Sri Vamana Stotram 2 – śrī vāmana stōtram – 2 (aditi kr̥tam)


aditiruvāca |
namastē dēvadēvēśa sarvavyāpin janārdana |
sattvādiguṇabhēdēna lōkavyāpārakāriṇē || 1 ||

namastē bahurūpāya arūpāya namō namaḥ |
sarvaikādbhutarūpāya nirguṇāya guṇātmanē || 2 ||

namastē lōkanāthāya paramajñānarūpiṇē |
sadbhaktajanavātsalyaśīlinē maṅgalātmanē || 3 ||

yasyāvatārarūpāṇi hyarcayanti munīśvarāḥ |
tamādipuruṣaṁ dēvaṁ namāmīṣṭārthasiddhayē || 4 ||

yaṁ na jānanti śrutayō yaṁ na jāyanti sūrayaḥ |
taṁ namāmi jagaddhētuṁ māyinaṁ tamamāyinam || 5 ||

yasyāvalōkanaṁ citraṁ māyōpadravavāraṇam |
jagadrūpaṁ jagatpālaṁ taṁ vandē padmajādhavam || 6 ||

yō dēvastyaktasaṅgānāṁ śāntānāṁ karuṇārṇavaḥ |
karōti hyātmanā saṅgaṁ taṁ vandē saṅgavarjitam || 7 ||

yatpādābjajalaklinnasēvārañjitamastakāḥ |
avāpuḥ paramāṁ siddhiṁ taṁ vandē sarvavanditam || 8 ||

yajñēśvaraṁ yajñabhujaṁ yajñakarmasuniṣṭhitam |
namāmi yajñaphaladaṁ yajñakarmaprabhōdakam || 9 ||

ajāmilō:’pi pāpātmā yannāmōccāraṇādanu |
prāptavān paramaṁ dhāma taṁ vandē lōkasākṣiṇam || 10 ||

brahmādyā api yē dēvā yanmāyāpāśayantritāḥ |
na jānanti paraṁ bhāvaṁ taṁ vandē sarvanāyakam || 11 ||

hr̥tpadmanilayō:’jñānāṁ dūrastha iva bhāti yaḥ |
pramāṇātītasadbhāvaṁ taṁ vandē jñānasākṣiṇam || 12 ||

yanmukhādbrāhmaṇō jātō bāhubhyāṁ kṣatriyō:’jani |
tathaiva ūrutō vaiśyaḥ padbhyāṁ śūdrō ajāyata || 13 ||

manasaścandramā jātō jātaḥ sūryaśca cakṣuṣaḥ |
mukhādindraścā:’gniśca prāṇādvāyurajāyata || 14 ||

tvamindraḥ pavanaḥ sōmastvamīśānastvamantakaḥ |
tvamagnirnirr̥tiścaiva varuṇastvaṁ divākaraḥ || 15 ||

dēvāśca sthāvarāścaiva piśācāścaiva rākṣasāḥ |
girayaḥ siddhagandharvā nadyō bhūmiśca sāgarāḥ || 16 ||

tvamēva jagatāmīśō yannāmāsti parātparaḥ |
tvadrūpamakhilaṁ tasmātputrānmē pāhi śrīharē || 17 ||

iti stutvā dēvadhātrī dēvaṁ natvā punaḥ punaḥ |
uvāca prāñjalirbhūtvā harṣāśrukṣālitastanī || 18 ||

anugrāhyāsmi dēvēśa harē sarvādikāraṇa |
akaṇṭakaśriyaṁ dēhi matsutānāṁ divaukasām || 19 ||

antaryāmin jagadrūpa sarvabhūta parēśvara |
tavājñātaṁ kimastīha kiṁ māṁ mōhayasi prabhō || 20 ||

tathāpi tava vakṣyāmi yanmē manasi vartatē |
vr̥thāputrāsmi dēvēśa rakṣōbhiḥ paripīḍitā || 21 ||

ētanna hantumicchāmi matsutā ditijā yataḥ |
tānahatvā śriyaṁ dēhi matsutānāmuvāca sā || 22 ||

ityuktō dēvadēvastu punaḥ prītimupāgataḥ |
uvāca harṣayansādhvīṁ kr̥payā:’bhi pariplutaḥ || 23 ||

śrī bhagavānuvāca |
prītō:’smi dēvi bhadraṁ tē bhaviṣyāmi sutastava |
yataḥ sapatnītanayēṣvapi vātsalyaśālinī || 24 ||

tvayā ca mē kr̥taṁ stōtraṁ paṭhanti bhuvi mānavāḥ |
tēṣāṁ putrō dhanaṁ sampanna hīyantē kadācana |
antē matpadamāpnōti yadviṣṇōḥ paramaṁ śubham || 25 ||

iti śrīpadmapurāṇē śrī vāmana stōtram |


See more śrī viṣṇu stōtrāṇi for chanting.
See more daśāvatāra stōtrāṇi for chanting.


మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed