Sri Vamana Stotram 1 – śrī vāmana stōtram 1


( Also see – śrī vāmana stōtram – 3 (vāmanapurāṇē) >>)

aditiruvāca |
yajñēśa yajñapuruṣācyuta tīrthapāda
tīrthaśravaśśravaṇa maṅgalanāmadhēya |
āpannalōkavr̥jinōpaśamōdā:’:’dya śaṁ naḥ
kr̥dhīśa bhagavannasi dīnanāthaḥ || 1 ||

viśvāya viśvabhavanasthiti samyamāya
svairaṁ gr̥hītapuruśaktiguṇāya bhūmnē |
svasthāya śaśvadupabr̥ṁhitavūrṇabōdha-
vyāpāditātmatamasē harayē namastē || 2 ||

āyuḥ paraṁ vapurabhīṣṭamatulyalakṣmī-
rdyaubhūrasāssakalayōgaguṇāstrivargaḥ |
jñānaṁ ca kēvalamananta bhavanti tuṣṭā-
ttvattō nr̥ṇāṁ kimu sapatnajayādirāśīḥ || 3 ||

iti śrīmadbhāgavatē śrīvāmana stōtraṁ |


See more śrī viṣṇu stōtrāṇi for chanting.
See more daśāvatāra stōtrāṇi for chanting.


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed