Pitru Tarpanam – pitṛtarpaṇam


pitṛ tarpaṇam

śuciḥ –
apavitraḥ pavitrovā sarvāvasthāṃ gato’pi vā |
yaḥ smaret puṇḍarīkākṣaṃ sa bāhyābhyantaraḥ śuciḥ ||
puṇḍarīkākṣa puṇḍarīkākṣa puṇḍarīkākṣa ||

prārthanā –
śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam |
prasannavadanaṃ dhyāyet sarva vighnopaśāntaye ||
vakratuṇḍa mahākāya koṭisūryasamaprabha |
nirvighnaṃ kuru me deva sarvakāryeṣu sarvadā ||
oṃ śrī mahāgaṇādhipataye namaḥ |

ācamya –
oṃ keśavāya svāhā |
oṃ nārāyaṇāya svāhā |
oṃ mādhavāya svāhā |
oṃ govindāya namaḥ | oṃ viṣṇave namaḥ |
oṃ madhusūdanāya namaḥ | oṃ trivikramāya namaḥ |
oṃ vāmanāya namaḥ | oṃ śrīdharāya namaḥ |
oṃ hṛṣīkeśāya namaḥ | oṃ padmanābhāya namaḥ |
oṃ dāmodarāya namaḥ | oṃ saṅkarṣaṇāya namaḥ |
oṃ vāsudevāya namaḥ | oṃ pradyumnāya namaḥ |
oṃ aniruddhāya namaḥ | oṃ puruṣottamāya namaḥ |
oṃ athokṣajāya namaḥ | oṃ nārasiṃhāya namaḥ |
oṃ acyutāya namaḥ | oṃ janārdanāya namaḥ |
oṃ upendrāya namaḥ | oṃ haraye namaḥ |
oṃ śrī kṛṣṇāya namaḥ |

pavitraṃ –
oṃ pa̱vitra̍vanta̱: pari̱vāja̱māsa̍te pi̱taiṣā̎ṃ pra̱tno a̱bhi ra̍kṣati vra̱tam |
ma̱hassa̍mu̱draṃ varu̍ṇasti̱ro da̍dhe dhīrā̍ iccheku̱rdharu̍ṇeṣvā̱rabha̎m ||
pa̱vitra̍ṃ te̱ vita̍ta̱ṃ brahma̍ṇa̱spate̎ prabhu̱rgātrā̍ṇi̱ parye̍ṣi vi̱śvata̍: |
ata̍ptatanū̱rna tadā̱mo a̍śnute śṛ̱tāsa̱ idvaha̍nta̱statsamā̍śata ||

pavitraṃ dhṛtvā ||

bhūtocchāṭanam –
uttiṣṭhantu bhūtapiśācāḥ ete bhūmibhārakāḥ |
eteṣāmavirodhena brahmakarma samārabhe ||

prāṇāyāmaṃ –
oṃ bhūḥ | oṃ bhuvaḥ | oṃ suvaḥ | oṃ mahaḥ |
oṃ janaḥ | oṃ tapaḥ | oṃ satyam |
tatsa̍vi̱turvare̎ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi |
dhiyo̱ yo na̍: praco̱dayā̎t |
omāpo̱ jyotī̱ raso̱mṛta̱ṃ brahma̱ bhūrbhuva̱ssuva̱rom |

saṅkalpam –
śrī govinda govinda govinda | śrīmahāviṣṇorājñayā pravartamānasya adya brahmaṇaḥ dvitīya parārthe śvetavarāha kalpe vaivasvata manvantare kaliyuge prathamapāde jambūdvīpe bhāratavarṣe bharatakhaṇḍe meroḥ dakṣiṇa digbhāge śrīśailasya ___ pradeśe ___, ___ nadyoḥ madhye puṇyapradeśe samasta devatā brāhmaṇa ācārya hari hara guru caraṇa sannidhau asmin vartamane vyāvaharika cāndramānena śrī ____ nāma saṃvatsare ___ ayane ___ ṛtau ___ māse ___ pakṣe ___ tithau ___ vāsare śrīviṣṇu nakṣatre śrīviṣṇu yoge śrīviṣṇu karaṇa evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ puṇyatithau
|| prācīnāvītī ||
asmat pitṝnuddiśya asmat pitṝṇāṃ puṇyalokāvāptyarthaṃ asmat pitṛ tarpaṇaṃ kariṣye || savyam ||

namaskāram –
īśānaḥ pitṛrūpeṇa mahādevo maheśvaraḥ |
prīyatāṃ bhagavānīśaḥ paramātmā sadāśivaḥ || 1
devatābhyaḥ pitṛbhyaśca mahāyogibhya eva ca |
namassvāhāyai svadhāyai nityameva namo namaḥ || 2
mantramadhye kriyāmadhye viṣṇossmaraṇa pūrvakam |
yatkiñcitkriyate karma tatkoṭi guṇitaṃ bhavet || 4
viṣṇurviṣṇurviṣṇuḥ ||

(dakṣiṇa diśamāvartaya)

arghyapātra upacāraḥ –
arghyapātrayoḥ amīgandhāḥ |
puṣpārthā ime akṣatāḥ |
amī kuśāḥ |

|| savyam ||
namaskṛtya |
oṃ āya̍ntu naḥ pi̱tara̍sso̱myāso̎gniṣvā̱ttāḥ pa̱thibhi̍rdeva̱ yānai̎: |
a̱smin ya̱jñe sva̱dhayā̱ mada̱ṃ tvadhi̍ bṛvantu̱ te a̍vantva̱ smān ||
i̱daṃ pi̱tṛbhyo̱ namo̍ astva̱dya ye pūrvā̍so̱ ya upa̍rāsa ī̱yuḥ |
ye pārthi̍ve̱ raja̱syā niṣa̍ttā̱ ye vā̍ nū̱naṃ su̍vṛ̱janā̍su vi̱kṣu ||
pitṛdevatābhyo namaḥ |

oṃ āgacchantu me pitara imaṃ gṛhṇantu jalāñjalim |

|| prācīnāvītī ||

pitrādi tarpaṇaṃ |
(* brāhmaṇāḥ – śarmāṇaṃ, kṣatriyāḥ – varmāṇaṃ, vaiśyāḥ – guptaṃ, itara – dāsaṃ )
(mukhyasūcanā – sajīva tarpaṇaṃ na karotu iti pratibandhaḥ)

asmat pitaraṃ __(gotraṃ)__ gotraṃ __(nāmaṃ)__ śarmāṇaṃ* vasurūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat pitāmahaṃ ___ gotraṃ ___ śarmāṇaṃ* rudrarūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat prapitāmahaṃ ___ gotraṃ ___ śarmāṇaṃ* ādityarūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |

asmat mātaraṃ ___ gotrāṃ ___ dāṃ vasurūpāṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat pitāmahīṃ ___ gotrāṃ ___ dāṃ rudrarūpāṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat prapitāmahīṃ ___ gotrāṃ ___ dāṃ ādityarūpāṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |

asmat sāpatnīmātaraṃ ___ gotrāṃ ___ dāṃ vasurūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |

asmat mātāmahaṃ ___ gotraṃ ___ śarmāṇaṃ* vasurūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat mātuḥ pitāmahaṃ ___ gotraṃ ___ śarmāṇaṃ* rudrarūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat mātuḥ prapitāmahaṃ ___ gotraṃ ___ śarmāṇaṃ* ādityarūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |

asmat mātāmahīṃ ___ gotrāṃ ___ dāṃ vasurūpāṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat mātuḥ pitāmahīṃ ___ gotrāṃ ___ dāṃ rudrarūpāṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat mātuḥ prapitāmahīṃ ___ gotrāṃ ___ dāṃ ādityarūpāṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |

asmat ātmapatnīṃ ___ gotrāṃ ___ dāṃ vasurūpāṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat sutaṃ ___ gotraṃ ___ śarmāṇaṃ* vasurūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat bhrātaraṃ ___ gotraṃ ___ śarmāṇaṃ* vasurūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat jyeṣṭha/kaniṣṭha pitṛvyaṃ ___ gotraṃ ___ śarmāṇaṃ* vasurūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat mātulaṃ ___ gotraṃ ___ śarmāṇaṃ* vasurūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat duhitaraṃ ___ gotrāṃ ___ dāṃ vasurūpāṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat bhaginīṃ ___ gotrāṃ ___ dāṃ vasurūpāṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat dauhitraṃ ___ gotraṃ ___ śarmāṇaṃ* vasurūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat bhagineyakaṃ ___ gotraṃ ___ śarmāṇaṃ* vasurūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat pitṛṣvasāraṃ ___ gotrāṃ ___ dāṃ vasurūpāṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat jyeṣṭha/kaniṣṭha mātṛṣvasāraṃ ___ gotrāṃ ___ dāṃ vasurūpāṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat jāmātaraṃ ___ gotraṃ ___ śarmāṇaṃ* vasurūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat bhāvukaṃ ___ gotraṃ ___ śarmāṇaṃ* vasurūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat snuṣāṃ ___ gotraṃ ___ dāṃ vasurūpāṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat śvaśuraṃ ___ gotraṃ ___ śarmāṇaṃ* vasurūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat śvaśrūṃ ___ gotrāṃ ___ dāṃ vasurūpāṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat syālakaṃ ___ gotraṃ ___ śarmāṇaṃ* vasurūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |

asmat svāminaṃ/ācāryaṃ ___ gotraṃ ___ śarmāṇaṃ* vasurūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat guruṃ ___ gotraṃ ___ śarmāṇaṃ* vasurūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
asmat rikthinaṃ ___ gotraṃ ___ śarmāṇaṃ* vasurūpaṃ svadhā namastarpayāmi tarpayāmi tarpayāmi |
pitṛdevatābhyo namaḥ |
suprīto bhavatu |

kuśodakam –
|| prācīnāvītī ||
eṣānnamātā na pitā na bandhuḥ nānya gotriṇaḥ |
te sarve tṛptimāyāntu mayotsṛṣṭaiḥ kuśodakaiḥ ||

tṛpyata tṛpyata tṛpyata tṛpyata tṛpyata |

iṣpīḍanodakam –
|| nivītī ||
yeke cāsmatkulejātāḥ aputrāḥ gotriṇo mṛtāḥ |
te gṛhṇantu mayā dattaṃ vastraniṣpīḍanodakam |

samarpaṇam –
|| savyam ||
kāyena vācā manasaindriyairvā
buddhyātmanā vā prakṛtessvabhāvāt |
karomi yadyatsakalaṃ parasmai
nārāyaṇāyeti samarpayāmi |

namo brahmaṇyadevāya go brāhmaṇa hitāya ca |
jagaddhitāya kṛṣṇāya govindāya namo namaḥ ||

pavitraṃ visṛjya |

oṃ śāntiḥ śāntiḥ śāntiḥ ||

oṃ tatsat brahmārpaṇamastu ||


See more vividha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed