Pavamana Suktam – pavamāna sūktam


om || hira̍ṇyavarṇā̱: śuca̍yaḥ pāva̱kā
yāsu̍ jā̱taḥ ka̱śyapo̱ yāsvindra̍: |
a̱gniṃ yā garbha̍ṃ dadhi̱re virū̍pā̱stā
na̱ āpa̱śśagg syo̱nā bha̍vantu ||

yāsā̱g̱ṃ rājā̱ varu̍ṇo̱ yāti̱ madhye̍
satyānṛ̱te a̍va̱paśya̱ṃ janā̍nām |
ma̱dhu̱ścuta̱śśuca̍yo̱ yāḥ pā̍va̱kāstā
na̱ āpa̱śśagg syo̱nā bha̍vantu ||

yāsā̎ṃ de̱vā di̱vi kṛ̱ṇvanti̍ bha̱kṣaṃ
yā a̱ntari̍kṣe bahu̱dhā bhava̍nti |
yāḥ pṛ̍thi̱vīṃ paya̍so̱ndanti śu̱krāstā
na̱ āpa̱śśagg syo̱nā bha̍vantu ||

śi̱vena̍ mā̱ cakṣu̍ṣā paśyatāpaśśi̱vayā̍
ta̱nuvopa̍ spṛśata̱ tvaca̍ṃ me |
sarvāg̍ṃ a̱gnīgṃ ra̍psu̱ṣado̍ huve vo̱ mayi̱
varco̱ bala̱mojo̱ nidha̍tta ||

pava̍māna̱ssuva̱rjana̍: | pa̱vitre̍ṇa̱ vica̍rṣaṇiḥ |
yaḥ potā̱ sa pu̍nātu mā | pu̱nantu̍ mā devaja̱nāḥ |
pu̱nantu̱ mana̍vo dhi̱yā | pu̱nantu̱ viśva̍ ā̱yava̍: |
jāta̍vedaḥ pa̱vitra̍vat | pa̱vitre̍ṇa punāhi mā |
śu̱kreṇa̍ deva̱dīdya̍t | agne̱ kratvā̱ kratū̱g̱ṃ ranu̍ |
yatte̍ pa̱vitra̍ma̱rciṣi̍ | agne̱ vita̍tamanta̱rā |
brahma̱ tena̍ punīmahe | u̱bhābhyā̎ṃ devasavitaḥ |
pa̱vitre̍ṇa sa̱vena̍ ca | i̱daṃ brahma̍ punīmahe |
vai̱śva̱de̱vī pu̍na̱tī de̱vyāgā̎t |
yasyai̍ ba̱hvīsta̱nuvo̍ vī̱tapṛ̍ṣṭhāḥ |
tayā̱ mada̍ntaḥ sadha̱mādye̍ṣu |
va̱yagg syā̍ma̱ pata̍yo rayī̱ṇām |
vai̱śvā̱na̱ro ra̱śmibhi̍rmā punātu |
vāta̍: prā̱ṇene̍ṣi̱ro ma̍yo̱ bhūḥ |
dyāvā̍pṛthi̱vī paya̍sā̱ payo̍bhiḥ |
ṛ̱tāva̍rī ya̱jñiye̍ mā punītām ||

bṛ̱hadbhi̍: savita̱stṛbhi̍: | varṣi̍ṣṭhairdeva̱manma̍bhiḥ | agne̱ dakṣai̎: punāhi mā | yena̍ de̱vā apu̍nata | yenāpo̍ di̱vyaṅkaśa̍: | tena̍ di̱vyena̱ brahma̍ṇā | i̱daṃ brahma̍ punīmahe | yaḥ pā̍vamā̱nīra̱ddhyeti̍ | ṛṣi̍bhi̱ssambhṛ̍ta̱g̱ṃ rasam̎ | sarva̱g̱ṃ sa pū̱tama̍śnāti | sva̱di̱taṃ mā̍ta̱riśva̍nā | pā̱va̱mā̱nīryo a̱dhyeti̍ | ṛṣi̍bhi̱ssambhṛ̍ta̱g̱ṃ rasam̎ | tasmai̱ sara̍svatī duhe | kṣī̱ragṃ sa̱rpirmadhū̍da̱kam ||

pā̱va̱mā̱nīssva̱styaya̍nīḥ | su̱dughā̱hi paya̍svatīḥ | ṛṣi̍bhi̱ssambhṛ̍to̱ rasa̍: | brā̱hma̱ṇeṣva̱mṛtag̍ṃ hi̱tam | pā̱va̱mā̱nīrdi̍śantu naḥ | i̱maṃ lo̱kamatho̍ a̱mum | kāmā̱nthsama̍rdhayantu naḥ | de̱vīrde̱vaiḥ sa̱mābhṛ̍tāḥ | pā̱va̱mā̱nīssva̱styaya̍nīḥ | su̱dughā̱hi ghṛ̍ta̱ścuta̍: | ṛṣi̍bhi̱: sambhṛ̍to̱ rasa̍: | brā̱hma̱ṇeṣva̱mṛtag̍ṃ hi̱tam | yena̍ de̱vāḥ pa̱vitre̍ṇa | ā̱tmāna̍ṃ pu̱nate̱ sadā̎ | tena̍ sa̱hasra̍dhāreṇa | pā̱va̱mā̱nyaḥ pu̍nantu mā | prā̱jā̱pa̱tyaṃ pa̱vitram̎ | śa̱todyā̍magṃ hira̱ṇmayam̎ | tena̍ brahma̱ vido̍ va̱yam | pū̱taṃ brahma̍ punīmahe | indra̍ssunī̱tī sa̱hamā̍ punātu | soma̍ssva̱styā va̍ruṇassa̱mīcyā̎ | ya̱mo rājā̎ pramṛ̱ṇābhi̍: punātu mā | jā̱tave̍dā mo̱rjaya̍ntyā punātu | bhūrbhuva̱ssuva̍: ||

oṃ taccha̱ṃ yorāvṛ̍ṇīmahe | gā̱tuṃ ya̱jñāya̍ |
gā̱tuṃ ya̱jñapa̍taye | daivī̎ssva̱stira̍stu naḥ | sva̱stirmānu̍ṣebhyaḥ | ū̱rdhvaṃ ji̍gātu bheṣa̱jam |
śaṃ no̍ astu dvi̱pade̎ | śaṃ catu̍ṣpade ||

oṃ śānti̱: śānti̱: śānti̍: ||


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Pavamana Suktam – pavamāna sūktam

Leave a Reply

error: Not allowed