Sri Anantha Padmanabha Mangala Stotram – śrī anantapadmanābha maṅgala stōtram


śriyaḥkāntāya kalyāṇanidhayē nidhayē:’rthinām |
śrī śēṣaśāyinē anantapadmanābhāya maṅgalam || 1 ||

syānandūrapurībhāgyabhavyarūpāya viṣṇavē |
ānandasindhavē anantapadmanābhāya maṅgalam || 2 ||

hēmakūṭavimānāntaḥ bhrājamānāya hāriṇē |
harilakṣmīsamētāya padmanābhāya maṅgalam || 3 ||

śrīvaikuṇṭhaviraktāya śaṅkhatīrthāmbudhēḥ taṭē |
ramayā ramamāṇāya padmanābhāya maṅgalam || 4 ||

aśēṣa cidacidvastuśēṣiṇē śēṣaśāyinē |
aśēṣadāyinē anantapadmanābhāya maṅgalam || 5 ||

yatpadaṁ paramaṁ sēvyaṁ sadā paśyanti sūrayaḥ |
sēnāpatimukhāstasmai padmanābhāya maṅgalam || 6 ||

cuturmukhēśvaramukhaiḥ putrapautrādiśālinē |
samastaparivārāya padmanābhāya maṅgalam || 7 ||

divākarayatīśānayōgihr̥tpadmabhānavē |
parasmai brahmaṇē anantapadmanābhāya maṅgalam || 8 ||

parāṅkuśaprabandhōktiprathitāya paramātmanē |
pūrṇāya mahatē anantapadmanābhāya maṅgalam || 9 ||

vañcibhūpaśirōratnaraśminīrājitāṅghrayē |
vāñchitākhiladāyāstu padmanābhāya maṅgalam || 10 ||

sarvāvayavasaundarya sauvarṇasuṣamā juṣē |
sadā sammōhanāyāstu padmanābhāya maṅgalam || 11 ||

yōgēśvarāya kr̥ṣṇāya narasiṁhāya yōginē |
yōgamudrābhirāmāya padmanābhāya maṅgalam || 12 ||

anantapuranāthāya nirantaradayāmucē |
anantapadmanābhāya nityaśrīḥ nityamaṅgalam || 13 ||

iti śrī anantapadmanābha maṅgala stōtram |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed