Brahma Krutha Surya Stuti – śrī sūrya stutiḥ (brahma kr̥tam)


brahmōvāca |
ādidēvō:’si dēvānāmaiśvaryācca tvamīśvaraḥ |
ādikartā:’si bhūtānāṁ dēvadēvō divākaraḥ || 1 ||

jīvanaḥ sarvabhūtānāṁ dēvagandharvarakṣasām |
munikinnarasiddhānāṁ tathaivōragapakṣiṇām || 2 ||

tvaṁ brahmā tvaṁ mahādēvastvaṁ viṣṇustvaṁ prajāpatiḥ |
vāyurindraśca sōmaśca vivasvān varuṇastathā || 3 ||

tvaṁ kālaḥ sr̥ṣṭikartā ca hartā bhartā tathā prabhuḥ |
saritaḥ sāgarāḥ śailā vidyudindradhanūṁṣi ca || 4 ||

pralayaḥ prabhavaścaiva vyaktāvyaktaḥ sanātanaḥ |
īśvarātparatō vidyā vidyāyāḥ parataḥ śivaḥ || 5 ||

śivātparatarō dēvastvamēva paramēśvaraḥ |
sarvataḥ pāṇipādāntaḥ sarvatōkṣiśirōmukhaḥ || 6 ||

sahasrāṁśuḥ sahasrāsyaḥ sahasracaraṇēkṣaṇaḥ |
bhūtādirbhūrbhuvaḥ svaśca mahaḥ satyaṁ tapō janaḥ || 7 ||

pradīptaṁ dīpanaṁ divyaṁ sarvalōkaprakāśakam |
durnirīkṣyaṁ surēndrāṇāṁ yadrūpaṁ tasya tē namaḥ || 8 ||

surasiddhagaṇairjuṣṭaṁ bhr̥gvatripulahādibhiḥ |
stutasya paramavyaktaṁ yadrūpaṁ tasya tē namaḥ || 9 ||

vēdyaṁ vēdavidāṁ nityaṁ sarvajñānasamanvitam |
sarvadēvādhidēvasya yadrūpaṁ tasya tē namaḥ || 10 ||

viśvakr̥dviśvabhūtaṁ ca vaiśvānarasurārcitam |
viśvasthitamavēdyaṁ ca yadrūpaṁ tasya tē namaḥ || 11 ||

paraṁ yajñātparaṁ vēdātparaṁ lōkātparaṁ divaḥ |
paramātmētyabhikhyātaṁ yadrūpaṁ tasya tē namaḥ || 12 ||

avijñēyamanālakṣyamadhyānagatamavyayam |
anādinidhanaṁ caiva yadrūpaṁ tasya tē namaḥ || 13 ||

namō namaḥ kāraṇakāraṇāya
namō namaḥ pāpavimōcanāya |
namō namastē:’ditivanditāya
namō namō rōgavināśanāya || 14 ||

namō namaḥ sarvavarapradāya
namō namaḥ sarvasukhapradāya |
namō namaḥ sarvadhanapradāya
namō namaḥ sarvamatipradāya || 15 ||

iti śrībrahmapurāṇē ēkatriṁśō:’dhyāyē brahmakr̥ta śrī sūrya stutiḥ |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed