Sri Martanda Stotram – श्री मार्ताण्ड स्तोत्रम्


गाढान्धकारहरणाय जगद्धिताय
ज्योतिर्मयाय परमेश्वरलोचनाय ।
मन्देहदैत्यभुजगर्वविभञ्जनाय
सूर्याय तीव्रकिरणाय नमो नमस्ते ॥ १ ॥

छायाप्रियाय मणिकुण्डलमण्डिताय
सुरोत्तमाय सरसीरुहबान्धवाय ।
सौवर्णरत्नमकुटाय विकर्तनाय
सूर्याय तीव्रकिरणाय नमो नमस्ते ॥ २ ॥

सञ्ज्ञावधूहृदयपङ्कजषट्पदाय
गौरीशपङ्कजभवाच्युतविग्रहाय ।
लोकेक्षणाय तपनाय दिवाकराय
सूर्याय तीव्रकिरणाय नमो नमस्ते ॥ ३ ॥

सप्ताश्वबद्धशकटाय ग्रहाधिपाय
रक्ताम्बराय शरणागतवत्सलाय ।
जाम्बूनदाम्बुजकराय दिनेश्वराय
सूर्याय तीव्रकिरणाय नमो नमस्ते ॥ ४ ॥

आम्नायभारभरणाय जलप्रदाय
तोयापहाय करुणामृतसागराय ।
नारायणाय विविधामरवन्दिताय
सूर्याय तीव्रकिरणाय नमो नमस्ते ॥ ५ ॥

इति श्री मार्ताण्ड स्तोत्रम् ॥


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed