Sri Bhadra Lakshmi Stavam – śrī bhadralakṣmī stavam


śrīdēvī prathamaṁ nāma dvitīyamamr̥tōdbhavā |
tr̥tīyaṁ kamalā prōktā caturthaṁ lōkasundarī || 1 ||

pañcamaṁ viṣṇupatnī ca ṣaṣṭhaṁ syāt vaiṣṇavī tathā |
saptamaṁ tu varārōhā aṣṭamaṁ harivallabhā || 2 ||

navamaṁ śārṅgiṇī prōktā daśamaṁ dēvadēvikā |
ēkādaśaṁ tu lakṣmīḥ syāt dvādaśaṁ śrīharipriyā || 3 ||

śrīḥ padmā kamalā mukundamahiṣī lakṣmīstrilōkēśvarī |
mā kṣīrābdhisutā viriñcijananī vidyā sarōjāsanā || 4 ||

sarvābhīṣṭaphalapradēti satataṁ nāmāni yē dvādaśā |
prātaḥ śuddhatarāḥ paṭhanti satataṁ sarvān labhantē śubhān || 5 ||

bhadralakṣmī stavaṁ nityaṁ puṇyamētacchubhāvaham |
kālē snātvāpi kāvēryāṁ japa śrīvr̥kṣasannidhau || 6 ||

iti śrī bhadralakṣmī stavam ||


See more śrī lakṣmī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed