Sri Ganapati Gakara Ashtottara Shatanama Stotram – śrī gaṇapati gakāra aṣṭōttaraśatanāma stōtram


ōṁ gakārarūpō gambījō gaṇēśō gaṇavanditaḥ |
gaṇanīyō gaṇō gaṇyō gaṇanātītasadguṇaḥ || 1 ||

gaganādikasr̥dgaṅgāsutō gaṅgāsutārcitaḥ |
gaṅgādharaprītikarō gavīśēḍyō gadāpahaḥ || 2 ||

gadādharanutō gadyapadyātmakakavitvadaḥ |
gajāsyō gajalakṣmīvān gajavājirathapradaḥ || 3 ||

gañjānirataśikṣākr̥dgaṇitajñō gaṇōttamaḥ |
gaṇḍadānāñcitō gantā gaṇḍōpalasamākr̥tiḥ || 4 ||

gaganavyāpakō gamyō gamānādivivarjitaḥ |
gaṇḍadōṣaharō gaṇḍabhramadbhramarakuṇḍalaḥ || 5 ||

gatāgatajñō gatidō gatamr̥tyurgatōdbhavaḥ |
gandhapriyō gandhavāhō gandhasindurabr̥ndagaḥ || 6 ||

gandhādipūjitō gavyabhōktā gargādisannutaḥ |
gariṣṭhō garabhidgarvaharō garalibhūṣaṇaḥ || 7 ||

gaviṣṭhō garjitārāvō gabhīrahr̥dayō gadī |
galatkuṣṭhaharō garbhapradō garbhārbharakṣakaḥ || 8 ||

garbhādhārō garbhavāsiśiśujñānapradāyakaḥ |
garutmattulyajavanō garuḍadhvajavanditaḥ || 9 ||

gayēḍitō gayāśrāddhaphaladaśca gayākr̥tiḥ |
gadādharāvatārī ca gandharvanagarārcitaḥ || 10 ||

gandharvagānasantuṣṭō garuḍāgrajavanditaḥ |
gaṇarātrasamārādhyō garhaṇastutisāmyadhīḥ || 11 ||

gartābhanābhirgavyūtiḥ dīrghatuṇḍō gabhastimān |
garhitācāradūraśca garuḍōpalabhūṣitaḥ || 12 ||

gajārivikramō gandhamūṣavājī gataśramaḥ |
gavēṣaṇīyō gahanō gahanasthamunistutaḥ || 13 ||

gavayacchidgaṇḍakabhidgahvarāpathavāraṇaḥ |
gajadantāyudhō garjadripughnō gajakarṇikaḥ || 14 ||

gajacarmāmayacchēttā gaṇādhyakṣō gaṇārcitaḥ |
gaṇikānartanaprītō gacchangandhaphalīpriyaḥ || 15 ||

gandhakādirasādhīśō gaṇakānandadāyakaḥ |
garabhādijanurhartā gaṇḍakīgāhanōtsukaḥ || 16 ||

gaṇḍūṣīkr̥tavārāśiḥ garimālaghimādidaḥ |
gavākṣavatsaudhavāsī garbhitō garbhiṇīnutaḥ || 17 ||

gandhamādanaśailābhō gaṇḍabhēruṇḍavikramaḥ |
gaditō gadgadārāvasaṁstutō gahvarīpatiḥ || 18 ||

gajēśāya garīyasē gadyēḍyō gatabhīrgaditāgamaḥ |
garhaṇīyaguṇābhāvō gaṅgādikaśucipradaḥ || 19 ||

gaṇanātītavidyāśrībalāyuṣyādidāyakaḥ |
ēvaṁ śrīgaṇanāthasya nāmnāmaṣṭōttaraṁ śatam || 20 ||

paṭhanācchravaṇāt puṁsāṁ śrēyaḥ prēmapradāyakam |
pūjāntē yaḥ paṭhēnnityaṁ prītassan tasyavighnarāṭ || 21 ||

yaṁ yaṁ kāmayatē kāmaṁ taṁ taṁ śīghraṁ prayacchati |
dūrvayābhyarcayan dēvamēkaviṁśativāsarān || 22 ||

ēkaviṁśativāraṁ yō nityaṁ stōtraṁ paṭhēdyadi |
tasya prasannō vighnēśassarvān kāmān prayacchati || 23 ||

iti śrī gaṇapati gakārāṣṭōttaraśatanāmastōtram |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed