Sri Harihara Putra (Ayyappa) Sahasranama Stotram – śrī hariharaputra (ayyappa) sahasranāma stōtram


asya śrīhariharaputra sahasranāma stōtramālāmantrasya ardhanārīśvara r̥ṣiḥ, anuṣṭupchandaḥ, śrīhariharaputrō dēvatā, hrāṁ bījaṁ, hrīṁ śaktiḥ, hrūṁ kīlakaṁ, śrīhariharaputra prasādasiddhyarthē japē viniyōgaḥ ||

nyāsaḥ –
hrāṁ aṅguṣṭhābhyāṁ namaḥ |
hrīṁ tarjanībhyāṁ namaḥ |
hrūṁ madhyamābhyāṁ namaḥ |
hraiṁ anāmikābhyāṁ namaḥ |
hrauṁ kaniṣṭhikābhyāṁ namaḥ |
hraḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ ||

ēvaṁ hr̥dayādinyāsaḥ ||

dhyānam –
dhyāyēdumāpatiramāpatibhāgyaputraṁ
vētrōjjvalatkaratalaṁ bhasitābhirāmam |
viśvaikavaśyavapuṣaṁ mr̥gayāvinōdaṁ
vāñchānurūpaphaladaṁ varabhūtanātham || 1 ||

āśyāmakōmalaviśālatanuṁ vicitra-
-vāsōvasānamaruṇōtpala vāmahastam |
uttuṅgaratnamakuṭaṁ kuṭilāgrakēśaṁ
śāstāramiṣṭavaradaṁ śaraṇaṁ prapadyē || 2 ||

stōtraṁ –

śivaputrō mahātējāḥ śivakāryadhurandharaḥ |
śivapradaḥ śivajñānī śaivadharmasurakṣakaḥ || 1 ||

śaṅkhadhārī surādhyakṣaścandramauliḥ surōttamaḥ |
kāmēśaḥ kāmatējasvī kāmādiphalasamyutaḥ || 2 ||

kalyāṇaḥ kōmalāṅgaśca kalyāṇaphaladāyakaḥ |
karuṇābdhiḥ karmadakṣaḥ karuṇārasasāgaraḥ || 3 ||

jagatpriyō jagadrakṣō jagadānandadāyakaḥ |
jayādiśaktisaṁsēvyō janāhlādō jigīṣukaḥ || 4 ||

jitēndriyō jitakrōdhō jitadēvārisaṅghakaḥ |
jaiminyādr̥ṣisaṁsēvyō jarāmaraṇanāśakaḥ || 5 ||

janārdanasutō jyēṣṭhō jyēṣṭhādigaṇasēvitaḥ |
janmahīnō jitāmitrō janakēnābhipūjitaḥ || 6 ||

paramēṣṭhī paśupatiḥ paṅkajāsanapūjitaḥ |
purahantā puratrātā paramaiśvaryadāyakaḥ || 7 ||

pavanādisuraiḥ sēvyaḥ pañcabrahmaparāyaṇaḥ |
pārvatītanayō brahma parānandaḥ parātparaḥ || 8 ||

brahmiṣṭhō jñānaniratō guṇāguṇanirūpakaḥ |
guṇādhyakṣō guṇanidhiḥ gōpālēnābhipujitaḥ || 9 ||

gōrakṣakō gōdhanadō gajārūḍhō gajapriyaḥ |
gajagrīvō gajaskandhō gabhastirgōpatiḥ prabhuḥ || 10 ||

grāmapālō gajādhyakṣō diggajēnābhipūjitaḥ |
gaṇādhyakṣō gaṇapatirgavāṁ patiraharpatiḥ || 11 ||

jaṭādharō jalanibhō jaiminyairabhipūjitaḥ |
jalandharanihantā ca śōṇākṣaḥ śōṇavāsakaḥ || 12 ||

surādhipaḥ śōkahantā śōbhākṣaḥ sūryatējasaḥ |
surārcitaḥ surairvandyaḥ śōṇāṅgaḥ śālmalīpatiḥ || 13 ||

sujyōtiḥ śaravīraghnaḥ śaraccandranibhānanaḥ |
sanakādimunidhyēyaḥ sarvajñānapradō vibhuḥ || 14 ||

halāyudhō haṁsanibhō hāhāhūhūmukhastutaḥ |
harirharapriyō haṁsō haryakṣāsanatatparaḥ || 15 ||

pāvanaḥ pāvakanibhō bhaktapāpavināśanaḥ |
bhasitāṅgō bhayatrātā bhānumān bhayanāśanaḥ || 16 ||

tripuṇḍrakastrinayanastripuṇḍrāṅkitamastakaḥ |
tripuraghnō dēvavarō dēvārikulanāśakaḥ || 17 ||

dēvasēnādhipastējastējōrāśirdaśānanaḥ |
dāruṇō dōṣahantā ca dōrdaṇḍō daṇḍanāyakaḥ || 18 ||

dhanuṣpāṇirdharādhyakṣō dhanikō dharmavatsalaḥ |
dharmajñō dharmaniratō dhanuḥ śāstraparāyaṇaḥ || 19 ||

sthūlakarṇaḥ sthūlatanuḥ sthūlākṣaḥ sthūlabāhukaḥ |
tanūttamastanutrāṇastārakastējasāṁ patiḥ || 20 ||

yōgīśvarō yōganidhiryōgīśō yōgasaṁsthitaḥ |
mandāravāṭikāmattō malayācalavāsabhūḥ || 21 ||

mandārakusumaprakhyō mandamārutasēvitaḥ |
mahābhāsō mahāvakṣā manōharamadārcitaḥ || 22 ||

mahōnnatō mahākāyō mahānētrō mahāhanuḥ |
marutpūjyō mānadhanō mōhanō mōkṣadāyakaḥ || 23 ||

mitrō mēdhā mahaujasvī mahāvarṣapradāyakaḥ |
bhāṣakō bhāṣyaśāstrajñō bhānumān bhānutējasaḥ || 24 ||

bhiṣagbhavāniputraśca bhavatāraṇakāraṇaḥ |
nīlāmbarō nīlanibhō nīlagrīvō nirañjanaḥ || 25 ||

nētratrayō niṣādajñō nānāratnōpaśōbhitaḥ |
ratnaprabhō ramāputrō ramayā paritōṣitaḥ || 26 ||

rājasēvyō rājadhanaḥ raṇadōrdaṇḍamaṇḍitaḥ |
ramaṇō rēṇukāsēvyō rajanīcaradāraṇaḥ || 27 ||

īśāna ibharāṭsēvya īṣaṇātrayanāśanaḥ |
iḍāvāsō hēmanibhō haimaprākāraśōbhitaḥ || 28 ||

hayapriyō hayagrīvō haṁsō hariharātmajaḥ |
hāṭakasphaṭikaprakhyō haṁsārūḍhēna sēvitaḥ || 29 ||

vanavāsō vanādhyakṣō vāmadēvō varānanaḥ |
vaivasvatapatirviṣṇuḥ virāḍrūpō viśāṁ patiḥ || 30 ||

vēṇunādō varagrīvō varābhayakarānvitaḥ |
varcasvī vipulagrīvō vipulākṣō vinōdavān || 31 ||

vaiṇavāraṇyavāsaśca vāmadēvēnasēvitaḥ |
vētrahastō vēdanidhirvaṁśadēvō varāṅgakaḥ || 32 ||

hrīṅkārō hrīṁmanā hr̥ṣṭō hiraṇyō hēmasambhavaḥ |
hutāśō hutaniṣpannō huṅkārākr̥ti suprabhaḥ || 33 ||

havyavāhō havyakaraścāṭ-ṭahāsō:’parāhataḥ |
aṇurūpō rūpakaraścājarō:’tanurūpakaḥ || 34 ||

haṁsamantraśca hutabhuk hēmāmbaraḥ sulakṣaṇaḥ |
nīpapriyō nīlavāsāḥ nidhipālō nirātapaḥ || 35 ||

krōḍahastastapastrātā tapōrakṣastapāhvayaḥ |
mūrdhābhiṣiktō mānī ca mantrarūpō mr̥ḍō manuḥ || 36 ||

mēdhāvī mēdhasō muṣṇuḥ makarō makarālayaḥ |
mārtāṇḍō mañjukēśaśca māsapālō mahauṣadhiḥ || 37 ||

śrōtriyaḥ śōbhamānaśca savitā sarvadēśikaḥ |
candrahāsaḥ śamaḥ śaktaḥ śaśibhāsaḥ śamādhikaḥ || 38 ||

sudantaḥ sukapōlaśca ṣaḍvarṇaḥ sampadō:’dhipaḥ |
garalaḥ kālakaṇṭhaśca gōnētā gōmukhaprabhuḥ || 39 ||

kauśikaḥ kāladēvaśca krōśakaḥ krauñcabhēdakaḥ |
kriyākaraḥ kr̥pāluśca karavīrakarēruhaḥ || 40 ||

kandarpadarpahārī ca kāmadātā kapālakaḥ |
kailāsavāsō varadō virōcanō vibhāvasuḥ || 41 ||

babhruvāhō balādhyakṣaḥ phaṇāmaṇivibhūṣaṇaḥ |
sundaraḥ sumukhaḥ svacchaḥ sabhāsaśca sabhākaraḥ || 42 ||

śarānivr̥ttaḥ śakrāptaḥ śaraṇāgatapālakaḥ |
tīkṣṇadaṁṣṭrō dīrghajihvaḥ piṅgalākṣaḥ piśācahā || 43 ||

abhēdyaścāṅgadārḍhyaśca bhōjapālō:’tha bhūpatiḥ |
gr̥dhranāsō:’viṣahyaśca digdēhō dainyadāhakaḥ || 44 ||

baḍabāpūritamukhō vyāpakō viṣamōcakaḥ |
hasantaḥ samarakruddhaḥ puṅgavaḥ paṅkajāsanaḥ || 45 ||

viśvadarpō niścitājñō nāgābharaṇabhūṣitaḥ |
bharatō bhairavākārō bharaṇō vāmanakriyaḥ || 46 ||

siṁhāsyaḥ siṁharūpaśca sēnāpatiḥ sakārakaḥ |
sanātanaḥ siddharūpī siddhadharmaparāyaṇaḥ || 47 ||

ādityarūpaścāpadghnaścāmr̥tābdhinivāsabhūḥ |
yuvarājō yōgivarya uṣastējā uḍuprabhaḥ || 48 ||

dēvādidēvō daivajñastāmrōṣṭhastāmralōcanaḥ |
piṅgalākṣaḥ piñchacūḍaḥ phaṇāmaṇivibhūṣitaḥ || 49 ||

bhujaṅgabhūṣaṇō bhōgō bhōgānandakarō:’vyayaḥ |
pañcahastēna sampūjyaḥ pañcabāṇēna sēvitaḥ || 50 ||

bhavaḥ śarvō bhānumayaḥ prājāpatyasvarūpakaḥ |
svacchandaśchandaḥśāstrajñō dāntō dēvamanuprabhuḥ || 51 ||

daśabhukca daśādhyakṣō dānavānāṁ vināśanaḥ |
sahasrākṣaḥ śarōtpannaḥ śatānandasamāgamaḥ || 52 ||

gr̥dhrādrivāsō gambhīrō gandhagrāhō gaṇēśvaraḥ |
gōmēdhō gaṇḍakāvāsō gōkulaiḥ parivāritaḥ || 53 ||

parivēṣaḥ padajñānī priyaṅgudrumavāsakaḥ |
guhāvāsō guruvarō vandanīyō vadānyakaḥ || 54 ||

vr̥ttākārō vēṇupāṇirvīṇādaṇḍadharō haraḥ |
haimīḍyō hōtr̥subhagō hautrajñaścaujasāṁ patiḥ || 55 ||

pavamānaḥ prajātantupradō daṇḍavināśanaḥ |
nimīḍyō nimiṣārdhajñō nimiṣākārakāraṇaḥ || 56 ||

liguḍābhō liḍākārō lakṣmīvandyō varaprabhuḥ |
iḍājñaḥ piṅgalāvāsaḥ suṣumnāmadhyasambhavaḥ || 57 ||

bhikṣāṭanō bhīmavarcā varakīrtiḥ sabhēśvaraḥ |
vācātītō varanidhiḥ parivēttā pramāṇakaḥ || 58 ||

apramēyō:’niruddhaścāpyanantādityasuprabhaḥ |
vēṣapriyō viṣagrāhō varadānakarōttamaḥ || 59 ||

vipinō vēdasāraśca vēdāntaiḥ paritōṣitaḥ |
vakrāgamō varcavacā baladātā vimānavān || 60 ||

vajrakāntō vaṁśakarō vaṭurakṣāviśāradaḥ |
vaprakrīḍō viprapūjyō vēlārāśiścalālakaḥ || 61 ||

kōlāhalaḥ krōḍanētraḥ krōḍāsyaśca kapālabhr̥t |
kuñjarēḍyō mañjuvāsāḥ kriyamāṇaḥ kriyāpradaḥ || 62 ||

krīḍānāthaḥ kīlahastaḥ krōśamānō balādhikaḥ |
kanakō hōtr̥bhāgī ca khavāsaḥ khacaraḥ khagaḥ || 63 ||

gaṇakō guṇanirduṣṭō guṇatyāgī kuśādhipaḥ |
pāṭalaḥ patradhārī ca palāśaḥ putravardhanaḥ || 64 ||

pitr̥saccaritaḥ prēṣṭhaḥ pāpabhasmā punaḥ śuciḥ |
phālanētraḥ phullakēśaḥ phullakalhārabhūṣitaḥ || 65 ||

phaṇisēvyaḥ paṭ-ṭabhadraḥ paṭurvāgmī vayō:’dhikaḥ |
cōranāṭyaścōravēṣaścōraghnaścauryavardhanaḥ || 66 ||

cañcalākṣaścāmarakō marīcirmadagāmikaḥ |
mr̥ḍābhō mēṣavāhaśca maithilyō mōcakō manuḥ || 67 ||

manurūpō mantradēvō mantrarāśirmahādr̥ḍhaḥ |
sthūpijñō dhanadātā ca dēvavandyaśca tāraṇaḥ || 68 ||

yajñapriyō yamādhyakṣa ibhakrīḍa ibhēkṣaṇaḥ |
dadhipriyō durādharṣō dārupālō danūjahā || 69 ||

dāmōdarō dāmadharō dakṣiṇāmūrtirūpakaḥ |
śacīpūjyaḥ śaṅkhakarṇaścandracūḍō manupriyaḥ || 70 ||

guḍarūpō guḍākēśaḥ kuladharmaparāyaṇaḥ |
kālakaṇṭhō gāḍhagātrō gōtrarūpaḥ kulēśvaraḥ || 71 ||

ānandabhairavārādhyō hayamēdhaphalapradaḥ |
dadhyannāsaktahr̥dayō guḍānnaprītamānasaḥ || 72 ||

ghr̥tānnāsaktahr̥dayō gaurāṅgō garvabhañjakaḥ |
gaṇēśapūjyō gaganaḥ gaṇānāṁ patirūrjitaḥ || 73 ||

chadmahīnaḥ śaśiradaḥ śatrūṇāṁ patiraṅgirāḥ |
carācaramayaḥ śāntaḥ śarabhēśaḥ śatātapaḥ || 74 ||

vīrārādhyō vakragamō vēdāṅgō vēdapāragaḥ |
parvatārōhaṇaḥ pūṣā paramēśaḥ prajāpatiḥ || 75 ||

bhāvajñō bhavarōgaghnō bhavasāgaratāraṇaḥ |
cidagnidēhaścidrūpaścidānandaścidākr̥tiḥ || 76 ||

nāṭyapriyō narapatirnaranārāyaṇārcitaḥ |
niṣādarājō nīhārō nēṣṭā niṣṭhurabhāṣaṇaḥ || 77 ||

nimnapriyō nīlanētrō nīlāṅgō nīlakēśakaḥ |
siṁhākṣaḥ sarvavighnēśaḥ sāmavēdaparāyaṇaḥ || 78 ||

sanakādimunidhyēyaḥ śarvarīśaḥ ṣaḍānanaḥ |
surūpaḥ sulabhaḥ svargaḥ śacīnāthēna pūjitaḥ || 79 ||

kākinaḥ kāmadahanō dagdhapāpō dharādhipaḥ |
dāmagranthī śatastrīśastantrīpālaśca tārakaḥ || 80 ||

tāmrākṣastīkṣṇadaṁṣṭraśca tilabhōjyastilōdaraḥ |
māṇḍukarṇō mr̥ḍādhīśō mēruvarṇō mahōdaraḥ || 81 ||

mārtāṇḍabhairavārādhyō maṇirūpō marudvahaḥ |
māṣapriyō madhupānō mr̥ṇālō mōhinīpatiḥ || 82 ||

mahākāmēśatanayō mādhavō madagarvitaḥ |
mūlādhārāmbujāvāsō mūlavidyāsvarūpakaḥ || 83 ||

svādhiṣṭhānamayaḥ svasthaḥ svastivākyaḥ sruvāyudhaḥ |
maṇipūrābjanilayō mahābhairavapūjitaḥ || 84 ||

anāhatābjarasikō hrīṅkārarasapēśalaḥ |
bhrūmadhyavāsō bhrūkāntō bharadvājaprapūjitaḥ || 85 ||

sahasrārāmbujāvāsaḥ savitā sāmavācakaḥ |
mukundaśca guṇātītō guṇapūjyō guṇāśrayaḥ || 86 ||

dhanyaśca dhanabhr̥ddāhō dhanadānakarāmbujaḥ |
mahāśayō mahātītō māyāhīnō madārcitaḥ || 87 ||

māṭharō mōkṣaphaladaḥ sadvairikulanāśanaḥ |
piṅgalaḥ piñchacūḍaśca piśitāśapavitrakaḥ || 88 ||

pāyasānnapriyaḥ parvapakṣamāsavibhājakaḥ |
vajrabhūṣō vajrakāyō viriñcō varavakṣaṇaḥ || 89 ||

vijñānakalikābr̥ndō viśvarūpapradarśakaḥ |
ḍambhaghnō damaghōṣaghnō dāsapālastapaujasaḥ || 90 ||

drōṇakumbhābhiṣiktaśca drōhināśastapāturaḥ |
mahāvīrēndravaradō mahāsaṁsāranāśanaḥ || 91 ||

lākinīhākinīlabdhō lavaṇāmbhōdhitāraṇaḥ |
kākilaḥ kālapāśaghnaḥ karmabandhavimōcakaḥ || 92 ||

mōcakō mōhanirbhinnō bhagārādhyō br̥hattanuḥ |
akṣayō:’krūravaradō vakrāgamavināśanaḥ || 93 ||

ḍākinaḥ sūryatējasvī sarpabhūṣaśca sadguruḥ |
svatantraḥ sarvatantrēśō dakṣiṇādigadhīśvaraḥ || 94 ||

saccidānandakalikaḥ prēmarūpaḥ priyaṅkaraḥ |
mithyājagadadhiṣṭhānō muktidō muktirūpakaḥ || 95 ||

mumukṣuḥ karmaphaladō mārgadakṣō:’tha karmaṭhaḥ |
mahābuddhō mahāśuddhaḥ śukavarṇaḥ śukapriyaḥ || 96 ||

sōmapriyaḥ svaraprītaḥ parvārādhanatatparaḥ |
ajapō janahaṁsaśca halapāṇiprapūjitaḥ || 97 ||

arcitō vardhanō vāgmī vīravēṣō vidhupriyaḥ |
lāsyapriyō layakarō lābhālābhavivarjitaḥ || 98 ||

pañcānanaḥ pañcagūḍhaḥ pañcayajñaphalapradaḥ |
pāśahastaḥ pāvakēśaḥ parjanyasamagarjanaḥ || 99 ||

pāpāriḥ paramōdāraḥ prajēśaḥ paṅkanāśanaḥ |
naṣṭakarmā naṣṭavaira iṣṭasiddhipradāyakaḥ || 100 ||

nāgādhīśō naṣṭapāpa iṣṭanāmavidhāyakaḥ |
sāmarasyaścāpramēyaḥ pāṣaṇḍī parvatapriyaḥ || 101 ||

pañcakr̥tyaparaḥ pātā pañcapañcātiśāyikaḥ |
padmākṣaḥ padmavadanaḥ pāvakābhaḥ priyaṅkaraḥ || 102 ||

kārtasvarāṅgō gaurāṅgō gaurīputrō dhanēśvaraḥ |
gaṇēśāśliṣṭadēhaśca śītāṁśuḥ śubhadīdhitiḥ || 103 ||

dakṣadhvaṁsō dakṣakarō varaḥ kātyāyanīsutaḥ |
sumukhō mārgaṇō garbhō garvabhaṅgaḥ kuśāsanaḥ || 104 ||

kulapālapatiḥ śrēṣṭhō pavamānaḥ prajādhipaḥ |
darśapriyō nirvikārō dīrghakāyō divākaraḥ || 105 ||

bhērīnādapriyō br̥ndō br̥hatsēnaḥ supālakaḥ |
subrahmā brahmarasikō rasajñō rajatādribhāḥ || 106 ||

timiraghnō mihirābhō mahānīlasamaprabhaḥ |
śrīcandanaviliptāṅgaḥ śrīputraḥ śrītarupriyaḥ || 107 ||

lākṣāvarṇō lasatkarṇō rajanīdhvaṁsisannibhaḥ |
bindupriyō:’mbikāputrō baindavō balanāyakaḥ || 108 ||

āpannatārakastaptastaptakr̥cchraphalapradaḥ |
marudvr̥dhō mahākharvaścīravāsāḥ śikhipriyaḥ || 109 ||

āyuṣmānanaghō dūta āyurvēdaparāyaṇaḥ |
haṁsaḥ paramahaṁsaścāpyavadhūtāśramapriyaḥ || 110 ||

āśuvēgō:’śvahr̥dayō hayadhairyaphalapradaḥ |
sumukhō durmukhō:’vighnō nirvighnō vighnanāśanaḥ || 111 ||

āryō nāthō:’ryamābhāsaḥ phalguṇaḥ phālalōcanaḥ |
arātighnō ghanagrīvō grīṣmasūryasamaprabhaḥ || 112 ||

kirīṭī kalpaśāstrajñaḥ kalpānalavidhāyakaḥ |
jñānavijñānaphaladō viriñcārivināśanaḥ || 113 ||

vīramārtāṇḍavaradō vīrabāhuśca pūrvajaḥ |
vīrasiṁhāsanō vijñō vīrakāryō:’stadānavaḥ || 114 ||

naravīrasuhr̥dbhrātā nāgaratnavibhūṣitaḥ |
vācaspatiḥ purārātiḥ saṁvartaḥ samarēśvaraḥ || 115 ||

uruvāgmī hyumāputra uḍulōkasurakṣakaḥ |
śr̥ṅgārarasasampūrṇaḥ sindūratilakāṅkitaḥ || 116 ||

kuṅkumāṅkitasarvāṅgaḥ kālakēyavināśanaḥ |
mattanāgapriyō nētā nāgagandharvapūjitaḥ || 117 ||

susvapnabōdhakō bōdhō gaurīduḥsvapnanāśanaḥ |
cintārāśiparidhvaṁsī cintāmaṇivibhūṣitaḥ || 118 ||

carācarajagatsraṣṭā calatkuṇḍalakarṇayuk |
mukurāsyō mūlanidhirnidhidvayaniṣēvitaḥ || 119 ||

nīrājanaprītamanāḥ nīlanētrō nayapradaḥ |
kēdārēśaḥ kirātaśca kālātmā kalpavigrahaḥ || 120 ||

kalpāntabhairavārādhyaḥ kākapatraśarāyudhaḥ |
kalākāṣṭhāsvarūpaśca r̥tuvarṣādimāsavān || 121 ||

dinēśamaṇḍalāvāsō vāsavādiprapūjitaḥ |
bahulastambakarmajñaḥ pañcāśadvarṇarūpakaḥ || 122 ||

cintāhīnaścidākrāntaḥ cārupālō halāyudhaḥ |
bandhūkakusumaprakhyaḥ paragarvavibhañjanaḥ || 123 ||

vidvattamō virādhaghnaḥ sacitraścitrakarmakaḥ |
saṅgītalōlupamanāḥ snigdhagambhīragarjitaḥ || 124 ||

tuṅgavaktraḥ stavarasaścābhrābhō bhramarēkṣaṇaḥ |
līlākamalahastābjō bālakundavibhūṣitaḥ || 125 ||

lōdhraprasavaśuddhābhaḥ śirīṣakusumapriyaḥ |
trāsatrāṇakarastattvaṁ tattvavākyārthabōdhakaḥ || 126 ||

varṣīyāṁśca vidhistutyō vēdāntapratipādakaḥ |
mūlabhūtō mūlatattvaṁ mūlakāraṇavigrahaḥ || 127 ||

ādināthō:’kṣayaphalapāṇirjanmā:’parājitaḥ |
gānapriyō gānalōlō mahēśō vijñamānasaḥ || 128 ||

girijāstanyarasikō girirājavarastutaḥ |
pīyūṣakumbhahastābjaḥ pāśatyāgī cirantanaḥ || 129 ||

sudhālālasavaktrābjaḥ suradrumaphalēpsitaḥ |
ratnahāṭakabhūṣāṅgō rāvaṇādiprapūjitaḥ || 130 ||

kanatkālēśasuprītaḥ krauñcagarvavināśanaḥ |
aśēṣajanasammōha āyurvidyāphalapradaḥ || 131 ||

avabaddhadukūlāṅgō hārālaṅkr̥takandharaḥ |
kētakīkusumaprītaḥ kalabhaiḥ parivāritaḥ || 132 ||

kēkāpriyaḥ kārtikēyaḥ sāraṅganinadapriyaḥ |
cātakālāpasantuṣṭaścamarīmr̥gasēvitaḥ || 133 ||

āmrakūṭādrisañcārī cāmnāyaphaladāyakaḥ |
dhr̥tākṣasūtrapāṇiścāpyakṣirōgavināśanaḥ || 134 ||

mukundapūjyō mōhāṅgō munimānasatōṣitaḥ |
tailābhiṣiktasuśirāstarjanīmudrikāyutaḥ || 135 ||

taṭātakāmanaḥ prītastamōguṇavināśanaḥ |
anāmayō:’pyanādarśaścārjunābhō hutapriyaḥ || 136 ||

ṣāḍguṇyaparisampūrṇaḥ saptāśvādigrahaiḥ stutaḥ |
vītaśōkaḥ prasādajñaḥ saptaprāṇavarapradaḥ || 137 ||

saptārciśca trinayanastrivēṇīphaladāyakaḥ |
kr̥ṣṇavartmā vēdamukhō dārumaṇḍalamadhyagaḥ || 138 ||

vīranūpurapādābjō vīrakaṅkaṇapāṇimān |
viśvamūrtiḥ śuddhamukhaḥ śuddhabhasmānulēpanaḥ || 139 ||

śumbhadhvaṁsinīsampūjyō raktabījakulāntakaḥ |
niṣādādisvaraprītaḥ namaskāraphalapradaḥ || 140 ||

bhaktāripañcatādāyī sajjīkr̥taśarāyudhaḥ |
abhayaṅkaramantrajñaḥ kubjikāmantravigrahaḥ || 141 ||

dhūmrāstraścōgratējasvī daśakaṇṭhavināśanaḥ |
āśugāyudhahastābjō gadāyudhakarāmbujaḥ || 142 ||

pāśāyudhasupāṇiśca kapālāyudhasadbhujaḥ |
sahasraśīrṣavadanaḥ sahasradvayalōcanaḥ || 143 ||

nānāhētirdhanuṣpāṇiḥ nānāsragbhūṣaṇapriyaḥ |
āśyāmakōmalatanurāraktāpāṅgalōcanaḥ || 144 ||

dvādaśāhakratuprītaḥ pauṇḍarīkaphalapradaḥ |
āptōryāmakratumayaścayanādiphalapradaḥ || 145 ||

paśubandhasyaphaladō vājapēyātmadaivataḥ |
ābrahmakīṭajananāvanātmā campakapriyaḥ || 146 ||

paśupāśavibhāgajñaḥ parijñānapradāyakaḥ |
kalpēśvaraḥ kalpavaryō jātavēdā prabhākaraḥ || 147 ||

kumbhīśvaraḥ kumbhapāṇiḥ kuṅkumāktalalāṭakaḥ |
śilīdhrapatrasaṅkāśaḥ siṁhavaktrapramardanaḥ || 148 ||

kōkilakvaṇanākarṇī kālanāśanatatparaḥ |
naiyyāyikamataghnaśca bauddhasaṅghavināśanaḥ || 149 ||

dhr̥tahēmābjapāṇiśca hōmasantuṣṭamānasaḥ |
pitr̥yajñasyaphaladaḥ pitr̥vajjanarakṣakaḥ || 150 ||

padātikarmanirataḥ pr̥ṣadājyapradāyakaḥ |
mahāsuravadhōdyuktaḥ svāstrapratyastravarṣakaḥ || 151 ||

mahāvarṣatirōdhānaḥ nāgādhr̥takarāmbujaḥ |
namaḥ svāhā vaṣaṭ vauṣaṭ pallavapratipādakaḥ || 152 ||

mahirasadr̥śagrīvō mahirasadr̥śastavaḥ |
tantrīvādanahastāgraḥ saṅgītaprītamānasaḥ || 153 ||

cidaṁśamukurāvāsō maṇikūṭādrisañcaraḥ |
līlāsañcāratanukō liṅgaśāstrapravartakaḥ || 154 ||

rākēndudyutisampannō yāgakarmaphalapradaḥ |
mainākagirisañcārī madhuvaṁśavināśanaḥ |
tālakhaṇḍapurāvāsaḥ tamālanibhataijasaḥ || 155 ||

iti śrī hariharaputra sahasranāma stōtram ||


See more śrī ayyappā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed