Sri Aditya (Surya) Dwadasa Nama Stotram – śrī āditya dvādaśanāma stōtram


ādityaḥ prathamaṁ nāmaṁ dvitīyaṁ tu divākaraḥ |
tr̥tīyaṁ bhāskaraḥ prōktaṁ caturthaṁ tu prabhākaraḥ || 1 ||

pañcamaṁ tu sahasrāṁśuḥ ṣaṣṭhaṁ caiva trilōcanaḥ |
saptamaṁ haridaśvaśca aṣṭamaṁ tu vibhāvasuḥ || 2 ||

navamaṁ dinakr̥t prōktaṁ daśamaṁ dvādaśātmakaḥ |
ēkādaśaṁ trayīmūrtirdvādaśaṁ sūrya ēva ca || 3 ||

dvādaśādityanāmāni prātaḥ kālē paṭhēnnaraḥ |
duḥsvapnō naśyatē tasya sarvaduḥkhaṁ ca naśyati || 4 ||

dadrukuṣṭhaharaṁ caiva dāridryaṁ haratē dhruvam |
sarvatīrthakaraṁ caiva sarvakāmaphalapradam || 5 ||

yaḥ paṭhēt prātarutthāya bhaktyā stōtramidaṁ naraḥ |
saukhyamāyustathārōgyaṁ labhatē mōkṣamēva ca || 6 ||

iti śrī āditya dvādaśanāma stōtram |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed