Sri Lakshmi Hrudaya Stotram – śrī lakṣmī hr̥daya stōtram
Language : తెలుగు : ಕನ್ನಡ : தமிழ் : देवनागरी : English (IAST)
asya śrī mahālakṣmīhr̥dayastōtra mahāmantrasya bhārgava r̥ṣiḥ, anuṣṭupādi nānāchandāṁsi, ādyādi śrīmahālakṣmīrdēvatā, śrīṁ bījaṁ, hrīṁ śaktiḥ, aiṁ kīlakam, śrīmahālakṣmī prasādasiddhyarthē japē viniyōgaḥ ||
athanyāsaḥ |
ōṁ bhārgavar̥ṣayē namaḥ śirasi |
anuṣṭupādinānāchandōbhyō namaḥ mukhē |
ādyādiśrīmahālakṣmī dēvatāyai namaḥ hr̥dayē |
śrīṁ bījāya namaḥ guhyē |
hrīṁ śaktayē namaḥ pādayōḥ |
aiṁ kīlakāya namaḥ sarvāṅgē |
karanyāsaḥ |
ōṁ śrīṁ aṅguṣṭābhyāṁ namaḥ |
ōṁ hrīṁ tarjanībhyāṁ namaḥ |
ōṁ aiṁ madhyamābhyāṁ namaḥ |
ōṁ śrīṁ anāmikābhyāṁ namaḥ |
ōṁ hrīṁ kaniṣṭikābhyāṁ namaḥ |
ōṁ aiṁ karatala karapr̥ṣṭābhyāṁ namaḥ |
aṅganyāsaḥ |
ōṁ śrīṁ hr̥dayāya namaḥ |
ōṁ hrīṁ śirasē svāhā |
ōṁ aiṁ śikhāyai vaṣaṭ |
ōṁ śrīṁ kavacāya hum |
ōṁ hrīṁ nētratrayāya vauṣaṭ |
ōṁ aiṁ astrāya phaṭ |
bhūrbhuvassuvarōmiti digbandhaḥ |
atha dhyānam |
hastadvayēna kamalē dhārayantīṁ svalīlayā |
hāranūpurasamyuktāṁ lakṣmīṁ dēvīṁ vicintayē ||
kauśēyapītavasanāmaravindanētrāṁ
padmadvayābhayavarōdyatapadmahastām |
udyacchatārkasadr̥śīṁ paramāṅkasaṁsthāṁ
dhyāyēdvidhīśanatapādayugāṁ janitrīm ||
pītavastrāṁ suvarṇāṅgīṁ padmahastadvāyānvitām |
lakṣmīṁ dhyātvēti mantrēṇa sa bhavētpr̥thivīpatiḥ ||
mātuluṅgaṁ gadāṁ khēṭaṁ pāṇau pātraṁ ca bibhratī |
nāgaṁ liṅgaṁ ca yōniṁ ca bibhratīṁ caiva mūrdhani ||
[ iti dhyātvā mānasōpacāraiḥ sampūjya |
śaṅkhacakragadāhastē śubhravarṇē suvāsinī |
mama dēhi varaṁ lakṣmīḥ sarvasiddhipradāyinī |
iti samprārthya ōṁ śrīṁ hrīṁ aiṁ mahālakṣmyai kamaladhāriṇyai siṁhavāhinyai svāhā iti mantraṁ japtvā punaḥ pūrvavaddhr̥dayādi ṣaḍaṅganyāsaṁ kr̥tvā stōtram paṭhēt | ]
stōtram |
vandē lakṣmīṁ paramaśivamayīṁ śuddhajāmbūnadābhāṁ
tējōrūpāṁ kanakavasanāṁ sarvabhūṣōjjvalāṅgīm |
bījāpūraṁ kanakakalaśaṁ hēmapadmaṁ dadhānā-
-mādyāṁ śaktiṁ sakalajananīṁ viṣṇuvāmāṅkasaṁsthām || 1 ||
śrīmatsaubhāgyajananīṁ staumi lakṣmīṁ sanātanīm |
sarvakāmaphalāvāptisādhanaikasukhāvahām || 2 ||
smarāmi nityaṁ dēvēśi tvayā prēritamānasaḥ |
tvadājñāṁ śirasā dhr̥tvā bhajāmi paramēśvarīm || 3 ||
samastasampatsukhadāṁ mahāśriyaṁ
samastasaubhāgyakarīṁ mahāśriyam |
samastakalyāṇakarīṁ mahāśriyaṁ
bhajāmyahaṁ jñānakarīṁ mahāśriyam || 4 ||
vijñānasampatsukhadāṁ sanātanīṁ
vicitravāgbhūtikarīṁ manōharām |
anantasaṁmōdasukhapradāyinīṁ
namāmyahaṁ bhūtikarīṁ haripriyām || 5 ||
samastabhūtāntarasaṁsthitā tvaṁ
samastabhōktrīśvari viśvarūpē |
tannāsti yattvadvyatiriktavastu
tvatpādapadmaṁ praṇamāmyahaṁ śrīḥ || 6 ||
dāridrya duḥkhaughatamōpahantri
tvatpādapadmaṁ mayi sannidhatsva |
dīnārtivicchēdanahētubhūtaiḥ
kr̥pākaṭākṣairabhiṣiñca māṁ śrīḥ || 7 ||
amba prasīda karuṇāsudhayārdradr̥ṣṭyā
māṁ tvatkr̥pādraviṇagēhamimaṁ kuruṣva |
ālōkaya praṇatahr̥dgataśōkahantri
tvatpādapadmayugalaṁ praṇamāmyahaṁ śrīḥ || 8 ||
śāntyai namō:’stu śaraṇāgatarakṣaṇāyai
kāntyai namō:’stu kamanīyaguṇāśrayāyai |
kṣāntyai namō:’stu duritakṣayakāraṇāyai
dhātryai namō:’stu dhanadhānyasamr̥ddhidāyai || 9 ||
śaktyai namō:’stu śaśiśēkharasaṁstutāyai
ratyai namō:’stu rajanīkarasōdarāyai |
bhaktyai namō:’stu bhavasāgaratārikāyai
matyai namō:’stu madhusūdanavallabhāyai || 10 ||
lakṣmyai namō:’stu śubhalakṣaṇalakṣitāyai
siddhyai namō:’stu śivasiddhisupūjitāyai |
dhr̥tyai namō:’stvamitadurgatibhañjanāyai
gatyai namō:’stu varasadgatidāyikāyai || 11 ||
dēvyai namō:’stu divi dēvagaṇārcitāyai
bhūtyai namō:’stu bhuvanārtivināśanāyai |
dhātryai namō:’stu dharaṇīdharavallabhāyai
puṣṭyai namō:’stu puruṣōttamavallabhāyai || 12 ||
sutīvradāridryaviduḥkhahantryai
namō:’stu tē sarvabhayāpahantryai |
śrīviṣṇuvakṣaḥsthalasaṁsthitāyai
namō namaḥ sarvavibhūtidāyai || 13 ||
jayatu jayatu lakṣmīrlakṣaṇālaṅkr̥tāṅgī
jayatu jayatu padmā padmasadmābhivandyā |
jayatu jayatu vidyā viṣṇuvāmāṅkasaṁsthā
jayatu jayatu samyaksarvasampatkarī śrīḥ || 14 ||
jayatu jayatu dēvī dēvasaṅghābhipūjyā
jayatu jayatu bhadrā bhārgavī bhāgyarūpā |
jayatu jayatu nityā nirmalajñānavēdyā
jayatu jayatu satyā sarvabhūtāntarasthā || 15 ||
jayatu jayatu ramyā ratnagarbhāntarasthā
jayatu jayatu śuddhā śuddhajāmbūnadābhā |
jayatu jayatu kāntā kāntimadbhāsitāṅgī
jayatu jayatu śāntā śīghramāgaccha saumyē || 16 ||
yasyāḥ kalāyāḥ kamalōdbhavādyā
rudrāśca śakra pramukhāśca dēvāḥ |
jīvanti sarvē:’pi saśaktayastē
prabhutvamāptāḥ paramāyuṣastē || 17 ||
lilēkha niṭilē vidhirmama lipiṁ visr̥jyāntaraṁ
tvayā vilikhitavyamētaditi tatphalaprāptayē |
tadantaraphalēsphuṭaṁ kamalavāsini śrīrimāṁ
samarpaya svamudrikāṁ sakalabhāgyasaṁ-sūcikām || 18 ||
kalayā tē yathā dēvi jīvanti sacarācarāḥ |
tathā sampatkarē lakṣmīḥ sarvadā samprasīda mē || 19 ||
yathā viṣṇurdhruvē nityaṁ svakalāṁ saṁnyavēśayat |
tathaiva svakalāṁ lakṣmī mayi samyaksamarpaya || 20 ||
sarvasaukhyapradē dēvi bhaktānāmabhayapradē |
acalāṁ kuru yatnēna kalāṁ mayi nivēśitām || 21 ||
mudāstāṁ matphālē paramapadalakṣmīḥ sphuṭakalā
sadā vaikuṇṭhaśrīrnivasatu kalā mē nayanayōḥ |
vasētsatyē lōkē mama vacasi lakṣmīrvarakalā
śriyaḥ śvētadvīpē nivasatu kalā mē:’stu karayōḥ || 22 ||
tāvannityaṁ mamāṅgēṣu kṣīrābdhau śrīkalā vasēt |
sūryācandramasau yāvadyāvallakṣmīpatiḥ śriyā || 23 ||
sarvamaṅgalasampūrṇā sarvaiśvaryasamanvitā |
ādyādi śrīrmahālakṣmī tvatkalā mayi tiṣṭhatu || 24 ||
ajñānatimiraṁ hantuṁ śuddhajñānaprakāśikā |
sarvaiśvaryapradā mē:’stu tvatkalā mayi saṁsthitā || 25 ||
alakṣmīṁ haratu kṣipraṁ tamaḥ sūryaprabhā yathā |
vitanōtu mama śrēyastvatkalā mayi saṁsthitā || 26 ||
aiśvaryamaṅgalōtpattiḥ tvatkalāyāṁ nidhīyatē |
mayi tasmātkr̥tārthō:’smi pātramasmi sthitēstava || 27 ||
bhavadāvēśabhāgyārhō bhāgyavānasmi bhārgavi |
tvatprasādātpavitrō:’haṁ lōkamātarnamō:’stu tē || 28 ||
punāsi māṁ tvatkalayaiva yasmā-
-dataḥ samāgaccha mamāgratastvam |
paraṁ padaṁ śrīrbhava suprasannā
mayyacyutēna praviśādilakṣmīḥ || 29 ||
śrīvaikuṇṭhasthitē lakṣmīḥ samāgaccha mamāgrataḥ |
nārāyaṇēna saha māṁ kr̥pādr̥ṣṭyā:’valōkaya || 30 ||
satyalōkasthitē lakṣmīstvaṁ mamāgaccha sannidhim |
vāsudēvēna sahitā prasīda varadā bhava || 31 ||
śvētadvīpasthitē lakṣmīḥ śīghramāgaccha suvratē |
viṣṇunā sahitē dēvi jaganmātaḥ prasīda mē || 32 ||
kṣīrāmbudhisthitē lakṣmīḥ samāgaccha samādhavē |
tvatkr̥pādr̥ṣṭisudhayā satataṁ māṁ vilōkaya || 33 ||
ratnagarbhasthitē lakṣmīḥ paripūrṇahiraṇmayi |
samāgaccha samāgaccha sthitvā:’śu puratō mama || 34 ||
sthirā bhava mahālakṣmīḥ niścalā bhava nirmalē |
prasannē kamalē dēvi prasannahr̥dayā bhava || 35 ||
śrīdharē śrīmahābhūtē tvadantaḥsthaṁ mahānidhim |
śīghramuddhr̥tya purataḥ pradarśaya samarpaya || 36 ||
vasundharē śrīvasudhē vasudōgdhri kr̥pāmayi |
tvatkukṣigatasarvasvaṁ śīghraṁ mē sampradarśaya || 37 ||
viṣṇupriyē ratnagarbhē samastaphaladē śivē |
tvadgarbhagatahēmādīn sampradarśaya darśaya || 38 ||
rasātalagatē lakṣmīḥ śīghramāgaccha mē puraḥ |
na jānē paramaṁ rūpaṁ mātarmē sampradarśaya || 39 ||
āvirbhava manōvēgācchīghramāgaccha mē puraḥ |
mā vatsa bhairihētyuktvā kāmaṁ gauriva rakṣa mām || 40 ||
dēvi śīghraṁ samāgaccha dharaṇīgarbhasaṁsthitē |
mātastvadbhr̥tyabhr̥tyō:’haṁ mr̥gayē tvāṁ kutūhalāt || 41 ||
uttiṣṭha jāgr̥hi tvaṁ mē samuttiṣṭha sujāgr̥hi |
akṣayān hēmakalaśān suvarṇēna supūritān || 42 ||
nikṣēpānmē samākr̥ṣya samuddhr̥tya mamāgrataḥ |
samunnatānanā bhūtvā samādhēhi dharāntarāt || 43 ||
matsannidhiṁ samāgaccha madāhitakr̥pārasāt |
prasīda śrēyasāṁ dōgdhri lakṣmīrmē nayanāgrataḥ || 44 ||
atrōpaviśa lakṣmīstvaṁ sthirā bhava hiraṇmayi |
susthirā bhava samprītyā prasīda varadā bhava || 45 ||
ānītāṁstu tathā dēvi nidhīnmē sampradarśaya |
adya kṣaṇēna sahasā dattvā saṁrakṣa māṁ sadā || 46 ||
mayi tiṣṭha tathā nityaṁ yathēndrādiṣu tiṣṭhasi |
abhayaṁ kuru mē dēvi mahālakṣmīrnamō:’stu tē || 47 ||
samāgaccha mahālakṣmīḥ śuddhajāmbūnadaprabhē |
prasīda purataḥ sthitvā praṇataṁ māṁ vilōkaya || 48 ||
lakṣmīrbhuvaṁ gatā bhāsi yatra yatra hiraṇmayi |
tatra tatra sthitā tvaṁ mē tava rūpaṁ pradarśaya || 49 ||
krīḍantī bahudhā bhūmau paripūrṇakr̥pāmayi |
mama mūrdhani tē hastamavilambitamarpaya || 50 ||
phaladbhāgyōdayē lakṣmīḥ samastapuravāsinī |
prasīda mē mahālakṣmīḥ paripūrṇamanōrathē || 51 ||
ayōdhyādiṣu sarvēṣu nagarēṣu samāsthitē |
vaibhavairvividhairyuktaiḥ samāgaccha mudānvitē || 52 ||
samāgaccha samāgaccha mamāgrē bhava susthirā |
karuṇārasaniṣyandanētradvaya vilāsinī || 53 || [niṣpanna]
saṁ-vidhatsva mahālakṣmīstvatpāṇiṁ mama mastakē |
karuṇāsudhayā māṁ tvamabhiṣiñcya sthiraṁ kuru || 54 ||
sarvarājagr̥hēlakṣmīḥ samāgaccha balānvitē |
sthitvā:’śu puratō mē:’dya prasādēnābhayaṁ kuru || 55 ||
sādaraṁ mastakē hastaṁ mama tvaṁ kr̥payā:’rpaya |
sarvarājagr̥hē lakṣmīstvatkalā mayi tiṣṭhatu || 56 ||
ādyādi śrīrmahālakṣmīrviṣṇuvāmāṅkasaṁsthitē |
pratyakṣaṁ kuru mē rūpaṁ rakṣa māṁ śaraṇāgatam || 57 ||
prasīda mē mahālakṣmīḥ suprasīda mahāśivē |
acalā bhava samprītyā susthirā bhava madgr̥hē || 58 ||
yāvattiṣṭhanti vēdāśca yāvaccandradivākarau |
yāvadviṣṇuśca yāvattvaṁ tāvatkuru kr̥pāṁ mayi || 59 ||
cāndrīkalā yathā śuklē vardhatē sā dinē dinē |
tathā dayā tē mayyēva vardhatāmabhivardhatām || 60 ||
yathā vaikuṇṭhanagarē yathā vai kṣīrasāgarē |
tathā madbhavanē tiṣṭha sthiraṁ śrīviṣṇunā saha || 61 ||
yōgināṁ hr̥dayē nityaṁ yathā tiṣṭhasi viṣṇunā |
tathā madbhavanē tiṣṭha sthiraṁ śrīviṣṇunā saha || 62 ||
nārāyaṇasya hr̥dayē bhavatī yathāstē
nārāyaṇō:’pi tava hr̥tkamalē yathāstē |
nārāyaṇastvamapi nityamubhau tathaiva
tau tiṣṭhatāṁ hr̥di mamāpi dayānvitau śrīḥ || 63 ||
vijñānavr̥ddhiṁ hr̥dayē kuru śrīḥ
saubhāgyavr̥ddhiṁ kuru mē gr̥hē śrīḥ |
dayāsuvr̥ddhiṁ kurutāṁ mayi śrīḥ
suvarṇavr̥ddhiṁ kuru mē gr̥hē śrīḥ || 64 ||
na māṁ tyajēthāḥ śritakalpavalli
sadbhakticintāmaṇikāmadhēnō |
viśvasya mātarbhava suprasannā
gr̥hē kalatrēṣu ca putravargē || 65 ||
ādyādimāyē tvamajāṇḍabījaṁ
tvamēva sākāranirākr̥tistvam |
tvayā dhr̥tāścābjabhavāṇḍasaṅghā-
-ścitraṁ caritraṁ tava dēvi viṣṇōḥ || 66 ||
brahmarudrādayō dēvā vēdāścāpi na śaknuyuḥ |
mahimānaṁ tava stōtuṁ mandō:’haṁ śaknuyāṁ katham || 67 ||
amba tvadvatsavākyāni sūktāsūktāni yāni ca |
tāni svīkuru sarvajñē dayālutvēna sādaram || 68 ||
bhavatiṁ śaraṇaṁ gatvā kr̥tārthāḥ syuḥ purātanāḥ |
iti sañcintya manasā tvāmahaṁ śaraṇaṁ vrajē || 69 ||
anantā nityasukhinastvadbhaktāstvatparāyaṇāḥ |
iti vēdapramāṇāddhi dēvi tvāṁ śaraṇaṁ vrajē || 70 ||
tava pratijñā madbhaktā na naśyantītyapi kvacit |
iti sañcintya sañcintya prāṇānsandhārayāmyaham || 71 ||
tvadadhīnastvahaṁ mātastvatkr̥pā mayi vidyatē |
yāvatsampūrṇakāmaḥ syāṁ tāvaddēhi dayānidhē || 72 ||
kṣaṇamātraṁ na śaknōmi jīvituṁ tvatkr̥pāṁ vinā |
na jīvantīha jalajā jalaṁ tyaktvā jalagrahāḥ || 73 ||
yathā hi putravātsalyājjananī prasnutastanī |
vatsaṁ tvaritamāgatya samprīṇayati vatsalā || 74 ||
yadi syāṁ tava putrō:’haṁ mātā tvaṁ yadi māmakī |
dayāpayōdharastanyasudhābhirabhiṣiñca mām || 75 ||
mr̥gyō na guṇalēśōpi mayi dōṣaikamandirē |
pāṁsūnāṁ vr̥ṣṭibindūnāṁ dōṣāṇāṁ ca na mē matiḥ || 76 ||
pāpināmahamēvāgryō dayālūnāṁ tvamagraṇīḥ |
dayanīyō madanyōsti tava kō:’tra jagattrayē || 77 ||
vidhināhaṁ na sr̥ṣṭaścēnna syāttava dayālutā |
āmayō vā na sr̥ṣṭaścēdauṣadhasya vr̥thōdayaḥ || 78 ||
kr̥pā madagrajā kiṁ tē ahaṁ kiṁ vā tadagrajaḥ |
vicārya dēhi mē vittaṁ tava dēvi dayānidhē || 79 ||
mātā pitā tvaṁ guruḥ sadgatiḥ śrī-
-stvamēva sañjīvanahētubhūtā |
anyaṁ na manyē jagadēkanāthē
tvamēva sarvaṁ mama dēvi satyē || 80 ||
ādyādilakṣmīrbhava suprasannā
viśuddha vijñānasukhaikadōgdhrī |
ajñānahantrī triguṇātiriktā
prajñānanētrī bhava suprasannā || 81 ||
aśēṣavāgjāḍyamalāpahantrī
navaṁ navaṁ spaṣṭa suvākpradāyinī |
mamēha jihvāgra suraṅganartinī [mamaiva]
bhava prasannā vadanē ca mē śrīḥ || 82 ||
samastasampatsu virājamānā
samastatējaścayabhāsamānā |
viṣṇupriyē tvaṁ bhava dīpyamānā
vāgdēvatā mē nayanē prasannā || 83 ||
sarvapradarśē sakalārthadē tvaṁ
prabhāsulāvaṇyadayāpradōgdhrī |
suvarṇadē tvaṁ sumukhī bhava śrī-
-rhiraṇmayī mē nayanē prasannā || 84 ||
sarvārthadā sarvajagatprasūtiḥ
sarvēśvarī sarvabhayāpahantrī |
sarvōnnatā tvaṁ sumukhī bhava śrī-
-rhiraṇmayī mē nayanē prasannā || 85 ||
samastavighnaughavināśakāriṇī
samastabhaktōddharaṇē vicakṣaṇā |
anantasaubhāgyasukhapradāyinī
hiraṇmayī mē nayanē prasannā || 86 ||
dēvi prasīda dayanīyatamāya mahyaṁ
dēvādhināthabhavadēvagaṇābhivandyē |
mātastathaiva bhava sannihitā dr̥śōrmē
patyāsamaṁ mama mukhē bhava suprasannā || 87 ||
mā vatsa bhairabhayadānakarō:’rpitastē
maulau mamēti mayi dīnadayānukampē |
mātaḥ samarpaya mudā karuṇākaṭākṣaṁ
māṅgalyabījamiha naḥ sr̥ja janma mātaḥ || 88 ||
kaṭākṣa iha kāmadhuk tava manastu cintāmaṇiḥ
karaḥ surataruḥ sadā navanidhistvamēvēndirē |
bhavēttava dayārasō mama rasāyanaṁ cānvahaṁ
mukhaṁ tava kalānidhirvividhavāñchitārthapradam || 89 ||
yathā rasasparśanatō:’ya sō:’pi
suvarṇatā syātkamalē tathā tē |
kaṭākṣasaṁsparśanatō janānā-
-mamaṅgalānāmapi maṅgalatvam || 90 ||
dēhīti nāstīti vacaḥ pravēśā-
-dbhītō ramē tvāṁ śaraṇaṁ prapadyē |
ataḥ sadāsminnabhayapradā tvaṁ
sahaivapatyā mayi sannidhēhi || 91 ||
kalpadrumēṇa maṇinā sahitā suramyā
śrīstē kalā mayi rasēna rasāyanēna |
āstāṁ yatō mama ca dr̥kśirapāṇipāda
spr̥ṣṭyāḥ suvarṇavapuṣaḥ sthirajaṅgamāḥ syuḥ || 92 ||
ādyādiviṣṇōḥ sthiradharmapatnī
tvamēva patyā mayi sannidhēhi |
ādyādilakṣmī tvadanugrahēṇa
padē padē mē nidhidarśanaṁ syāt || 93 ||
ādyādilakṣmīhr̥dayaṁ paṭhēdyaḥ
sa rājyalakṣmīmacalāṁ tanōti |
mahādaridrō:’pi bhavēddhanāḍhya-
-stadanvayē śrīḥ sthiratāṁ prayāti || 94 ||
yasya smaraṇamātrēṇa tuṣṭā syādviṣṇuvallabhā |
tasyābhīṣṭaṁ dadatyāśu taṁ pālayati putravat || 95 ||
idaṁ rahasyaṁ hr̥dayaṁ sarvakāmaphalapradam |
japaḥ pañcasahasraṁ tu puraścaraṇamucyatē || 96 ||
trikālamēkakālaṁ vā narō bhaktisamanvitaḥ |
yaḥ paṭhēcchr̥ṇuyādvāpi sa yāti paramāṁ śriyam || 97 ||
mahālakṣmīṁ samuddiśya niśi bhārgavavāsarē |
idaṁ śrīhr̥dayaṁ japtvā pañcavāraṁ dhanī bhavēt || 98 ||
anēna hr̥dayēnānnaṁ garbhiṇyā abhimantritam |
dadāti tatkulē putrō jāyatē śrīpatiḥ svayam || 99 ||
narēṇāpyathavā nāryā lakṣmīhr̥dayamantritē |
jalē pītē ca tadvaṁśē mandabhāgyō na jāyatē || 100 ||
ya āśvinē māsi ca śuklapakṣē
ramōtsavē sannihitē ca bhaktyā |
paṭhēttathaikōttaravāravr̥ddhyā
labhētsa sauvarṇamayīṁ suvr̥ṣṭim || 101 ||
ya ēkabhaktyānvahamēkavarṣaṁ
viśuddhadhīḥ saptativārajāpī |
sa mandabhāgyō:’pi ramākaṭākṣā-
-dbhavētsahasrākṣaśatādhikaśrīḥ || 102 ||
śrīśāṅghribhaktiṁ haridāsadāsyaṁ
prasannamantrārthadr̥ḍhaikaniṣṭhām |
gurōḥ smr̥tiṁ nirmalabōdhabuddhiṁ
pradēhi mātaḥ paramaṁ padaṁ śrīḥ || 103 ||
pr̥thvīpati tvaṁ puruṣōttama tvaṁ
vibhūtivāsaṁ vividhārthasiddhim |
sampūrṇakīrtiṁ bahuvarṣabhōgaṁ
pradēhi mē dēvi punaḥ punastvam || 104 ||
vādārthasiddhiṁ bahulōkavaśyaṁ
vayaḥ sthiratvaṁ lalanāsu bhōgam |
pautrādilabdhiṁ sakalārthasiddhiṁ
pradēhi mē bhārgavi janmajanmani || 105 ||
suvarṇavr̥ddhiṁ kuru mē gr̥hē śrīḥ
sudhānyavr̥ddhiṁ kurū mē gr̥hē śrīḥ |
kalyāṇavr̥ddhiṁ kuru mē gr̥hē śrīḥ
vibhūtivr̥ddhiṁ kuru mē gr̥hē śrīḥ || 106 ||
dhyāyēllakṣmīṁ prahasitamukhīṁ kōṭibālārkabhāsāṁ
vidyudvarṇāmbaravaradharāṁ bhūṣaṇāḍhyāṁ suśōbhām |
bījāpūraṁ sarasijayugaṁ bibhratīṁ svarṇapātraṁ
bhartrāyuktāṁ muhurabhayadāṁ mahyamapyacyutaśrīḥ || 107 ||
guhyātiguhya gōptrī tvaṁ gr̥hāṇāsmatkr̥taṁ japam |
siddhirbhavatu mē dēvi tvatprasādānmayi sthitā || 108 ||
iti śrīatharvaṇarahasyē śrīlakṣmīhr̥dayastōtram sampūrṇam ||
See more śrī lakṣmī stōtrāṇi for chanting.
The eight verse is missing in the slokam:
You may want to add the verse.
“Vishnu Stuthi param Lakshmim swana varna sthuthi priyam
Varadamabhayadhaam devim vandhe thwam kamalekshane”