Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
manuruvāca |
namō namō varēṇyāya varadāyā:’mśumālinē |
jyōtirmaya namastubhyamanantāyājitāya tē || 1 ||
trilōkacakṣuṣē tubhyaṁ triguṇāyāmr̥tāya ca |
namō dharmāya haṁsāya jagajjananahētavē || 2 ||
naranārīśararīrāya namō mīḍhuṣṭamāya tē |
prajñānāyākhilēśāya saptāśvāya trimūrtayē || 3 ||
namō vyāhr̥tirūpāya trilakṣāyā:’:’śugāminē |
haryaśvāya namastubhyaṁ namō haritavāhavē || 4 ||
ēkalakṣavilakṣāya bahulakṣāya daṇḍinē |
ēkasaṁsthadvisaṁsthāya bahusaṁsthāya tē namaḥ || 5 ||
śaktitrayāya śuklāya ravayē paramēṣṭhinē |
tvaṁ śivastvaṁ harirdēva tvaṁ brahmā tvaṁ divaspatiḥ || 6 ||
tvamōṅkārō vaṣaṭkāraḥ svadhā svāhā tvamēva hi |
tvāmr̥tē paramātmānaṁ na tatpaśyāmi daivatam || 7 ||
iti śrīsaurapurāṇē prathamō:’dhyāyē manukr̥ta śrī sūrya stutiḥ |
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.