Chatusloki Bhagavatam – catuśślōkī bhāgavataṁ


śrī bhagavānuvāca |

jñānaṁ paramaguhyaṁ mē yadvijñānasamanvitam |
sarahasyaṁ tadaṅgaṁ ca gr̥hāṇa gaditaṁ mayā || 1 ||

yāvānahaṁ yathābhāvō yadrūpaguṇakarmakaḥ |
tathaiva tattvavijñānamastu tē madanugrahāt || 2 ||

ahamēvāsamēvāgrē nānyadyatsadasatparam |
paścādahaṁ yadētacca yō:’vaśiṣyēta sō:’smyaham || 3 ||

r̥tē:’rthaṁ yatpratīyēta na pratīyēta cātmani |
tadvidyādātmanō māyāṁ yathā:’:’bhāsō yathā tamaḥ || 4 ||

yathā mahānti bhūtāni bhūtēṣūccāvacēṣvanu |
praviṣṭānyapraviṣṭāni tathā tēṣu na tēṣvaham || 5 ||

ētāvadēva jijñāsyaṁ tattvajijñāsunā:’:’tmanaḥ |
anvayavyatirēkābhyāṁ yatsyātsarvatra sarvadā || 6 ||

ētanmataṁ samātiṣṭha paramēṇa samādhinā |
bhavānkalpavikalpēṣu na vimuhyati karhicit || 7 ||


See more śrī viṣṇu stōtrāṇi for chanting. See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed