Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
( Also see – śrī vāmana stōtram – 3 (vāmanapurāṇē) >>)
aditiruvāca |
yajñēśa yajñapuruṣācyuta tīrthapāda
tīrthaśravaśśravaṇa maṅgalanāmadhēya |
āpannalōkavr̥jinōpaśamōdā:’:’dya śaṁ naḥ
kr̥dhīśa bhagavannasi dīnanāthaḥ || 1 ||
viśvāya viśvabhavanasthiti samyamāya
svairaṁ gr̥hītapuruśaktiguṇāya bhūmnē |
svasthāya śaśvadupabr̥ṁhitavūrṇabōdha-
vyāpāditātmatamasē harayē namastē || 2 ||
āyuḥ paraṁ vapurabhīṣṭamatulyalakṣmī-
rdyaubhūrasāssakalayōgaguṇāstrivargaḥ |
jñānaṁ ca kēvalamananta bhavanti tuṣṭā-
ttvattō nr̥ṇāṁ kimu sapatnajayādirāśīḥ || 3 ||
iti śrīmadbhāgavatē śrīvāmana stōtraṁ |
See more śrī viṣṇu stōtrāṇi for chanting.
See more daśāvatāra stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.