Sri Ravi Ashtakam – śrī ravi aṣṭakam


udayādrimastakamahāmaṇiṁ lasat
kamalākaraikasuhr̥daṁ mahaujasam |
gadapaṅkaśōṣaṇamaghaughanāśanaṁ
śaraṇaṁ gatō:’smi ravimaṁśumālinam || 1 ||

timirāpahāranirataṁ nirāmayaṁ
nijarāgarañjitajagattrayaṁ vibhum |
gadapaṅkaśōṣaṇamaghaughanāśanaṁ
śaraṇaṁ gatō:’smi ravimaṁśumālinam || 2 ||

dinarātribhēdakaramadbhutaṁ paraṁ
suravr̥ndasaṁstutacaritramavyayam |
gadapaṅkaśōṣaṇamaghaughanāśanaṁ
śaraṇaṁ gatō:’smi ravimaṁśumālinam || 3 ||

śrutisārapāramajarāmayaṁ paraṁ
ramaṇīyavigrahamudagrarōciṣam |
gadapaṅkaśōṣaṇamaghaughanāśanaṁ
śaraṇaṁ gatō:’smi ravimaṁśumālinam || 4 ||

śukapakṣatuṇḍasadr̥śāśvamaṇḍalaṁ
acalāvarōhaparigītasāhasam |
gadapaṅkaśōṣaṇamaghaughanāśanaṁ
śaraṇaṁ gatō:’smi ravimaṁśumālinam || 5 ||

śrutitattvagamyamakhilākṣigōcaraṁ
jagadēkadīpamudayāstarāgiṇam |
gadapaṅkaśōṣaṇamaghaughanāśanaṁ
śaraṇaṁ gatō:’smi ravimaṁśumālinam || 6 ||

śritabhaktavatsalamaśēṣakalmaṣa-
-kṣayahētumakṣayaphalapradāyinam |
gadapaṅkaśōṣaṇamaghaughanāśanaṁ
śaraṇaṁ gatō:’smi ravimaṁśumālinam || 7 ||

ahamanvahaṁ saturagakṣatāṭavī-
-śatakōṭihālakamahāmahīdhanam |
gadapaṅkaśōṣaṇamaghaughanāśanaṁ
śaraṇaṁ gatō:’smi ravimaṁśumālinam || 8 ||

iti sauramaṣṭakamaharmukhē raviṁ
praṇipatya yaḥ paṭhati bhaktitō naraḥ |
sa vimucyatē sakalarōgakalmaṣaiḥ
savituḥ samīpamapi samyagāpnuyāt || 9 ||

iti śrī ravi aṣṭakam |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed