Sri Vamana Stotram – श्री वामन स्तोत्रम्


अदितिरुवाच ।

यज्ञेश यज्ञपुरुषाच्युत तीर्थपाद
तीर्थश्रवश्श्रवण मङ्गलनामधेय ।
आपन्नलोकवृजिनोपशमोदाऽऽद्य शं नः
कृधीश भगवन्नसि दीननाथः ॥ १ ॥

विश्वाय विश्वभवनस्थिति सम्यमाय
स्वैरं गृहीतपुरुशक्तिगुणाय भूम्ने ।
स्वस्थाय शश्वदुपबृंहितवूर्णबोध-
व्यापादितात्मतमसे हरये नमस्ते ॥ २ ॥

आयुः परं वपुरभीष्टमतुल्यलक्ष्मी-
र्द्यौभूरसास्सकलयोगगुणास्त्रिवर्गः ।
ज्ञानं च केवलमनन्त भवन्ति तुष्टा-
त्त्वत्तो नृणां किमु सपत्नजयादिराशीः ॥ ३ ॥

इति श्रीमद्भागवते श्रीवामन स्तोत्रं ।


इतर  श्री विष्णु स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed