Sri Vamana Stotram 3 (Vamana Puranam) – śrī vāmana stōtram – 3 (vāmanapurāṇē)


lōmaharṣaṇa uvāca |
dēvadēvō jagadyōnirayōnirjagadādijaḥ |
anādirādirviśvasya varēṇyō varadō hariḥ || 1 ||

parāvarāṇāṁ paramaḥ parāparasatāṁ gatiḥ |
prabhuḥ pramāṇaṁ mānānāṁ saptalōkagurōrguruḥ |
sthitiṁ kartuṁ jagannāthaḥ sō:’cintyō garbhatāṁ gataḥ || 2 ||

prabhuḥ prabhūṇāṁ paramaḥ parāṇā-
-manādimadhyō bhagavānanantaḥ |
trailōkyamaṁśēna sanāthamēkaḥ
kartuṁ mahātmāditijō:’vatīrṇaḥ || 3 ||

na yasya rudrō na ca padmayōni-
-rnēndrō na sūryēndumarīcimiśrāḥ |
jānanti daityādhipa yatsvarūpaṁ
sa vāsudēvaḥ kalayāvatīrṇaḥ || 4 ||

yamakṣaraṁ vēdavidō vadanti
viśanti yaṁ jñānavidhūtapāpāḥ |
yasmin praviṣṭā na punarbhavanti
taṁ vāsudēvaṁ praṇamāmi dēvam || 5 ||

bhr̥tānyaśēṣāṇi yatō bhavanti
yathōrmayastōyanidhērajasram |
layaṁ ca yasmin pralayē prayānti
taṁ vāsudēvaṁ praṇatō:’smyacintyam || 6 ||

na yasya rūpaṁ na balaṁ prabhāvō
na ca pratāpaḥ paramasya puṁsaḥ |
vijñāyatē sarvapitāmahādyai-
-staṁ vāsudēvaṁ praṇamāmi dēvam || 7 ||

rūpasya cakṣurgrahaṇē tvagēṣā
sparśagrahitrī rasanā rasasya |
ghrāṇaṁ ca gandhagrahaṇē niyuktaṁ
na ghrāṇacakṣuḥ śravaṇādi tasya || 8 ||

svayamprakāśaḥ paramārthatō yaḥ
sarvēśvarō vēditavyaḥ sa yuktyā |
śakyaṁ tamīḍyamanaghaṁ ca dēvaṁ
grāhyaṁ natō:’haṁ harimīśitāram || 9 ||

yēnaikadaṁṣṭrēṇa samuddhr̥tēyaṁ
dharācalā dhārayatīha sarvam |
śētē grasitvā sakalaṁ jagadya-
-stamīḍyamīśaṁ praṇatō:’smi viṣṇum || 10 ||

aṁśāvatīrṇēna ca yēna garbhē
hr̥tāni tējāṁsi mahāsurāṇām |
namāmi taṁ dēvamanantamīśa-
-maśēṣasaṁsāratarōḥ kuṭhāram || 11 ||

dēvō jagadyōnirayaṁ mahātmā
sa ṣōḍaśāṁśēna mahāsurēndrāḥ |
surēndra māturjaṭharaṁ praviṣṭō
hr̥tāni vastēna balaṁ vapūṁṣi || 12 ||

iti vāmanapurāṇāntargata śrī vāmana stōtram |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed