Pitru Tarpanam – पितृतर्पणम्


पितृ तर्पणम्

शुचिः –
अपवित्रः पवित्रोवा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥
पुण्डरीकाक्ष पुण्डरीकाक्ष पुण्डरीकाक्ष ॥

प्रार्थना –
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्व विघ्नोपशान्तये ॥
वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥
ओं श्री महागणाधिपतये नमः ।

आचम्य –
ओं केशवाय स्वाहा ।
ओं नारायणाय स्वाहा ।
ओं माधवाय स्वाहा ।
ओं गोविन्दाय नमः । ओं विष्णवे नमः ।
ओं मधुसूदनाय नमः । ओं त्रिविक्रमाय नमः ।
ओं वामनाय नमः । ओं श्रीधराय नमः ।
ओं हृषीकेशाय नमः । ओं पद्मनाभाय नमः ।
ओं दामोदराय नमः । ओं सङ्कर्षणाय नमः ।
ओं वासुदेवाय नमः । ओं प्रद्युम्नाय नमः ।
ओं अनिरुद्धाय नमः । ओं पुरुषोत्तमाय नमः ।
ओं अथोक्षजाय नमः । ओं नारसिंहाय नमः ।
ओं अच्युताय नमः । ओं जनार्दनाय नमः ।
ओं उपेन्द्राय नमः । ओं हरये नमः ।
ओं श्री कृष्णाय नमः ।

पवित्रं –
ओं प॒वित्र॑वन्त॒: परि॒वाज॒मास॑ते पि॒तैषां᳚ प्र॒त्नो अ॒भि र॑क्षति व्र॒तम् ।
म॒हस्स॑मु॒द्रं वरु॑णस्ति॒रो द॑धे धीरा॑ इच्छेकु॒र्धरु॑णेष्वा॒रभ᳚म् ॥
प॒वित्रं॑ ते॒ वित॑तं॒ ब्रह्म॑ण॒स्पते᳚ प्रभु॒र्गात्रा॑णि॒ पर्ये॑षि वि॒श्वत॑: ।
अत॑प्ततनू॒र्न तदा॒मो अ॑श्नुते शृ॒तास॒ इद्वह॑न्त॒स्तत्समा॑शत ॥

पवित्रं धृत्वा ॥

भूतोच्छाटनम् –
उत्तिष्ठन्तु भूतपिशाचाः एते भूमिभारकाः ।
एतेषामविरोधेन ब्रह्मकर्म समारभे ॥

प्राणायामं –
ओं भूः । ओं भुवः । ओं सुवः । ओं महः ।
ओं जनः । ओं तपः । ओं सत्यम् ।
तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो न॑: प्रचो॒दया᳚त् ।
ओमापो॒ ज्योती॒ रसो॒मृतं॒ ब्रह्म॒ भूर्भुव॒स्सुव॒रोम् ।

सङ्कल्पम् –
श्री गोविन्द गोविन्द गोविन्द । श्रीमहाविष्णोराज्ञया प्रवर्तमानस्य अद्य ब्रह्मणः द्वितीय परार्थे श्वेतवराह कल्पे वैवस्वत मन्वन्तरे कलियुगे प्रथमपादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिण दिग्भागे श्रीशैलस्य ___ प्रदेशे ___, ___ नद्योः मध्ये पुण्यप्रदेशे समस्त देवता ब्राह्मण आचार्य हरि हर गुरु चरण सन्निधौ अस्मिन् वर्तमने व्यावहरिक चान्द्रमानेन श्री ____ नाम संवत्सरे ___ अयने ___ ऋतौ ___ मासे ___ पक्षे ___ तिथौ ___ वासरे श्रीविष्णु नक्षत्रे श्रीविष्णु योगे श्रीविष्णु करण एवं गुण विशेषण विशिष्टायां पुण्यतिथौ
॥ प्राचीनावीती ॥
अस्मत् पितॄनुद्दिश्य अस्मत् पितॄणां पुण्यलोकावाप्त्यर्थं अस्मत् पितृ तर्पणं करिष्ये ॥ सव्यम् ॥

नमस्कारम् –
ईशानः पितृरूपेण महादेवो महेश्वरः ।
प्रीयतां भगवानीशः परमात्मा सदाशिवः ॥ १
देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च ।
नमस्स्वाहायै स्वधायै नित्यमेव नमो नमः ॥ २
मन्त्रमध्ये क्रियामध्ये विष्णोस्स्मरण पूर्वकम् ।
यत्किञ्चित्क्रियते कर्म तत्कोटि गुणितं भवेत् ॥ ४
विष्णुर्विष्णुर्विष्णुः ॥

(दक्षिण दिशमावर्तय)

अर्घ्यपात्र उपचारः –
अर्घ्यपात्रयोः अमीगन्धाः ।
पुष्पार्था इमे अक्षताः ।
अमी कुशाः ।

॥ सव्यम् ॥
नमस्कृत्य ।
ओं आय॑न्तु नः पि॒तर॑स्सो॒म्यासो᳚ग्निष्वा॒त्ताः प॒थिभि॑र्देव॒ यानै᳚: ।
अ॒स्मिन् य॒ज्ञे स्व॒धया॒ मदं॒ त्वधि॑ बृवन्तु॒ ते अ॑वन्त्व॒ स्मान् ॥
इ॒दं पि॒तृभ्यो॒ नमो॑ अस्त्व॒द्य ये पूर्वा॑सो॒ य उप॑रास ई॒युः ।
ये पार्थि॑वे॒ रज॒स्या निष॑त्ता॒ ये वा॑ नू॒नं सु॑वृ॒जना॑सु वि॒क्षु ॥
पितृदेवताभ्यो नमः ।

ओं आगच्छन्तु मे पितर इमं गृह्णन्तु जलाञ्जलिम् ।

॥ प्राचीनावीती ॥

पित्रादि तर्पणं ।
(* ब्राह्मणाः – शर्माणं, क्षत्रियाः – वर्माणं, वैश्याः – गुप्तं, इतर – दासं )
(मुख्यसूचना – सजीव तर्पणं न करोतु इति प्रतिबन्धः)

अस्मत् पितरं __(गोत्रं)__ गोत्रं __(नामं)__ शर्माणं* वसुरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् पितामहं ___ गोत्रं ___ शर्माणं* रुद्ररूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् प्रपितामहं ___ गोत्रं ___ शर्माणं* आदित्यरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।

अस्मत् मातरं ___ गोत्रां ___ दां वसुरूपां स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् पितामहीं ___ गोत्रां ___ दां रुद्ररूपां स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् प्रपितामहीं ___ गोत्रां ___ दां आदित्यरूपां स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।

अस्मत् सापत्नीमातरं ___ गोत्रां ___ दां वसुरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।

अस्मत् मातामहं ___ गोत्रं ___ शर्माणं* वसुरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् मातुः पितामहं ___ गोत्रं ___ शर्माणं* रुद्ररूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् मातुः प्रपितामहं ___ गोत्रं ___ शर्माणं* आदित्यरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।

अस्मत् मातामहीं ___ गोत्रां ___ दां वसुरूपां स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् मातुः पितामहीं ___ गोत्रां ___ दां रुद्ररूपां स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् मातुः प्रपितामहीं ___ गोत्रां ___ दां आदित्यरूपां स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।

अस्मत् आत्मपत्नीं ___ गोत्रां ___ दां वसुरूपां स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् सुतं ___ गोत्रं ___ शर्माणं* वसुरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् भ्रातरं ___ गोत्रं ___ शर्माणं* वसुरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् ज्येष्ठ/कनिष्ठ पितृव्यं ___ गोत्रं ___ शर्माणं* वसुरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् मातुलं ___ गोत्रं ___ शर्माणं* वसुरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् दुहितरं ___ गोत्रां ___ दां वसुरूपां स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् भगिनीं ___ गोत्रां ___ दां वसुरूपां स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् दौहित्रं ___ गोत्रं ___ शर्माणं* वसुरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् भगिनेयकं ___ गोत्रं ___ शर्माणं* वसुरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् पितृष्वसारं ___ गोत्रां ___ दां वसुरूपां स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् ज्येष्ठ/कनिष्ठ मातृष्वसारं ___ गोत्रां ___ दां वसुरूपां स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् जामातरं ___ गोत्रं ___ शर्माणं* वसुरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् भावुकं ___ गोत्रं ___ शर्माणं* वसुरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् स्नुषां ___ गोत्रं ___ दां वसुरूपां स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् श्वशुरं ___ गोत्रं ___ शर्माणं* वसुरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् श्वश्रूं ___ गोत्रां ___ दां वसुरूपां स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् स्यालकं ___ गोत्रं ___ शर्माणं* वसुरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।

अस्मत् स्वामिनं/आचार्यं ___ गोत्रं ___ शर्माणं* वसुरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् गुरुं ___ गोत्रं ___ शर्माणं* वसुरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
अस्मत् रिक्थिनं ___ गोत्रं ___ शर्माणं* वसुरूपं स्वधा नमस्तर्पयामि तर्पयामि तर्पयामि ।
पितृदेवताभ्यो नमः ।
सुप्रीतो भवतु ।

कुशोदकम् –
॥ प्राचीनावीती ॥
एषान्नमाता न पिता न बन्धुः नान्य गोत्रिणः ।
ते सर्वे तृप्तिमायान्तु मयोत्सृष्टैः कुशोदकैः ॥

तृप्यत तृप्यत तृप्यत तृप्यत तृप्यत ।

इष्पीडनोदकम् –
॥ निवीती ॥
येके चास्मत्कुलेजाताः अपुत्राः गोत्रिणो मृताः ।
ते गृह्णन्तु मया दत्तं वस्त्रनिष्पीडनोदकम् ।

समर्पणम् –
॥ सव्यम् ॥
कायेन वाचा मनसैन्द्रियैर्वा
बुद्ध्यात्मना वा प्रकृतेस्स्वभावात् ।
करोमि यद्यत्सकलं परस्मै
नारायणायेति समर्पयामि ।

नमो ब्रह्मण्यदेवाय गो ब्राह्मण हिताय च ।
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥

पवित्रं विसृज्य ।

ओं शान्तिः शान्तिः शान्तिः ॥

ओं तत्सत् ब्रह्मार्पणमस्तु ॥


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed