Manu Krutha Surya Stuti – śrī sūrya stutiḥ (manu kr̥tam)


manuruvāca |
namō namō varēṇyāya varadāyā:’mśumālinē |
jyōtirmaya namastubhyamanantāyājitāya tē || 1 ||

trilōkacakṣuṣē tubhyaṁ triguṇāyāmr̥tāya ca |
namō dharmāya haṁsāya jagajjananahētavē || 2 ||

naranārīśararīrāya namō mīḍhuṣṭamāya tē |
prajñānāyākhilēśāya saptāśvāya trimūrtayē || 3 ||

namō vyāhr̥tirūpāya trilakṣāyā:’:’śugāminē |
haryaśvāya namastubhyaṁ namō haritavāhavē || 4 ||

ēkalakṣavilakṣāya bahulakṣāya daṇḍinē |
ēkasaṁsthadvisaṁsthāya bahusaṁsthāya tē namaḥ || 5 ||

śaktitrayāya śuklāya ravayē paramēṣṭhinē |
tvaṁ śivastvaṁ harirdēva tvaṁ brahmā tvaṁ divaspatiḥ || 6 ||

tvamōṅkārō vaṣaṭkāraḥ svadhā svāhā tvamēva hi |
tvāmr̥tē paramātmānaṁ na tatpaśyāmi daivatam || 7 ||

iti śrīsaurapurāṇē prathamō:’dhyāyē manukr̥ta śrī sūrya stutiḥ |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed