Sri Vamana Stotram 2 – śrī vāmana stōtram 2


aditiruvāca |

namastē dēvadēvēśa sarvavyāpiñjanārdana |
sattvādiguṇabhēdēna lōkavẏāpārakāraṇē || 1 ||

namastē bahurūpāya arūpāya namō namaḥ |
sarvaikādbhutarūpāya nirguṇāya guṇātmanē || 2 ||

namastē lōkanāthāya paramajñānarūpiṇē |
sadbhaktajanavātsalyaśīlinē maṅgalātmanē || 3 ||

yasyāvatārarūpāṇi hyarcayanti munīśvarāḥ |
tamādipuruṣaṁ dēvaṁ namāmīṣṭārthasiddhayē || 4 ||

yaṁ na jānanti śrutayō yaṁ na jāyanti sūrayaḥ |
taṁ namāmi jagaddhētuṁ māyinaṁ tamamāyinam || 5 ||

yasẏāvalōkanaṁ citraṁ māyōpadravavāraṇaṁ |
jagadrūpaṁ jagatpālaṁ taṁ vandē padmajādhavam || 6 ||

yō dēvastyaktasaṅgānāṁ śāntānāṁ karuṇārṇavaḥ |
karōti hyātmanā saṅgaṁ taṁ vandē saṅgavarjitam || 7 ||

yatpādābjajalaklinnasēvārañjitamastakāḥ |
avāpuḥ paramāṁ siddhiṁ taṁ vandē sarvavanditam || 8 ||

yajñēśvaraṁ yajñabhujaṁ yajñakarmasuniṣṭhitaṁ |
namāmi yajñaphaladaṁ yajñakarmaprabhōdakam || 9 ||

ajāmilō:’pi pāpātmā yannāmōccāraṇādanu |
prāptavānparamaṁ dhāma taṁ vandē lōkasākṣiṇam || 10 ||

brahmādyā api yē dēvā yanmāyāpāśayantritāḥ |
na jānanti paraṁ bhāvaṁ taṁ vandē sarvanāyakam || 11 ||

hr̥tpadmanilayō:’jñānāṁ dūrastha iva bhāti yaḥ |
pramāṇātītasadbhāvaṁ taṁ vandē jñānasākṣiṇam || 12 ||

yanmukhādbrāhmaṇō jātō bāhubhẏaḥ kṣatriyō:’jani |
tathaiva ūrutō vaiśyāḥ padbhyāṁ śūdrō ajāyata || 13 ||

manasaścandramā jātō jātaḥ sūryaśca cakṣuṣaḥ |
mukhādindraścā:’gniśca prāṇādvāyurajāyata || 14 ||

tvamindraḥ pavanaḥ sōmastvamīśānastvamantakaḥ |
tvamagnirnirr̥tiścaiva varuṇastvaṁ divākaraḥ || 15 ||

dēvāśca sthāvarāścaiva piśācāścaiva rākṣasāḥ |
girayaḥ siddhagandharvā nadyō bhūmiśca sāgarāḥ || 16 ||

tvamēva jagatāmīśō yannāmāsti parātparaḥ |
tvadrūpamakhilaṁ tasmātputrānmē pāhi śrīharē || 17 ||

iti stutvā dēvadhātrī dēvaṁ natvā punaḥ punaḥ |
uvāca prāñjalirbhūtvā harṣāśrukṣālitastanī || 18 ||

anugrāhyāsmi dēvēśa harē sarvādikāraṇa |
akaṇṭakaśriyaṁ dēhi matsutānāṁ divaukasām || 19 ||

antaryāmin jagadrūpa sarvabhūta parēśvara |
tavājñātaṁ kimastīha kiṁ māṁ mōhayasi prabhō || 20 ||

tathāpi tava vakṣyāmi yanmē manasi vartatē |
vr̥thāputrāsmi dēvēśa rakṣōbhiḥ paripīḍitā || 21 ||

ētanna hantumicchāmi matsutā ditijā yataḥ |
tānahatvā śriyaṁ dēhi matsutānāmuvāca sā || 22 ||

ityuktō dēvadēvastu punaḥ prītimupāgataḥ |
uvāca harṣayansādhvīṁ kr̥payā:’bhi pariplutaḥ || 23 ||

śrī bhagavānuvāca |

prītō:’smi dēvi bhadraṁ tē bhaviṣyāmi sutastava |
yataḥ sapatnītanayēṣvapi vātsalyaśālinī || 24 ||

tvayā ca mē kr̥taṁ stōtraṁ paṭhanti bhuvi mānavāḥ |
tēṣāṁ putrō dhanaṁ sampanna hīyantē kadācana || 25 ||

antē matpadamāpnōti yadviṣṇōḥ paramaṁ śubhaṁ |

iti śrīpadmapurāṇē śrī vāmana stōtraṁ |


See more śrī viṣṇu stōtrāṇi for chanting.
See more daśāvatāra stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed