Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
lōmaharṣaṇa uvāca |
dēvadēvō jagadyōnirayōnirjagadādijaḥ |
anādirādirviśvasya varēṇyō varadō hariḥ || 1 ||
parāvarāṇāṁ paramaḥ parāparasatāṁ gatiḥ |
prabhuḥ pramāṇaṁ mānānāṁ saptalōkagurōrguruḥ |
sthitiṁ kartuṁ jagannāthaḥ sō:’cintyō garbhatāṁ gataḥ || 2 ||
prabhuḥ prabhūṇāṁ paramaḥ parāṇā-
-manādimadhyō bhagavānanantaḥ |
trailōkyamaṁśēna sanāthamēkaḥ
kartuṁ mahātmāditijō:’vatīrṇaḥ || 3 ||
na yasya rudrō na ca padmayōni-
-rnēndrō na sūryēndumarīcimiśrāḥ |
jānanti daityādhipa yatsvarūpaṁ
sa vāsudēvaḥ kalayāvatīrṇaḥ || 4 ||
yamakṣaraṁ vēdavidō vadanti
viśanti yaṁ jñānavidhūtapāpāḥ |
yasmin praviṣṭā na punarbhavanti
taṁ vāsudēvaṁ praṇamāmi dēvam || 5 ||
bhr̥tānyaśēṣāṇi yatō bhavanti
yathōrmayastōyanidhērajasram |
layaṁ ca yasmin pralayē prayānti
taṁ vāsudēvaṁ praṇatō:’smyacintyam || 6 ||
na yasya rūpaṁ na balaṁ prabhāvō
na ca pratāpaḥ paramasya puṁsaḥ |
vijñāyatē sarvapitāmahādyai-
-staṁ vāsudēvaṁ praṇamāmi dēvam || 7 ||
rūpasya cakṣurgrahaṇē tvagēṣā
sparśagrahitrī rasanā rasasya |
ghrāṇaṁ ca gandhagrahaṇē niyuktaṁ
na ghrāṇacakṣuḥ śravaṇādi tasya || 8 ||
svayamprakāśaḥ paramārthatō yaḥ
sarvēśvarō vēditavyaḥ sa yuktyā |
śakyaṁ tamīḍyamanaghaṁ ca dēvaṁ
grāhyaṁ natō:’haṁ harimīśitāram || 9 ||
yēnaikadaṁṣṭrēṇa samuddhr̥tēyaṁ
dharācalā dhārayatīha sarvam |
śētē grasitvā sakalaṁ jagadya-
-stamīḍyamīśaṁ praṇatō:’smi viṣṇum || 10 ||
aṁśāvatīrṇēna ca yēna garbhē
hr̥tāni tējāṁsi mahāsurāṇām |
namāmi taṁ dēvamanantamīśa-
-maśēṣasaṁsāratarōḥ kuṭhāram || 11 ||
dēvō jagadyōnirayaṁ mahātmā
sa ṣōḍaśāṁśēna mahāsurēndrāḥ |
surēndra māturjaṭharaṁ praviṣṭō
hr̥tāni vastēna balaṁ vapūṁṣi || 12 ||
iti vāmanapurāṇāntargata śrī vāmana stōtram |
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.