Sri Varaha Stotram – śrī varāha stōtram


r̥ṣaya ūcuḥ |

jitaṁ jitaṁ tē:’jita yajñabhāvanā
trayīṁ tanūṁ svāṁ paridhunvatē namaḥ |
yadrōmagartēṣu nililyuradhvarāḥ
tasmai namaḥ kāraṇasūkarāya tē || 1 ||

rūpaṁ tavaitannanu duṣkr̥tātmanāṁ
durdarśanaṁ dēva yadadhvarātmakaṁ |
chandāṁsi yasya tvaci barhirōma-
ssvājyaṁ dr̥śi tvaṅghriṣu cāturhōtram || 2 ||

sruktuṇḍa āsītsruva īśa nāsayō-
riḍōdarē camasāḥ karṇarandhrē |
prāśitramāsyē grasanē grahāstu tē
yaccarvaṇantē bhagavannagnihōtram || 3 ||

dīkṣānujanmōpasadaḥ śirōdharaṁ
tvaṁ prāyaṇīyō dayanīya damṣṭraḥ |
jihvā pravargyastava śīrṣakaṁ kratōḥ
sabhyāvasathyaṁ citayō:’savō hi tē || 4 ||

sōmastu rētaḥ savanānyavasthitiḥ
saṁsthāvibhēdāstava dēva dhātavaḥ |
satrāṇi sarvāṇi śarīrasandhi-
stvaṁ sarvayajñakraturiṣṭibandhanaḥ || 5 ||

namō namastē:’khilayantradēvatā
dravyāya sarvakratavē kriyātmanē |
vairāgya bhaktyātmajayā:’nubhāvita
jñānāya vidyāguravē namō namaḥ || 6 ||

damṣṭrāgrakōṭyā bhagavaṁstvayā dhr̥tā
virājatē bhūdhara bhūssabhūdharā |
yathā vanānnissaratō datā dhr̥tā
mataṅgajēndrasya sa patrapadminī || 7 ||

trayīmayaṁ rūpamidaṁ ca saukaraṁ
bhūmaṇḍalē nātha tadā dhr̥tēna tē |
cakāsti śr̥ṅgōḍhaghanēna bhūyasā
kulācalēndrasya yathaiva vibhramaḥ || 8 ||

saṁsthāpayaināṁ jagatāṁ satasthuṣāṁ
lōkāya patnīmasi mātaraṁ pitā |
vidhēma cāsyai namasā saha tvayā
yasyāṁ svatējō:’gnimivāraṇāvadhāḥ || 9 ||

kaḥ śraddhadhītānyatamastava prabhō
rasāṁ gatāyā bhuva udvibarhaṇaṁ |
na vismayō:’sau tvayi viśvavismayē
yō māyayēdaṁ sasr̥jē:’ti vismayam || 10 ||

vidhunvatā vēdamayaṁ nijaṁ vapu-
rjanastapaḥ satyanivāsinō vayaṁ |
saṭāśikhōddhūta śivāmbubindubhi-
rvimr̥jyamānā bhr̥śamīśa pāvitāḥ || 11 ||

sa vai bata bhraṣṭamatistavaiṣa tē
yaḥ karmaṇāṁ pāramapārakarmaṇaḥ |
yadyōgamāyā guṇa yōga mōhitaṁ
viśvaṁ samastaṁ bhagavan vidhēhi śam || 12 ||

iti śrīmadbhāgavatē mahāpurāṇē tr̥tīyaskandhē śrī varāha prādurbhāvōnāma trayōdaśōdhẏāyaḥ |


See more śrī viṣṇu stōtrāṇi for chanting.
See more daśāvatāra stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed