Sri Anjaneya Sahasranama Stotram – śrī āñjanēya sahasranāma stōtram


asya śrīhanumatsahasranāmastōtramahāmantrasya śrīrāmacandra r̥ṣiḥ anuṣṭupchandaḥ śrīhanumānmahārudrō dēvatā hrīṁ śrīṁ hrauṁ hrāṁ bījaṁ śrīṁ iti śaktiḥ kilikila bubu kārēṇa iti kīlakaṁ laṅkāvidhvaṁsanēti kavacaṁ mama sarvōpadravaśāntyarthē mama sarvakāryasiddhyarthē japē viniyōgaḥ |

dhyānam –
prataptasvarṇavarṇābhaṁ saṁraktāruṇalōcanam |
sugrīvādiyutaṁ dhyāyēt pītāmbarasamāvr̥tam ||

gōṣpadīkr̥tavārāśiṁ pucchamastakamīśvaram |
jñānamudrāṁ ca bibhrāṇaṁ sarvālaṅkārabhūṣitam ||

vāmahastasamākr̥ṣṭadaśāsyānanamaṇḍalam |
udyaddakṣiṇadōrdaṇḍaṁ hanūmantaṁ vicintayēt ||

stōtraṁ –
hanūmān śrīpradō vāyuputrō rudrō nayō:’jaraḥ |
amr̥tyurvīravīraśca grāmavāsō janāśrayaḥ || 1 ||

dhanadō nirguṇākārō vīrō nidhipatirmuniḥ |
piṅgākṣō varadō vāgmī sītāśōkavināśanaḥ || 2 ||

śivaḥ śarvaḥ parō:’vyaktō vyaktāvyaktō dharādharaḥ |
piṅgakēśaḥ piṅgarōmā śrutigamyaḥ sanātanaḥ || 3 ||

anādirbhagavān divyō viśvahēturnarāśrayaḥ |
ārōgyakartā viśvēśō viśvanāthō harīśvaraḥ || 4 ||

bhargō rāmō rāmabhaktaḥ kalyāṇaprakr̥tīśvaraḥ |
viśvambharō viśvamūrtirviśvākārō:’tha viśvapaḥ || 5 ||

viśvātmā viśvasēvyō:’tha viśvō viśvadharō raviḥ |
viśvacēṣṭō viśvagamyō viśvadhyēyaḥ kalādharaḥ || 6 ||

plavaṅgamaḥ kapiśrēṣṭhō jyēṣṭhō vēdyō vanēcaraḥ |
bālō vr̥ddhō yuvā tattvaṁ tattvagamyaḥ sakhā hyajaḥ || 7 ||

añjanāsūnuravyagrō grāmasyāntō dharādharaḥ |
bhūrbhuvaḥsvarmaharlōkō janōlōkastapō:’vyayaḥ || 8 ||

satyamōṅkāragamyaśca praṇavō vyāpakō:’malaḥ |
śivadharmapratiṣṭhātā rāmēṣṭaḥ phalgunapriyaḥ || 9 ||

gōṣpadīkr̥tavārīśaḥ pūrṇakāmō dharāpatiḥ |
rakṣōghnaḥ puṇḍarīkākṣaḥ śaraṇāgatavatsalaḥ || 10 ||

jānakīprāṇadātā ca rakṣaḥprāṇāpahārakaḥ |
pūrṇaḥ satyaḥ pītavāsā divākarasamaprabhaḥ || 11 ||

drōṇahartā śaktinētā śaktirākṣasamārakaḥ |
akṣaghnō rāmadūtaśca śākinījīvitāharaḥ || 12 ||

bubhūkārahatārātirgarvaparvatamardanaḥ |
hētustvahētuḥ prāṁśuśca viśvakartā jagadguruḥ || 13 ||

jagannāthō jagannētā jagadīśō janēśvaraḥ |
jagatśritō hariḥ śrīśō garuḍasmayabhañjakaḥ || 14 ||

pārthadhvajō vāyuputraḥ sitapucchō:’mitaprabhaḥ |
brahmapucchaḥ parabrahmapucchō rāmēṣṭakārakaḥ || 15 ||

sugrīvādiyutō jñānī vānarō vānarēśvaraḥ |
kalpasthāyī cirañjīvī prasannaśca sadāśivaḥ || 16 ||

sanmatiḥ sadgatirbhuktimuktidaḥ kīrtidāyakaḥ |
kīrtiḥ kīrtipradaścaiva samudraḥ śrīpradaḥ śivaḥ || 17 ||

udadhikramaṇō dēvaḥ saṁsārabhayanāśanaḥ |
vālibandhanakr̥dviśvajētā viśvapratiṣṭhitaḥ || 18 || [vāri]

laṅkāriḥ kālapuruṣō laṅkēśagr̥habhañjanaḥ |
bhūtāvāsō vāsudēvō vasustribhuvanēśvaraḥ ||

śrīrāmarūpaḥ kr̥ṣṇastu laṅkāprāsādabhañjanaḥ |
kr̥ṣṇaḥ kr̥ṣṇastutaḥ śāntaḥ śāntidō viśvabhāvanaḥ || 20 ||

viśvabhōktā:’tha māraghnō brahmacārī jitēndriyaḥ |
ūrdhvagō lāṅgulī mālī lāṅgūlāhatarākṣasaḥ || 21 ||

samīratanujō vīrō vīramārō jayapradaḥ |
jaganmaṅgaladaḥ puṇyaḥ puṇyaśravaṇakīrtanaḥ || 22 ||

puṇyakīrtiḥ puṇyagītirjagatpāvanapāvanaḥ |
dēvēśō:’mitarōmā:’tha rāmabhaktavidhāyakaḥ || 23 ||

dhyātā dhyēyō jagatsākṣī cētā caitanyavigrahaḥ |
jñānadaḥ prāṇadaḥ prāṇō jagatprāṇaḥ samīraṇaḥ || 24 ||

vibhīṣaṇapriyaḥ śūraḥ pippalāśrayasiddhidaḥ |
siddhaḥ siddhāśrayaḥ kālaḥ kālabhakṣakapūjitaḥ || 25 ||

laṅkēśanidhanasthāyī laṅkādāhaka īśvaraḥ |
candrasūryāgninētraśca kālāgniḥ pralayāntakaḥ || 26 ||

kapilaḥ kapiśaḥ puṇyarātirdvādaśarāśigaḥ |
sarvāśrayō:’pramēyātmā rēvatyādinivārakaḥ || 27 ||

lakṣmaṇaprāṇadātā ca sītājīvanahētukaḥ |
rāmadhyāyī hr̥ṣīkēśō viṣṇubhaktō jaṭī balī || 28 ||

dēvāridarpahā hōtā dhātā kartā jagatprabhuḥ |
nagaragrāmapālaśca śuddhō buddhō nirantaraḥ || 29 ||

nirañjanō nirvikalpō guṇātītō bhayaṅkaraḥ |
hanumāṁśca durārādhyastapaḥsādhyō mahēśvaraḥ || 30 ||

jānakīghanaśōkōtthatāpahartā parāśaraḥ |
vāṅmayaḥ sadasadrūpaḥ kāraṇaṁ prakr̥tēḥ paraḥ || 31 ||

bhāgyadō nirmalō nētā pucchalaṅkāvidāhakaḥ |
pucchabaddhō yātudhānō yātudhānaripupriyaḥ || 32 ||

chāyāpahārī bhūtēśō lōkēśaḥ sadgatipradaḥ |
plavaṅgamēśvaraḥ krōdhaḥ krōdhasaṁraktalōcanaḥ || 33 ||

krōdhahartā tāpahartā bhaktābhayavarapradaḥ |
bhaktānukampī viśvēśaḥ puruhūtaḥ purandaraḥ || 34 ||

agnirvibhāvasurbhāsvān yamō nirr̥tirēva ca |
varuṇō vāyugatimān vāyuḥ kubēra īśvaraḥ || 35 ||

raviścandraḥ kujaḥ saumyō guruḥ kāvyaḥ śanaiścaraḥ |
rāhuḥ kēturmaruddātā dhātā hartā samīrajaḥ || 36 ||

maśakīkr̥tadēvārirdaityārirmadhusūdanaḥ |
kāmaḥ kapiḥ kāmapālaḥ kapilō viśvajīvanaḥ || 37 ||

bhāgīrathīpadāmbhōjaḥ sētubandhaviśāradaḥ |
svāhā svadhā haviḥ kavyaṁ havyavāhaḥ prakāśakaḥ || 38 ||

svaprakāśō mahāvīrō madhurō:’mitavikramaḥ |
uḍḍīnōḍḍīnagatimān sadgatiḥ puruṣōttamaḥ || 39 ||

jagadātmā jagadyōnirjagadantō hyanantaraḥ |
vipāpmā niṣkalaṅkō:’tha mahān mahadahaṅkr̥tiḥ || 40 ||

khaṁ vāyuḥ pr̥thivī cāpō vahnirdik kāla ēkalaḥ |
kṣētrajñaḥ kṣētrapālaśca palvalīkr̥tasāgaraḥ || 41 ||

hiraṇmayaḥ purāṇaśca khēcarō bhūcarō manuḥ |
hiraṇyagarbhaḥ sūtrātmā rājarājō viśāṁ patiḥ || 42 ||

vēdāntavēdya udgīthō vēdāṅgō vēdapāragaḥ |
pratigrāmasthitaḥ sadyaḥ sphūrtidātā guṇākaraḥ || 43 ||

nakṣatramālī bhūtātmā surabhiḥ kalpapādapaḥ |
cintāmaṇirguṇanidhiḥ prajādvāramanuttamaḥ || 44 ||

puṇyaślōkaḥ purārātiḥ matimān śarvarīpatiḥ |
kilkilārāvasantrastabhūtaprētapiśācakaḥ || 45 ||

r̥ṇatrayaharaḥ sūkṣmaḥ sthūlaḥ sarvagatiḥ pumān |
apasmāraharaḥ smartā śrutirgāthā smr̥tirmanuḥ || 46 ||

svargadvāraṁ prajādvāraṁ mōkṣadvāraṁ yatīśvaraḥ |
nādarūpaṁ paraṁ brahma brahma brahmapurātanaḥ || 47 ||

ēkō:’nēkō janaḥ śuklaḥ svayañjyōtiranākulaḥ |
jyōtirjyōtiranādiśca sāttvikō rājasastamaḥ || 48 ||

tamōhartā nirālambō nirākārō guṇākaraḥ |
guṇāśrayō guṇamayō br̥hatkāyō br̥hadyaśāḥ ||

br̥haddhanurbr̥hatpādō br̥hanmūrdhā br̥hatsvanaḥ |
br̥hatkarṇō br̥hannāsō br̥hadbāhurbr̥hattanuḥ || 50 ||

br̥hadgalō br̥hatkāyō br̥hatpucchō br̥hatkaraḥ |
br̥hadgatirbr̥hatsēvō br̥hallōkaphalapradaḥ || 51 ||

br̥hadbhaktirbr̥hadvāñchāphaladō br̥hadīśvaraḥ |
br̥hallōkanutō draṣṭā vidyādātā jagadguruḥ || 52 ||

dēvācāryaḥ satyavādī brahmavādī kalādharaḥ |
saptapātālagāmī ca malayācalasaṁśrayaḥ || 53 ||

uttarāśāsthitaḥ śrīśō divyauṣadhivaśaḥ khagaḥ |
śākhāmr̥gaḥ kapīndrō:’tha purāṇaḥ prāṇacañcuraḥ || 54 ||

caturō brāhmaṇō yōgī yōgigamyaḥ parō:’varaḥ |
anādinidhanō vyāsō vaikuṇṭhaḥ pr̥thivīpatiḥ || 55 ||

aparājitō jitārātiḥ sadānandada īśitā |
gōpālō gōpatiryōddhā kaliḥ sphālaḥ parātparaḥ || 56 ||

manōvēgī sadāyōgī saṁsārabhayanāśanaḥ |
tattvadātā:’tha tattvajñastattvaṁ tattvaprakāśakaḥ || 57 ||

śuddhō buddhō nityayuktō bhaktākārō jagadrathaḥ |
pralayō:’mitamāyaśca māyātītō vimatsaraḥ || 58 ||

māyānirjitarakṣāśca māyānirmitaviṣṭapaḥ |
māyāśrayaśca nirlēpō māyānirvartakaḥ sukhī ||

sukhaṁ sukhapradō nāgō mahēśakr̥tasaṁstavaḥ |
mahēśvaraḥ satyasandhaḥ śarabhaḥ kalipāvanaḥ || 60 ||

rasō rasajñaḥ sanmānō rūpaṁ cakṣuḥ śrutī ravaḥ |
ghrāṇaṁ gandhaḥ sparśanaṁ ca sparśō hiṅkāramānagaḥ || 61 ||

nētinētītigamyaśca vaikuṇṭhabhajanapriyaḥ |
giriśō girijākāntō durvāsāḥ kaviraṅgirāḥ || 62 ||

bhr̥gurvasiṣṭhaścyavanō nāradastumbururharaḥ |
viśvakṣētraṁ viśvabījaṁ viśvanētraṁ ca viśvapaḥ || 63 ||

yājakō yajamānaśca pāvakaḥ pitarastathā |
śraddhā buddhiḥ kṣamā tandrā mantrō mantrayitā suraḥ || 64 ||

rājēndrō bhūpatī rūḍhō mālī saṁsārasārathiḥ |
nityaḥ sampūrṇakāmaśca bhaktakāmadhuguttamaḥ || 65 ||

gaṇapaḥ kēśavō bhrātā pitā mātā:’tha mārutiḥ |
sahasramūrdhā sahasrāsyaḥ sahasrākṣaḥ sahasrapāt || 66 ||

kāmajit kāmadahanaḥ kāmaḥ kāmyaphalapradaḥ |
mudrōpahārī rakṣōghnaḥ kṣitibhāraharō balaḥ || 67 ||

nakhadaṁṣṭrāyudhō viṣṇubhaktō bhaktābhayapradaḥ |
darpahā darpadō daṁṣṭrāśatamūrtiramūrtimān || 68 ||

mahānidhirmahābhāgō mahābhargō mahardhidaḥ |
mahākārō mahāyōgī mahātējā mahādyutiḥ ||

mahākarmā mahānādō mahāmantrō mahāmatiḥ |
mahāśamō mahōdārō mahādēvātmakō vibhuḥ || 70 ||

rudrakarmā krūrakarmā ratnanābhaḥ kr̥tāgamaḥ |
ambhōdhilaṅghanaḥ siddhaḥ satyadharmā pramōdanaḥ || 71 ||

jitāmitrō jayaḥ sōmō vijayō vāyuvāhanaḥ |
jīvō dhātā sahasrāṁśurmukundō bhūridakṣiṇaḥ || 72 ||

siddhārthaḥ siddhidaḥ siddhaḥ saṅkalpaḥ siddhihētukaḥ |
saptapātālacaraṇaḥ saptarṣigaṇavanditaḥ || 73 ||

saptābdhilaṅghanō vīraḥ saptadvīpōrumaṇḍalaḥ |
saptāṅgarājyasukhadaḥ saptamātr̥niṣēvitaḥ || 74 ||

saptalōkaikamakuṭaḥ saptahōtraḥ svarāśrayaḥ |
saptasāmōpagītaśca saptapātālasaṁśrayaḥ || 75 ||

saptacchandōnidhiḥ saptacchandaḥ saptajanāśrayaḥ |
mēdhādaḥ kīrtidaḥ śōkahārī daurbhāgyanāśanaḥ || 76 ||

sarvavaśyakarō garbhadōṣahā putrapautradaḥ |
prativādimukhastambhō ruṣṭacittaprasādanaḥ || 77 ||

parābhicāraśamanō duḥkhahā bandhamōkṣadaḥ |
navadvārapurādhārō navadvāranikētanaḥ || 78 ||

naranārāyaṇastutyō navanāthamahēśvaraḥ |
mēkhalī kavacī khaḍgī bhrājiṣṇurjiṣṇusārathiḥ || 79 ||

bahuyōjanavistīrṇapucchaḥ pucchahatāsuraḥ |
duṣṭahantā niyamitā piśācagrahaśātanaḥ || 80 ||

bālagrahavināśī ca dharmanētā kr̥pākaraḥ |
ugrakr̥tyaścōgravēga ugranētraḥ śatakratuḥ || 81 ||

śatamanyustutaḥ stutyaḥ stutiḥ stōtā mahābalaḥ |
samagraguṇaśālī ca vyagrō rakṣōvināśanaḥ || 82 ||

rakṣō:’gnidāvō brahmēśaḥ śrīdharō bhaktavatsalaḥ |
mēghanādō mēgharūpō mēghavr̥ṣṭinivāraṇaḥ || 83 ||

mēghajīvanahētuśca mēghaśyāmaḥ parātmakaḥ |
samīratanayō dhātā tattvavidyāviśāradaḥ || 84 ||

amōghō:’mōghavr̥ṣṭiścābhīṣṭadō:’niṣṭanāśanaḥ |
arthō:’narthāpahārī ca samarthō rāmasēvakaḥ || 85 ||

arthī dhanyō:’surārātiḥ puṇḍarīkākṣa ātmabhūḥ |
saṅkarṣaṇō viśuddhātmā vidyārāśiḥ surēśvaraḥ || 86 ||

acalōddhārakō nityaḥ sētukr̥drāmasārathiḥ |
ānandaḥ paramānandō matsyaḥ kūrmō nidhiḥ śayaḥ || 87 ||

varāhō nārasiṁhaśca vāmanō jamadagnijaḥ |
rāmaḥ kr̥ṣṇaḥ śivō buddhaḥ kalkī rāmāśrayō hariḥ || 88 ||

nandī bhr̥ṅgī ca caṇḍī ca gaṇēśō gaṇasēvitaḥ |
karmādhyakṣaḥ surārāmō viśrāmō jagatīpatiḥ ||

jagannāthaḥ kapīśaśca sarvāvāsaḥ sadāśrayaḥ |
sugrīvādistutō dāntaḥ sarvakarmā plavaṅgamaḥ || 90 ||

nakhadāritarakṣaśca nakhayuddhaviśāradaḥ |
kuśalaḥ sudhanaḥ śēṣō vāsukistakṣakastathā || 91 ||

svarṇavarṇō balāḍhyaśca purujētā:’ghanāśanaḥ |
kaivalyadīpaḥ kaivalyō garuḍaḥ pannagō guruḥ || 92 ||

klīklīrāvahatārātigarvaḥ parvatabhēdanaḥ |
vajrāṅgō vajravaktraśca bhaktavajranivārakaḥ || 93 ||

nakhāyudhō maṇigrīvō jvālāmālī ca bhāskaraḥ |
prauḍhapratāpastapanō bhaktatāpanivārakaḥ || 94 ||

śaraṇaṁ jīvanaṁ bhōktā nānācēṣṭō:’tha cañcalaḥ |
svasthastvasvāsthyahā duḥkhaśātanaḥ pavanātmajaḥ || 95 ||

pavanaḥ pāvanaḥ kāntō bhaktāṅgaḥ sahanō balaḥ |
mēghanādaripurmēghanādasaṁhr̥tarākṣasaḥ || 96 ||

kṣarō:’kṣarō vinītātmā vānarēśaḥ satāṅgatiḥ |
śrīkaṇṭhaḥ śitikaṇṭhaśca sahāyaḥ sahanāyakaḥ || 97 ||

asthūlastvanaṇurbhargō dēvasaṁsr̥tināśanaḥ |
adhyātmavidyāsāraścāpyadhyātmakuśalaḥ sudhīḥ || 98 ||

akalmaṣaḥ satyahētuḥ satyadaḥ satyagōcaraḥ |
satyagarbhaḥ satyarūpaḥ satyaḥ satyaparākramaḥ || 99 ||

añjanāprāṇaliṅgaṁ ca vāyuvaṁśōdbhavaḥ śrutiḥ |
bhadrarūpō rudrarūpaḥ surūpaścitrarūpadhr̥k || 100 ||

mainākavanditaḥ sūkṣmadarśanō vijayō jayaḥ |
krāntadiṅmaṇḍalō rudraḥ prakaṭīkr̥tavikramaḥ || 101 ||

kambukaṇṭhaḥ prasannātmā hrasvanāsō vr̥kōdaraḥ |
lambōṣṭhaḥ kuṇḍalī citramālī yōgavidāṁ varaḥ || 102 ||

vipaścit kavirānandavigrahō:’nalpanāśanaḥ |
phālgunīsūnuravyagrō yōgātmā yōgatatparaḥ || 103 ||

yōgavidyōgakartā ca yōgayōnirdigambaraḥ |
akārādikṣakārāntavarṇanirmitavigrahaḥ || 104 ||

ulūkhalamukhaḥ siddhasaṁstutaḥ paramēśvaraḥ |
śliṣṭajaṅghaḥ śliṣṭajānuḥ śliṣṭapāṇiḥ śikhādharaḥ || 105 ||

suśarmā:’mitadharmā ca nārāyaṇaparāyaṇaḥ |
jiṣṇurbhaviṣṇū rōciṣṇurgrasiṣṇuḥ sthāṇurēva ca || 106 ||

harī rudrānukr̥dvr̥kṣakampanō bhūmikampanaḥ |
guṇapravāhaḥ sūtrātmā vītarāgaḥ stutipriyaḥ || 107 ||

nāgakanyābhayadhvaṁsī kr̥tapūrṇaḥ kapālabhr̥t |
anukūlō:’kṣayō:’pāyō:’napāyō vēdapāragaḥ || 108 ||

akṣaraḥ puruṣō lōkanāthastryakṣaḥ prabhurdr̥ḍhaḥ |
aṣṭāṅgayōgaphalabhūḥ satyasandhaḥ puruṣṭutaḥ || 109 ||

śmaśānasthānanilayaḥ prētavidrāvaṇakṣamaḥ |
pañcākṣaraparaḥ pañcamātr̥kō rañjanō dhvajaḥ || 110 ||

yōginīvr̥ndavandyaśrīḥ śatrughnō:’nantavikramaḥ |
brahmacārīndriyavapurdhr̥tadaṇḍō daśātmakaḥ || 111 ||

aprapañcaḥ sadācāraḥ śūrasēnō vidārakaḥ |
buddhaḥ pramōda ānandaḥ saptajihvapatirdharaḥ || 112 ||

navadvārapurādhāraḥ pratyagraḥ sāmagāyanaḥ |
ṣaṭcakradhāmā svarlōkabhayahr̥nmānadō madaḥ || 113 ||

sarvavaśyakaraḥ śaktiranantō:’nantamaṅgalaḥ |
aṣṭamūrtidharō nētā virūpaḥ svarasundaraḥ || 114 ||

dhūmakēturmahākētuḥ satyakēturmahārathaḥ |
nandīpriyaḥ svatantraśca mēkhalī ḍamarupriyaḥ || 115 ||

lōhitāṅgaḥ samidvahniḥ ṣaḍr̥tuḥ śarva īśvaraḥ |
phalabhuk phalahastaśca sarvakarmaphalapradaḥ || 116 ||

dharmādhyakṣō dharmaphalō dharmō dharmapradō:’rthadaḥ |
pañcaviṁśatitattvajñastārakō brahmatatparaḥ || 117 ||

trimārgavasatirbhīmaḥ sarvaduṣṭanibarhaṇaḥ |
ūrjaḥsvāmī jalasvāmī śūlī mālī niśākaraḥ || 118 ||

raktāmbaradharō raktō raktamālyavibhūṣaṇaḥ |
vanamālī śubhāṅgaśca śvētaḥ śvētāmbarō yuvā || 119 ||

jayō:’jēyaparīvāraḥ sahasravadanaḥ kaviḥ |
śākinīḍākinīyakṣarakṣōbhūtaprabhañjanaḥ || 120 ||

sadyōjātaḥ kāmagatirjñānamūrtiryaśaskaraḥ |
śambhutējāḥ sārvabhaumō viṣṇubhaktaḥ plavaṅgamaḥ || 121 ||

caturṇavatimantrajñaḥ paulastyabaladarpahā |
sarvalakṣmīpradaḥ śrīmānaṅgadapriyavardhanaḥ || 122 ||

smr̥tibījaṁ surēśānaḥ saṁsārabhayanāśanaḥ |
uttamaḥ śrīparīvāraḥ śrībhūrugraśca kāmadhuk || 123 ||

sadāgatirmātariśvā rāmapādābjaṣaṭpadaḥ |
nīlapriyō nīlavarṇō nīlavarṇapriyaḥ suhr̥t || 124 ||

rāmadūtō lōkabandhurantarātmā manōramaḥ |
śrīrāmadhyānakr̥dvīraḥ sadā kimpuruṣastutaḥ || 125 ||

rāmakāryāntaraṅgaśca śuddhirgatiranāmayaḥ |
puṇyaślōkaḥ parānandaḥ parēśapriyasārathiḥ || 126 ||

lōkasvāmī muktidātā sarvakāraṇakāraṇaḥ |
mahābalō mahāvīraḥ pārāvāragatirguruḥ || 127 ||

tārakō bhagavāṁstrātā svastidātā sumaṅgalaḥ |
samastalōkasākṣī ca samastasuravanditaḥ |
sītāsamētaśrīrāmapādasēvādhurandharaḥ || 128 ||

idaṁ nāmasahasraṁ tu yō:’dhītē pratyahaṁ naraḥ |
duḥkhaughō naśyatē kṣipraṁ sampattirvardhatē ciram || 129 ||

vaśyaṁ caturvidhaṁ tasya bhavatyēva na saṁśayaḥ |
rājānō rājaputrāśca rājakīyāśca mantriṇaḥ || 130 ||

trikālaṁ paṭhanādasya dr̥śyantē ca tripakṣataḥ |
aśvatthamūlē japatāṁ nāsti vairikr̥taṁ bhayam || 131 ||

trikālapaṭhanādasya siddhiḥ syāt karasaṁsthitā |
brāhmē muhūrtē cōtthāya pratyahaṁ yaḥ paṭhēnnaraḥ || 132 ||

aihikāmuṣmikān sō:’pi labhatē nātra saṁśayaḥ |
saṅgrāmē sanniviṣṭānāṁ vairividrāvaṇaṁ bhavēt || 133 ||

jvarāpasmāraśamanaṁ gulmādivyādhivāraṇam |
sāmrājyasukhasampattidāyakaṁ japatāṁ nr̥ṇām || 134 ||

ya idaṁ paṭhatē nityaṁ pāṭhayēdvā samāhitaḥ |
sarvān kāmānavāpnōti vāyuputraprasādataḥ || 135 ||

iti śrī hanumat sahasranāma stōtram |


See more śrī hanumān stōtrāṇi  for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

3 thoughts on “Sri Anjaneya Sahasranama Stotram – śrī āñjanēya sahasranāma stōtram

  1. Verse 88. Dashavataaara names has Bhuddha!! This is Hanuman nama from Tretayuga.. Bhuddha is Not a avatar in Dashaavatar.
    What is the source of this stotra?
    Who was the original author?
    Please reply with anecdotes

  2. The word Buddha means intelligent, wise, enlightened etc. Though it is the name of Sri Buddha Bhagavan of Buddhism, the name in this sahasranama does not refer to him. It refers to the qualities of Sri Hanuman.

Leave a Reply

error: Not allowed