Sri Vamana Stotram – śrī vāmana stōtram


( Also see – śrī vāmana stōtram – 3 (vāmanapurāṇē) >>)

aditiruvāca |
yajñēśa yajñapuruṣācyuta tīrthapāda
tīrthaśravaśśravaṇa maṅgalanāmadhēya |
āpannalōkavr̥jinōpaśamōdā:’:’dya śaṁ naḥ
kr̥dhīśa bhagavannasi dīnanāthaḥ || 1 ||

viśvāya viśvabhavanasthiti samyamāya
svairaṁ gr̥hītapuruśaktiguṇāya bhūmnē |
svasthāya śaśvadupabr̥ṁhitavūrṇabōdha-
vyāpāditātmatamasē harayē namastē || 2 ||

āyuḥ paraṁ vapurabhīṣṭamatulyalakṣmī-
rdyaubhūrasāssakalayōgaguṇāstrivargaḥ |
jñānaṁ ca kēvalamananta bhavanti tuṣṭā-
ttvattō nr̥ṇāṁ kimu sapatnajayādirāśīḥ || 3 ||

iti śrīmadbhāgavatē śrīvāmana stōtraṁ |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed