Sri Apaduddharaka Hanuman Stotram – śrī āpaduddhāraka hanumat stōtram


ōṁ asya śrī āpaduddhāraka hanumat stōtra mahāmantra kavacasya, vibhīṣaṇa r̥ṣiḥ, hanumān dēvatā, sarvāpaduddhāraka śrīhanumatprasādēna mama sarvāpannivr̥ttyarthē, sarvakāryānukūlya siddhyarthē japē viniyōgaḥ |

dhyānam |
vāmē karē vairibhidaṁ vahantaṁ
śailaṁ parē śr̥ṅkhalahāriṭaṅkam |
dadhānamacchacchaviyajñasūtraṁ
bhajē jvalatkuṇḍalamāñjanēyam || 1 ||

saṁvītakaupīna mudañcitāṅguliṁ
samujjvalanmauñjimathōpavītinam |
sakuṇḍalaṁ lambiśikhāsamāvr̥taṁ
tamāñjanēyaṁ śaraṇaṁ prapadyē || 2 ||

āpannākhilalōkārtihāriṇē śrīhanūmatē |
akasmādāgatōtpāta nāśanāya namō namaḥ || 3 ||

sītāviyuktaśrīrāmaśōkaduḥkhabhayāpaha |
tāpatritayasaṁhārin āñjanēya namō:’stu tē || 4 ||

ādhivyādhi mahāmārī grahapīḍāpahāriṇē |
prāṇāpahartrēdaityānāṁ rāmaprāṇātmanē namaḥ || 5 ||

saṁsārasāgarāvarta kartavyabhrāntacētasām |
śaraṇāgatamartyānāṁ śaraṇyāya namō:’stu tē || 6 ||

vajradēhāya kālāgnirudrāyā:’mitatējasē |
brahmāstrastaṁbhanāyāsmai namaḥ śrīrudramūrtayē || 7 ||

rāmēṣṭaṁ karuṇāpūrṇaṁ hanūmantaṁ bhayāpaham |
śatrunāśakaraṁ bhīmaṁ sarvābhīṣṭapradāyakam || 8 ||

kārāgr̥hē prayāṇē vā saṅgrāmē śatrusaṅkaṭē |
jalē sthalē tathā:’:’kāśē vāhanēṣu catuṣpathē || 9 ||

gajasiṁha mahāvyāghra cōra bhīṣaṇa kānanē |
yē smaranti hanūmantaṁ tēṣāṁ nāsti vipat kvacit || 10 ||

sarvavānaramukhyānāṁ prāṇabhūtātmanē namaḥ |
śaraṇyāya varēṇyāya vāyuputrāya tē namaḥ || 11 ||

pradōṣē vā prabhātē vā yē smarantyañjanāsutam |
arthasiddhiṁ jayaṁ kīrtiṁ prāpnuvanti na saṁśayaḥ || 12 ||

japtvā stōtramidaṁ mantraṁ prativāraṁ paṭhēnnaraḥ |
rājasthānē sabhāsthānē prāptē vādē labhējjayam || 13 ||

vibhīṣaṇakr̥taṁ stōtram yaḥ paṭhēt prayatō naraḥ |
sarvāpadbhyō vimucyēta nā:’tra kāryā vicāraṇā || 14 ||

mantraḥ |
markaṭēśa mahōtsāha sarvaśōkanivāraka |
śatrūn saṁhara māṁ rakṣa śriyaṁ dāpaya bhō harē || 15

iti vibhīṣaṇakr̥taṁ sarvāpaduddhāraka śrīhanumat stōtram |


See more śrī hanumān stōtrāṇi  for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed