Sri Hanumadashtakam – śrī hanumadaṣṭakaṁ


śrīraghurājapadābjanikētana paṅkajalōcana maṅgalarāśē
caṇḍamahābhujadaṇḍa surārivikhaṇḍanapaṇḍita pāhi dayālō |
pātakinaṁ ca samuddhara māṁ mahatāṁ hi satāmapi mānamudāraṁ
tvāṁ bhajatō mama dēhi dayāghana hē hanuman svapadāmbujadāsyam || 1 ||

saṁsr̥titāpamahānaladagdhatanūruhamarmatanōrativēlaṁ
putradhanasvajanātmagr̥hādiṣu saktamatēratikilbiṣamūrtēḥ |
kēnacidapyamalēna purākr̥tapuṇyasupuñjalavēna vibhō vai
tvāṁ bhajatō mama dēhi dayāghana hē hanuman svapadāmbujadāsyam || 2 ||

saṁsr̥tikūpamanalpamaghōranidāghanidānamajasramaśēṣaṁ
prāpya suduḥkhasahasrabhujaṅgaviṣaikasamākulasarvatanōrmē |
ghōramahākr̥paṇāpadamēva gatasya harē patitasya bhavābdhau
tvāṁ bhajatō mama dēhi dayāghana hē hanuman svapadāmbujadāsyam || 3 ||

saṁsr̥tisindhuviśālakarālamahābalakālajhaṣagrasanārtaṁ
vyagrasamagradhiyaṁ kr̥paṇaṁ ca mahāmadanakrasucakrahr̥tāsum |
kālamahārasanōrminipīḍitamuddhara dīnamananyagatiṁ māṁ
tvāṁ bhajatō mama dēhi dayāghana hē hanuman svapadāmbujadāsyam || 4 ||

saṁsr̥tighōramahāgahanē caratō maṇirañjitapuṇyasumūrtēḥ
manmathabhīkaraghōramahōgramr̥gapravarārditagātrasusandhēḥ |
matsaratāpaviśēṣanipīḍitabāhyamatēśca kathaṁ cidamēyaṁ
tvāṁ bhajatō mama dēhi dayāghana hē hanuman svapadāmbujadāsyam || 5 ||

saṁsr̥tivr̥kṣamanēkaśatāghanidānamanantavikarmasuśākhaṁ
duḥkhaphalaṁ karaṇādipalāśamanaṅgasupuṣpamacintyasumūlam |
taṁ hyadhiruhya harē patitaṁ śaraṇāgatamēva vimōcaya mūḍhaṁ
tvāṁ bhajatō mama dēhi dayāghana hē hanuman svapadāmbujadāsyam || 6 ||

saṁsr̥tipannagavaktrabhayaṅkaradaṁṣṭramahāviṣadagdhaśarīraṁ
prāṇavinirgamabhītisamākulamandamanāthamatīva viṣaṇṇam |
mōhamahākuharē patitaṁ dayayōddhara māmajitēndriyakāmaṁ
tvāṁ bhajatō mama dēhi dayāghana hē hanuman svapadāmbujadāsyam || 7 ||

indriyanāmakacōragaṇairhr̥tatattvavivēkamahādhanarāśiṁ
saṁsr̥tijālanipātitamēva mahābalibhiśca vikhaṇḍitakāyam |
tvatpadapadmamanuttamamāśritamāśu kapīśvara pāhi kr̥pālō
tvāṁ bhajatō mama dēhi dayāghana hē hanuman svapadāmbujadāsyam || 8 ||

brahmamarudgaṇarudramahēndrakirīṭasukōṭilasatpadapīṭhaṁ
dāśarathiṁ japati kṣitimaṇḍala ēṣa nidhāya sadaiva hr̥dabjē |
tasya hanūmata ēva śivaṅkaramaṣṭakamētadaniṣṭaharaṁ vai
yaḥ satataṁ hi paṭhētsa narō labhatē:’cyutarāmapadābjanivāsam || 9 ||

iti śrī madhusūdanāśrama śiṣyā:’cyutaviracitaṁ śrīmaddanumadaṣṭakam |


See more śrī hanumān stōtrāṇi  for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed