Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
lōmaharṣaṇa uvāca |
dēvadēvō jagadyōnirayōnirjagadādijaḥ |
anādirādirviśvasya varēṇyō varadō hariḥ || 1 ||
parāvarāṇāṁ paramaḥ parāparasatāṁ gatiḥ |
prabhuḥ pramāṇaṁ mānānāṁ saptalōkagurōrguruḥ |
sthitiṁ kartuṁ jagannāthaṁ sō:’cintyō garbhatāṁ gataḥ || 2 ||
prabhuḥ prabhūṇāṁ paramaḥ parāṇā-
-manādimadhyō bhagavānanantaḥ |
trailōkyamaṁśēna sanāthamēkaḥ
kartuṁ mahātmā:’ditijō:’vatīrṇaḥ || 3 ||
na yasya rudrā na ca padmayōni-
-rnēndrō na sūryēndumarīcimiśrāḥ |
jānanti daityādhipa yatsvarūpaṁ
sa vāsudēvaḥ kalayāvatīrṇaḥ || 4 ||
yamakṣaraṁ vēdavidō vadanti
viśanti yaṁ jñānavidhūtapāpāḥ |
yasmin praviṣṭā na punarbhavanti
taṁ vāsudēvaṁ praṇamāmi dēvam || 5 ||
bhūtānyaśēṣāṇi yatō bhavanti
yathōrmayastōyanidhērajasram |
layaṁ ca yasmin pralayē prayānti
taṁ vāsudēvaṁ praṇatō:’smyacintyam || 6 ||
na yasya rūpaṁ na balaṁ prabhāvō
na ca pratāpaḥ paramasya puṁsaḥ |
vijñāyatē sarvapitāmahādyai-
-staṁ vāsudēvaṁ praṇamāmi nityam || 7 ||
rūpasya cakṣurgrahaṇē tvagēṣā
sparśagrahitrī rasanā rasasya |
ghrāṇaṁ ca gandhagrahaṇē niyuktaṁ
na ghrāṇacakṣuḥ śravaṇādi tasya || 8 ||
svayamprakāśaḥ paramārthatō yaḥ
sarvēśvarō vēditavyaḥ sa yuktyā |
śakyaṁ tamīḍyamanaghaṁ ca dēvaṁ
grāhyaṁ natō:’haṁ harimīśitāram || 9 ||
yēnaikadaṁṣṭrēṇa samuddhr̥tēyaṁ
dharā calā dhārayatīha sarvam |
śētē grasitvā sakalaṁ jagadya-
-stamīḍyamīśaṁ praṇatō:’smi viṣṇum || 10 ||
aṁśāvatīrṇēna ca yēna garbhē
hr̥tāni tējāṁsi mahāsurāṇām |
namāmi taṁ dēvamanantamīśa-
-maśēṣasaṁsāratarōḥ kuṭhāram || 11 ||
dēvō jagadyōnirayaṁ mahātmā
sa ṣōḍaśāṁśēna mahā:’surēndrāḥ |
surēndramāturjaṭharaṁ praviṣṭō
hr̥tāni vastēna balaṁ vapūṁṣi || 12 ||
iti śrīvāmanapurāṇē navaviṁśatitamō:’dhyāyē śrī vāmana stōtram |
See more śrī viṣṇu stōtrāṇi for chanting.
See more daśāvatāra stōtrāṇi for chanting.
మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.