Sri Surya Stavaraja Stotram – śrī sūrya stavarāja stōtram


brahmōvāca |
stavanaṁ sāmavēdōktaṁ sūryasya vyādhimōcanam |
sarvapāpaharaṁ sāraṁ dhanārōgyakaraṁ param || 1 ||

taṁ brahma paramaṁ dhāma jyōtīrūpaṁ sanātanam |
tvāmahaṁ stōtumicchāmi bhaktānugrahakārakam || 2 ||

trailōkyalōcanaṁ lōkanāthaṁ pāpavimōcanam |
tapasāṁ phaladātāraṁ duḥkhadaṁ pāpināṁ sadā || 3 ||

karmānurūpaphaladaṁ karmabījaṁ dayānidhim |
karmarūpaṁ kriyārūpamarūpaṁ karmabījakam || 4 ||

brahmaviṣṇumahēśānāmaṁśaṁ ca triguṇātmakam |
vyādhidaṁ vyādhihantāraṁ śōkamōhabhayāpaham |
sukhadaṁ mōkṣadaṁ sāraṁ bhaktidaṁ sarvakāmadam || 5 ||

sarvēśvaraṁ sarvarūpaṁ sākṣiṇaṁ sarvakarmaṇām |
pratyakṣaṁ sarvalōkānāmapratyakṣaṁ manōharam || 6 ||

śaśvadrasaharaṁ paścādrasadaṁ sarvasiddhidam |
siddhisvarūpaṁ siddhēśaṁ siddhānāṁ paramaṁ gurum || 7 ||

stavarājamidaṁ prōktaṁ guhyādguhyataraṁ param |
trisandhyaṁ yaḥ paṭhēnnityaṁ vyādhibhyaḥ sa pramucyatē || 8 ||

āndhyaṁ kuṣṭhaṁ ca dāridryaṁ rōgaḥ śōkō bhayaṁ kaliḥ |
tasya naśyati viśvēśa śrīsūryakr̥payā dhruvam || 9 ||

mahākuṣṭhī ca galitō cakṣurhīnō mahāvraṇī |
yakṣmagrastō mahāśūlī nānāvyādhiyutō:’pi vā || 10 ||

māsaṁ kr̥tvā haviṣyānnaṁ śrutvā:’tō mucyatē dhruvam |
snānaṁ ca sarvatīrthānāṁ labhatē nātra saṁśayaḥ || 11 ||

iti śrībrahmavaivartē mahāpurāṇē gaṇapatikhaṇḍē ēkōnaviṁśō:’dhyāyē brahmakr̥ta śrī sūrya stavarājam |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed