṁ kālātmanē namaḥ |
ōṁ kalpavigrahāya namaḥ |
ōṁ kalpāntabhairavārādhyāya namaḥ |
ōṁ kākapatraśarāyudhāya namaḥ |
ōṁ kalākāṣṭhāsvarūpāya namaḥ |
ōṁ r̥tuvarṣādimāsavatē namaḥ |
ōṁ dinēśamaṇḍalāvāsāya namaḥ |
ōṁ vāsavādiprapūjitāya namaḥ |
ōṁ bahulastambakarmajñāya namaḥ | 840

ōṁ pañcāśadvarṇarūpakāya namaḥ |
ōṁ cintāhīnāya namaḥ |
ōṁ cidākrāntāya namaḥ |
ōṁ cārupālāya namaḥ |
ōṁ halāyudhāya namaḥ |
ōṁ bandhūkakusumaprakhyāya namaḥ |
ōṁ paragarvavibhañjanāya namaḥ |
ōṁ vidvattamāya namaḥ |
ōṁ virādhaghnāya namaḥ |
ōṁ sacitrāya namaḥ |
ōṁ citrakarmakāya namaḥ |
ōṁ saṅgītalōlupamanasē namaḥ |
ōṁ snigdhagambhīragarjitāya namaḥ |
ōṁ tuṅgavaktrāya namaḥ |
ōṁ stavarasāya namaḥ |
ōṁ abhrābhāya namaḥ |
ōṁ bhramarēkṣaṇāya namaḥ |
ōṁ līlākamalahastābjāya namaḥ |
ōṁ bālakundavibhūṣitāya namaḥ |
ōṁ lōdhraprasavaśuddhābhāya namaḥ | 860

ōṁ śirīṣakusumapriyāya namaḥ |
ōṁ trāsatrāṇakarāya namaḥ |
ōṁ tattvāya namaḥ |
ōṁ tattvavākyārthabōdhakāya namaḥ |
ōṁ varṣīyasē namaḥ |
ōṁ vidhistutyāya namaḥ |
ōṁ vēdāntapratipādakāya namaḥ |
ōṁ mūlabhūtāya namaḥ |
ōṁ mūlatattvāya namaḥ |
ōṁ mūlakāraṇavigrahāya namaḥ |
ōṁ ādināthāya namaḥ |
ōṁ akṣayaphalapāṇayē namaḥ |
ōṁ janmāparājitāya namaḥ |
ōṁ gānapriyāya namaḥ |
ōṁ gānalōlāya namaḥ |
ōṁ mahēśāya namaḥ |
ōṁ vijñamānasāya namaḥ |
ōṁ girijāstanyarasikāya namaḥ |
ōṁ girirājavarastutāya namaḥ |
ōṁ pīyūṣakumbhahastābjāya namaḥ | 880

ōṁ pāśatyāginē namaḥ |
ōṁ cirantanāya namaḥ |
ōṁ sudhālālasavaktrābjāya namaḥ |
ōṁ suradrumaphalēpsitāya namaḥ |
ōṁ ratnahāṭakabhūṣāṅgāya namaḥ |
ōṁ rāvaṇādiprapūjitāya namaḥ |
ōṁ kanatkālēśasuprītāya namaḥ |
ōṁ krauñcagarvavināśanāya namaḥ |
ōṁ aśēṣajanasammōhāya namaḥ |
ōṁ āyurvidyāphalapradāya namaḥ |
ōṁ avabaddhadukūlāṅgāya namaḥ |
ōṁ hārālaṅkr̥takandharāya namaḥ |
ōṁ kētakīkusumaprītāya namaḥ |
ōṁ kalabhaiḥ parivāritāya namaḥ |
ōṁ kēkāpriyāya namaḥ |
ōṁ kārtikēyāya namaḥ |
ōṁ sāraṅganinadapriyāya namaḥ |
ōṁ cātakālāpasantuṣṭāya namaḥ |
ōṁ camarīmr̥gasēvitāya namaḥ |
ōṁ āmrakūṭādrisañcāriṇē namaḥ | 900

ōṁ āmnāyaphaladāyakāya namaḥ |
ōṁ akṣasūtradhr̥tapāṇayē namaḥ |
ōṁ akṣirōgavināśanāya namaḥ |
ōṁ mukundapūjyāya namaḥ |
ōṁ mōhāṅgāya namaḥ |
ōṁ munimānasatōṣitāya namaḥ |
ōṁ tailābhiṣiktasuśirasē namaḥ |
ōṁ tarjanīmudrikāyutāya namaḥ |
ōṁ taṭātakāmanaḥ prītāya namaḥ |
ōṁ tamōguṇavināśanāya namaḥ |
ōṁ anāmayāya namaḥ |
ōṁ anādarśāya namaḥ |
ōṁ arjunābhāya namaḥ |
ōṁ hutapriyāya namaḥ |
ōṁ ṣāḍguṇyaparisampūrṇāya namaḥ |
ōṁ saptāśvādigrahaiḥ stutāya namaḥ |
ōṁ vītaśōkāya namaḥ |
ōṁ prasādajñāya namaḥ |
ōṁ saptaprāṇavarapradāya namaḥ |
ōṁ saptārciṣē namaḥ | 920

ōṁ trinayanāya namaḥ |
ōṁ trivēṇīphaladāyakāya namaḥ |
ōṁ kr̥ṣṇavartmanē namaḥ |
ōṁ vēdamukhāya namaḥ |
ōṁ dārumaṇḍalamadhyagāya namaḥ |
ōṁ vīranūpurapādābjāya namaḥ |
ōṁ vīrakaṅkaṇapāṇimatē namaḥ |
ōṁ viśvamūrtayē namaḥ |
ōṁ śuddhamukhāya namaḥ |
ōṁ śuddhabhasmānulēpanāya namaḥ |
ōṁ śumbhadhvaṁsinīsampūjyāya namaḥ |
ōṁ raktabījakulāntakāya namaḥ |
ōṁ niṣādādisvaraprītāya namaḥ |
ōṁ namaskāraphalapradāya namaḥ |
ōṁ bhaktāripañcatādāyinē namaḥ |
ōṁ sajjīkr̥taśarāyudhāya namaḥ |
ōṁ abhayaṅkaramantrajñāya namaḥ |
ōṁ kubjikāmantravigrahāya namaḥ |
ōṁ dhūmrāstrāya namaḥ |
ōṁ ugratējasvinē namaḥ | 940

ōṁ daśakaṇṭhavināśanāya namaḥ |
ōṁ āśugāyudhahastābjāya namaḥ |
ōṁ gadāyudhakarāmbujāya namaḥ |
ōṁ pāśāyudhasupāṇayē namaḥ |
ōṁ kapālāyudhasadbhujāya namaḥ |
ōṁ sahasraśīrṣavadanāya namaḥ |
ōṁ sahasradvayalōcanāya namaḥ |
ōṁ nānāhētirdhanuṣpāṇayē namaḥ |
ōṁ nānāsragbhūṣaṇapriyāya namaḥ |
ōṁ āśyāmakōmalatanavē namaḥ |
ōṁ āraktāpāṅgalōcanāya namaḥ |
ōṁ dvādaśāhakratuprītāya namaḥ |
ōṁ pauṇḍarīkaphalapradāya namaḥ |
ōṁ āptōryāmakratumayāya namaḥ |
ōṁ cayanādiphalapradāya namaḥ |
ōṁ paśubandhasyaphaladāya namaḥ |
ōṁ vājapēyātmadaivatāya namaḥ |
ōṁ ābrahmakīṭajananāvanātmanē namaḥ |
ōṁ campakapriyāya namaḥ |
ōṁ paśupāśavibhāgajñāya namaḥ | 960

ōṁ parijñānapradāyakāya namaḥ |
ōṁ kalpēśvarāya namaḥ |
ōṁ kalpavaryāya namaḥ |
ōṁ jātavēdasē namaḥ |
ōṁ prabhākarāya namaḥ |
ōṁ kumbhīśvarāya namaḥ |
ōṁ kumbhapāṇayē namaḥ |
ōṁ kuṅkumāktalalāṭakāya namaḥ |
ōṁ śilīdhrapatrasaṅkāśāya namaḥ |
ōṁ siṁhavaktrapramardanāya namaḥ |
ōṁ kōkilakvaṇanākarṇinē namaḥ |
ōṁ kālanāśanatatparāya namaḥ |
ōṁ naiyyāyikamataghnāya namaḥ |
ōṁ bauddhasaṅghavināśanāya namaḥ |
ōṁ hēmābjadhr̥tapāṇayē namaḥ |
ōṁ hōmasantuṣṭamānasāya namaḥ |
ōṁ pitr̥yajñasyaphaladāya namaḥ |
ōṁ pitr̥vajjanarakṣakāya namaḥ |
ōṁ padātikarmaniratāya namaḥ |
ōṁ pr̥ṣadājyapradāyakāya namaḥ | 980

ōṁ mahāsuravadhōdyuktāya namaḥ |
ōṁ svāstrapratyastravarṣakāya namaḥ |
ōṁ mahāvarṣatirōdhānāya namaḥ |
ōṁ nāgādhr̥takarāmbujāya namaḥ |
ōṁ namaḥ svāhā vaṣaṭ vauṣaṭ pallavapratipādakāya namaḥ |
ōṁ mahirasadr̥śagrīvāya namaḥ |
ōṁ mahirasadr̥śastavāya namaḥ |
ōṁ tantrīvādanahastāgrāya namaḥ |
ōṁ saṅgītaprītamānasāya namaḥ |
ōṁ cidaṁśamukurāvāsāya namaḥ |
ōṁ maṇikūṭādrisañcarāya namaḥ |
ōṁ līlāsañcāratanukāya namaḥ |
ōṁ liṅgaśāstrapravartakāya namaḥ |
ōṁ rākēndudyutisampannāya namaḥ |
ōṁ yāgakarmaphalapradāya namaḥ |
ōṁ mainākagirisañcāriṇē namaḥ |
ōṁ madhuvaṁśavināśanāya namaḥ |
ōṁ tālakhaṇḍapurāvāsāya namaḥ |
ōṁ tamālanibhatējasē namaḥ |
śrīpūrṇāpuṣkalāmbā samēta śrīhariharaputrasvāminē namaḥ || 1000

iti śrī hariharaputra sahasranāmāvalī ||


See more śrī ayyappā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed