Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīraghurājapadābjanikētana paṅkajalōcana maṅgalarāśē
caṇḍamahābhujadaṇḍa surārivikhaṇḍanapaṇḍita pāhi dayālō |
pātakinaṁ ca samuddhara māṁ mahatāṁ hi satāmapi mānamudāraṁ
tvāṁ bhajatō mama dēhi dayāghana hē hanuman svapadāmbujadāsyam || 1 ||
saṁsr̥titāpamahānaladagdhatanūruhamarmatanōrativēlaṁ
putradhanasvajanātmagr̥hādiṣu saktamatēratikilbiṣamūrtēḥ |
kēnacidapyamalēna purākr̥tapuṇyasupuñjalavēna vibhō vai
tvāṁ bhajatō mama dēhi dayāghana hē hanuman svapadāmbujadāsyam || 2 ||
saṁsr̥tikūpamanalpamaghōranidāghanidānamajasramaśēṣaṁ
prāpya suduḥkhasahasrabhujaṅgaviṣaikasamākulasarvatanōrmē |
ghōramahākr̥paṇāpadamēva gatasya harē patitasya bhavābdhau
tvāṁ bhajatō mama dēhi dayāghana hē hanuman svapadāmbujadāsyam || 3 ||
saṁsr̥tisindhuviśālakarālamahābalakālajhaṣagrasanārtaṁ
vyagrasamagradhiyaṁ kr̥paṇaṁ ca mahāmadanakrasucakrahr̥tāsum |
kālamahārasanōrminipīḍitamuddhara dīnamananyagatiṁ māṁ
tvāṁ bhajatō mama dēhi dayāghana hē hanuman svapadāmbujadāsyam || 4 ||
saṁsr̥tighōramahāgahanē caratō maṇirañjitapuṇyasumūrtēḥ
manmathabhīkaraghōramahōgramr̥gapravarārditagātrasusandhēḥ |
matsaratāpaviśēṣanipīḍitabāhyamatēśca kathaṁ cidamēyaṁ
tvāṁ bhajatō mama dēhi dayāghana hē hanuman svapadāmbujadāsyam || 5 ||
saṁsr̥tivr̥kṣamanēkaśatāghanidānamanantavikarmasuśākhaṁ
duḥkhaphalaṁ karaṇādipalāśamanaṅgasupuṣpamacintyasumūlam |
taṁ hyadhiruhya harē patitaṁ śaraṇāgatamēva vimōcaya mūḍhaṁ
tvāṁ bhajatō mama dēhi dayāghana hē hanuman svapadāmbujadāsyam || 6 ||
saṁsr̥tipannagavaktrabhayaṅkaradaṁṣṭramahāviṣadagdhaśarīraṁ
prāṇavinirgamabhītisamākulamandamanāthamatīva viṣaṇṇam |
mōhamahākuharē patitaṁ dayayōddhara māmajitēndriyakāmaṁ
tvāṁ bhajatō mama dēhi dayāghana hē hanuman svapadāmbujadāsyam || 7 ||
indriyanāmakacōragaṇairhr̥tatattvavivēkamahādhanarāśiṁ
saṁsr̥tijālanipātitamēva mahābalibhiśca vikhaṇḍitakāyam |
tvatpadapadmamanuttamamāśritamāśu kapīśvara pāhi kr̥pālō
tvāṁ bhajatō mama dēhi dayāghana hē hanuman svapadāmbujadāsyam || 8 ||
brahmamarudgaṇarudramahēndrakirīṭasukōṭilasatpadapīṭhaṁ
dāśarathiṁ japati kṣitimaṇḍala ēṣa nidhāya sadaiva hr̥dabjē |
tasya hanūmata ēva śivaṅkaramaṣṭakamētadaniṣṭaharaṁ vai
yaḥ satataṁ hi paṭhētsa narō labhatē:’cyutarāmapadābjanivāsam || 9 ||
iti śrī madhusūdanāśrama śiṣyā:’cyutaviracitaṁ śrīmaddanumadaṣṭakam |
See more śrī hanumān stōtrāṇi for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.