Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
r̥ṣaya ūcuḥ |
jitaṁ jitaṁ tē:’jita yajñabhāvanā
trayīṁ tanūṁ svāṁ paridhunvatē namaḥ |
yadrōmagartēṣu nililyuradhvarā-
-stasmai namaḥ kāraṇasūkarāya tē || 1 ||
rūpaṁ tavaitannanu duṣkr̥tātmanāṁ
durdarśanaṁ dēva yadadhvarātmakam |
chandāṁsi yasya tvaci barhirōma-
-svājyaṁ dr̥śi tvaṅghriṣu cāturhōtram || 2 ||
sruktuṇḍa āsīt sruva īśa nāsayō-
-riḍōdarē camasāḥ karṇarandhrē |
prāśitramāsyē grasanē grahāstu tē
yaccarvaṇaṁ tē bhagavannagnihōtram || 3 ||
dīkṣānujanmōpasadaḥ śirōdharaṁ
tvaṁ prāyaṇīyōdayanīyadaṁṣṭraḥ |
jihvā pravargyastava śīrṣakaṁ kratōḥ
sabhyāvasathyaṁ citayō:’savō hi tē || 4 ||
sōmastu rētaḥ savanānyavasthitiḥ
saṁsthāvibhēdāstava dēva dhātavaḥ |
satrāṇi sarvāṇi śarīrasandhi-
-stvaṁ sarvayajñakraturiṣṭibandhanaḥ || 5 ||
namō namastē:’khilamantradēvatā
dravyāya sarvakratavē kriyātmanē |
vairāgyabhaktyātmajayā:’nubhāvita
jñānāya vidyāguravē namō namaḥ || 6 ||
daṁṣṭrāgrakōṭyā bhagavaṁstvayā dhr̥tā
virājatē bhūdhara bhūḥ sabhūdharā |
yathā vanānniḥsaratō datā dhr̥tā
mataṅgajēndrasya sapatrapadminī || 7 ||
trayīmayaṁ rūpamidaṁ ca saukaraṁ
bhūmaṇḍalēnātha datā dhr̥tēna tē |
cakāsti śr̥ṅgōḍhaghanēna bhūyasā
kulācalēndrasya yathaiva vibhramaḥ || 8 ||
saṁsthāpayaināṁ jagatāṁ satasthuṣāṁ
lōkāya patnīmasi mātaraṁ pitā |
vidhēma cāsyai namasā saha tvayā
yasyāṁ svatējō:’gnimivāraṇāvadhāḥ || 9 ||
kaḥ śraddhadhītānyatamastava prabhō
rasāṁ gatāyā bhuva udvibarhaṇam |
na vismayō:’sau tvayi viśvavismayē
yō māyayēdaṁ sasr̥jē:’tivismayam || 10 ||
vidhunvatā vēdamayaṁ nijaṁ vapu-
-rjanastapaḥ satyanivāsinō vayam |
saṭāśikhōddhūtaśivāmbubindubhi-
-rvimr̥jyamānā bhr̥śamīśa pāvitāḥ || 11 ||
sa vai bata bhraṣṭamatistavaiṣa tē
yaḥ karmaṇāṁ pāramapārakarmaṇaḥ |
yadyōgamāyāguṇayōgamōhitaṁ
viśvaṁ samastaṁ bhagavan vidhēhi śam || 12 ||
iti śrīmadbhāgavatē mahāpurāṇē tr̥tīyaskandhē trayōdaśōdhyāyē śrī yajñavarāhamūrti stutiḥ |
See more śrī viṣṇu stōtrāṇi for chanting.
See more daśāvatāra stōtrāṇi for chanting.
మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.