Sri Martanda Stotram – śrī mārtāṇḍa stōtram


gāḍhāndhakāraharaṇāya jagaddhitāya
jyōtirmayāya paramēśvaralōcanāya |
mandēhadaityabhujagarvavibhañjanāya
sūryāya tīvrakiraṇāya namō namastē || 1 ||

chāyāpriyāya maṇikuṇḍalamaṇḍitāya
surōttamāya sarasīruhabāndhavāya |
sauvarṇaratnamakuṭāya vikartanāya
sūryāya tīvrakiraṇāya namō namastē || 2 ||

sañjñāvadhūhr̥dayapaṅkajaṣaṭpadāya
gaurīśapaṅkajabhavācyutavigrahāya |
lōkēkṣaṇāya tapanāya divākarāya
sūryāya tīvrakiraṇāya namō namastē || 3 ||

saptāśvabaddhaśakaṭāya grahādhipāya
raktāmbarāya śaraṇāgatavatsalāya |
jāmbūnadāmbujakarāya dinēśvarāya
sūryāya tīvrakiraṇāya namō namastē || 4 ||

āmnāyabhārabharaṇāya jalapradāya
tōyāpahāya karuṇāmr̥tasāgarāya |
nārāyaṇāya vividhāmaravanditāya
sūryāya tīvrakiraṇāya namō namastē || 5 ||

iti śrī mārtāṇḍa stōtram ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed