Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
aditiruvāca |
namastē dēvadēvēśa sarvavyāpiñjanārdana |
sattvādiguṇabhēdēna lōkavẏāpārakāraṇē || 1 ||
namastē bahurūpāya arūpāya namō namaḥ |
sarvaikādbhutarūpāya nirguṇāya guṇātmanē || 2 ||
namastē lōkanāthāya paramajñānarūpiṇē |
sadbhaktajanavātsalyaśīlinē maṅgalātmanē || 3 ||
yasyāvatārarūpāṇi hyarcayanti munīśvarāḥ |
tamādipuruṣaṁ dēvaṁ namāmīṣṭārthasiddhayē || 4 ||
yaṁ na jānanti śrutayō yaṁ na jāyanti sūrayaḥ |
taṁ namāmi jagaddhētuṁ māyinaṁ tamamāyinam || 5 ||
yasẏāvalōkanaṁ citraṁ māyōpadravavāraṇaṁ |
jagadrūpaṁ jagatpālaṁ taṁ vandē padmajādhavam || 6 ||
yō dēvastyaktasaṅgānāṁ śāntānāṁ karuṇārṇavaḥ |
karōti hyātmanā saṅgaṁ taṁ vandē saṅgavarjitam || 7 ||
yatpādābjajalaklinnasēvārañjitamastakāḥ |
avāpuḥ paramāṁ siddhiṁ taṁ vandē sarvavanditam || 8 ||
yajñēśvaraṁ yajñabhujaṁ yajñakarmasuniṣṭhitaṁ |
namāmi yajñaphaladaṁ yajñakarmaprabhōdakam || 9 ||
ajāmilō:’pi pāpātmā yannāmōccāraṇādanu |
prāptavānparamaṁ dhāma taṁ vandē lōkasākṣiṇam || 10 ||
brahmādyā api yē dēvā yanmāyāpāśayantritāḥ |
na jānanti paraṁ bhāvaṁ taṁ vandē sarvanāyakam || 11 ||
hr̥tpadmanilayō:’jñānāṁ dūrastha iva bhāti yaḥ |
pramāṇātītasadbhāvaṁ taṁ vandē jñānasākṣiṇam || 12 ||
yanmukhādbrāhmaṇō jātō bāhubhẏaḥ kṣatriyō:’jani |
tathaiva ūrutō vaiśyāḥ padbhyāṁ śūdrō ajāyata || 13 ||
manasaścandramā jātō jātaḥ sūryaśca cakṣuṣaḥ |
mukhādindraścā:’gniśca prāṇādvāyurajāyata || 14 ||
tvamindraḥ pavanaḥ sōmastvamīśānastvamantakaḥ |
tvamagnirnirr̥tiścaiva varuṇastvaṁ divākaraḥ || 15 ||
dēvāśca sthāvarāścaiva piśācāścaiva rākṣasāḥ |
girayaḥ siddhagandharvā nadyō bhūmiśca sāgarāḥ || 16 ||
tvamēva jagatāmīśō yannāmāsti parātparaḥ |
tvadrūpamakhilaṁ tasmātputrānmē pāhi śrīharē || 17 ||
iti stutvā dēvadhātrī dēvaṁ natvā punaḥ punaḥ |
uvāca prāñjalirbhūtvā harṣāśrukṣālitastanī || 18 ||
anugrāhyāsmi dēvēśa harē sarvādikāraṇa |
akaṇṭakaśriyaṁ dēhi matsutānāṁ divaukasām || 19 ||
antaryāmin jagadrūpa sarvabhūta parēśvara |
tavājñātaṁ kimastīha kiṁ māṁ mōhayasi prabhō || 20 ||
tathāpi tava vakṣyāmi yanmē manasi vartatē |
vr̥thāputrāsmi dēvēśa rakṣōbhiḥ paripīḍitā || 21 ||
ētanna hantumicchāmi matsutā ditijā yataḥ |
tānahatvā śriyaṁ dēhi matsutānāmuvāca sā || 22 ||
ityuktō dēvadēvastu punaḥ prītimupāgataḥ |
uvāca harṣayansādhvīṁ kr̥payā:’bhi pariplutaḥ || 23 ||
śrī bhagavānuvāca |
prītō:’smi dēvi bhadraṁ tē bhaviṣyāmi sutastava |
yataḥ sapatnītanayēṣvapi vātsalyaśālinī || 24 ||
tvayā ca mē kr̥taṁ stōtraṁ paṭhanti bhuvi mānavāḥ |
tēṣāṁ putrō dhanaṁ sampanna hīyantē kadācana || 25 ||
antē matpadamāpnōti yadviṣṇōḥ paramaṁ śubhaṁ |
iti śrīpadmapurāṇē śrī vāmana stōtraṁ |
See more śrī viṣṇu stōtrāṇi for chanting.
See more daśāvatāra stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.